स्तोत्रम संग्रह
राम रक्षा स्तोत्रम् | श्री राम रक्षा स्तोत्रम्
॥ श्रीरामरक्षास्तोत्रम् ॥ श्रीगणेशयनमः। अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य। बुधकौशिक ऋषिः। श्रीसीतारामचन्द्रो देवता। अनुष्टुप छंदः। सीता शक्तिः। श्रीमधुमान कीलकम्। श्रीसीतारामचन्द्रप्रीत्यर्थे जपे विनियोगः॥ अथ ध्यानम ध्यायेदाजानुबाहुं धृतशर्धनुषं बद्धपद्मासनस्थं। पीतं वासो वसासनं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्॥ वामाङकारुध-सीता-मुखकमल-मिललोचनं...
राम रक्षा स्तोत्रम् | श्री राम रक्षा स्तोत्रम्
॥ श्रीरामरक्षास्तोत्रम् ॥ श्रीगणेशयनमः। अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य। बुधकौशिक ऋषिः। श्रीसीतारामचन्द्रो देवता। अनुष्टुप छंदः। सीता शक्तिः। श्रीमधुमान कीलकम्। श्रीसीतारामचन्द्रप्रीत्यर्थे जपे विनियोगः॥ अथ ध्यानम ध्यायेदाजानुबाहुं धृतशर्धनुषं बद्धपद्मासनस्थं। पीतं वासो वसासनं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्॥ वामाङकारुध-सीता-मुखकमल-मिललोचनं...
सर्प स्तोत्रम | नाग स्तोत्रम
॥ नाग स्तोत्रम् ॥ ब्रह्म लोके च ये साराशेषनागः पुरोगमाः। नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥1॥ विष्णु लोके च ये साराःवासुकि प्रमुखश्चये। नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥2॥ रुद्र लोके...
सर्प स्तोत्रम | नाग स्तोत्रम
॥ नाग स्तोत्रम् ॥ ब्रह्म लोके च ये साराशेषनागः पुरोगमाः। नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥1॥ विष्णु लोके च ये साराःवासुकि प्रमुखश्चये। नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥2॥ रुद्र लोके...
श्री विष्णु दशावतार स्तोत्रम् | श्री विष्णु दशा...
॥ श्री विष्णु दशावतार स्तोत्रम् ॥ प्रलयपयोधिजले धृतवानसि वेदम्। विहितविहितचरित्रमखेदम॥ केशव धृतमीनशरीर जय जगदीश हरे॥1॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे। धरणीधारणकिन्चक्रश्चे॥ केशव धृतकच्छपरूप जय जगदीश हरे॥2॥ वसति दशनशिखरे धरणी तव लूना।...
श्री विष्णु दशावतार स्तोत्रम् | श्री विष्णु दशा...
॥ श्री विष्णु दशावतार स्तोत्रम् ॥ प्रलयपयोधिजले धृतवानसि वेदम्। विहितविहितचरित्रमखेदम॥ केशव धृतमीनशरीर जय जगदीश हरे॥1॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे। धरणीधारणकिन्चक्रश्चे॥ केशव धृतकच्छपरूप जय जगदीश हरे॥2॥ वसति दशनशिखरे धरणी तव लूना।...
भगवान स्तुति स्तोत्रम् | परमेश्वर स्तुति स्तोत्रम्
॥ भगवान स्तुति स्तोत्रम् ॥ त्वमेकः शुद्धोऽसि त्वयि निगमबाह्या मलमयं प्रपञ्चं पश्यन्ति भ्रमपर्वाशाः पापनिर्ताः। बहिस्तेभ्यः कृत्वा स्वपादशरणं मनय विभो गजेन्द्रे दृष्टं ते शरणाद वदान्यं स्वपदम्॥1॥ न सृष्टस्ते हानिर् यिद हि...
भगवान स्तुति स्तोत्रम् | परमेश्वर स्तुति स्तोत्रम्
॥ भगवान स्तुति स्तोत्रम् ॥ त्वमेकः शुद्धोऽसि त्वयि निगमबाह्या मलमयं प्रपञ्चं पश्यन्ति भ्रमपर्वाशाः पापनिर्ताः। बहिस्तेभ्यः कृत्वा स्वपादशरणं मनय विभो गजेन्द्रे दृष्टं ते शरणाद वदान्यं स्वपदम्॥1॥ न सृष्टस्ते हानिर् यिद हि...
श्री हरि स्तोत्रम् | श्री हरि स्तोत्रम्
॥ श्री हरि स्तोत्रम् ॥ जगज्जलपालं चलत्कण्ठमलंशराश्चन्द्रभालं महादैत्यकालं नभोनिलकायं दुरावरमयंसुपद्माशयम् भजेऽहं भजेऽहं॥1॥ सदामबोधिवासं गलपुष्पहासंगत्सनिवासं शतादित्यभासं गदाचक्रशस्त्रं लसत्पीतवस्त्रंहसच्चरुवक्त्रं भजेऽहं भजेऽहं॥2॥ रमाकण्ठहारं श्रुतिव्रतसारंजलान्तर्विहारं धराभारहारं चिदानन्दरूपं मनोज्ञस्वरूपमन्ध्रुतानेकरूपं भजेऽहं भजेऽहं॥3॥ जराजन्महीनं परमानन्दपिनंसमाधानलीनं सदैवानविनं जग्ज्जन्महेतुं...
श्री हरि स्तोत्रम् | श्री हरि स्तोत्रम्
॥ श्री हरि स्तोत्रम् ॥ जगज्जलपालं चलत्कण्ठमलंशराश्चन्द्रभालं महादैत्यकालं नभोनिलकायं दुरावरमयंसुपद्माशयम् भजेऽहं भजेऽहं॥1॥ सदामबोधिवासं गलपुष्पहासंगत्सनिवासं शतादित्यभासं गदाचक्रशस्त्रं लसत्पीतवस्त्रंहसच्चरुवक्त्रं भजेऽहं भजेऽहं॥2॥ रमाकण्ठहारं श्रुतिव्रतसारंजलान्तर्विहारं धराभारहारं चिदानन्दरूपं मनोज्ञस्वरूपमन्ध्रुतानेकरूपं भजेऽहं भजेऽहं॥3॥ जराजन्महीनं परमानन्दपिनंसमाधानलीनं सदैवानविनं जग्ज्जन्महेतुं...
शिव मानस पूजा स्तोत्रम् | शिव मनसा पूजा स्तोत्रम्
॥ शिव मानस पूजा स्तोत्रम् ॥ रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङकितं चंदनम्। जातिचम्पकबिल्वपत्रार्चितं पुष्पं च धूपं तथा दीपं देवनिधे पशुपते हृतकल्पितं गृह्यताम्॥1॥ सौवर्ने नवरत्नखंडरचिते पात्रे घृतं पायसं...
शिव मानस पूजा स्तोत्रम् | शिव मनसा पूजा स्तोत्रम्
॥ शिव मानस पूजा स्तोत्रम् ॥ रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङकितं चंदनम्। जातिचम्पकबिल्वपत्रार्चितं पुष्पं च धूपं तथा दीपं देवनिधे पशुपते हृतकल्पितं गृह्यताम्॥1॥ सौवर्ने नवरत्नखंडरचिते पात्रे घृतं पायसं...
शिव रक्षा स्तोत्रम् | शिव रक्षा स्तोत्रम्
॥ श्रीशिवरक्षास्तोत्रम् ॥ ॥ विनियोग ॥ श्री गणेशाय नमः॥ अस्य श्रीशिवरक्षास्तोत्रमंत्रस्य याज्ञवल्क्य ऋषिः॥ श्री सदाशिवो देवता॥ अनुष्टुप छन्दः॥ श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः॥ ॥ स्तोत्र पाठ ॥ चरितं देवदेवस्य महादेवस्य पावनम्। अपारं...
शिव रक्षा स्तोत्रम् | शिव रक्षा स्तोत्रम्
॥ श्रीशिवरक्षास्तोत्रम् ॥ ॥ विनियोग ॥ श्री गणेशाय नमः॥ अस्य श्रीशिवरक्षास्तोत्रमंत्रस्य याज्ञवल्क्य ऋषिः॥ श्री सदाशिवो देवता॥ अनुष्टुप छन्दः॥ श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः॥ ॥ स्तोत्र पाठ ॥ चरितं देवदेवस्य महादेवस्य पावनम्। अपारं...
शिव मृत्युंजय स्तोत्रम् | शिव मृत्युंजय स्तोत्रम्
॥ शिव मृत्युञ्जय स्तोत्रम् ॥ रत्नसानुशरासनं रजतादृशृङ्गननिकेतनं शञ्जिनीकृतपन्नगेश्वरमच्युतनलसायकम्। क्षिप्रदग्पुरत्रयं त्रिदशलयैरभिवंदितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥1॥ पञ्चपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं भालालोचनजातपावकदग्धमन्मथविग्रहम्। भस्मदिघकलेवरं भवनाशिं भवमव्ययं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥2॥ मत्त्वारणमुख्यचर्मकृतकटीयमनोहरं पाकजासंपद्मलोचनपूजिताङ्घृसरोरुहम्। देवसिद्धतरङ्गिनी...
शिव मृत्युंजय स्तोत्रम् | शिव मृत्युंजय स्तोत्रम्
॥ शिव मृत्युञ्जय स्तोत्रम् ॥ रत्नसानुशरासनं रजतादृशृङ्गननिकेतनं शञ्जिनीकृतपन्नगेश्वरमच्युतनलसायकम्। क्षिप्रदग्पुरत्रयं त्रिदशलयैरभिवंदितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥1॥ पञ्चपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं भालालोचनजातपावकदग्धमन्मथविग्रहम्। भस्मदिघकलेवरं भवनाशिं भवमव्ययं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥2॥ मत्त्वारणमुख्यचर्मकृतकटीयमनोहरं पाकजासंपद्मलोचनपूजिताङ्घृसरोरुहम्। देवसिद्धतरङ्गिनी...
शिव द्वादशज्योतिर्लिंग स्तोत्रम् | शिव द्वादशज्...
॥ शिव द्वादशज्योतिर्लिंग स्तोत्रम् ॥ सौराष्ट्रदेशे विशदेऽतिरम्येज्योतिर्मयं चन्द्रकलावतंसम्। भक्तिभक्ताय कृपावतीर्नतं सुमनं शरणं प्रपद्ये॥1॥ श्रीशैलश्रृंगे विबुधतिस्ङ्गेतुलाद्रितुङ्गेऽपि मुदा वसंतम्। तमर्जुनं मल्लिकपूर्वमेकन्नमामि संसारसमुद्रसेतुम्॥2॥ अवन्तिकायाँ विहितावतारंमुक्तिजापकाय च सज्जानाम्। अकालमृत्योः परिरक्षणार्थवन्दे महाकालमहासुरेशम्॥3॥ कावेरिकानर्मदयोः पवित्रेसमागममे सज्जनतारणाय।...
शिव द्वादशज्योतिर्लिंग स्तोत्रम् | शिव द्वादशज्...
॥ शिव द्वादशज्योतिर्लिंग स्तोत्रम् ॥ सौराष्ट्रदेशे विशदेऽतिरम्येज्योतिर्मयं चन्द्रकलावतंसम्। भक्तिभक्ताय कृपावतीर्नतं सुमनं शरणं प्रपद्ये॥1॥ श्रीशैलश्रृंगे विबुधतिस्ङ्गेतुलाद्रितुङ्गेऽपि मुदा वसंतम्। तमर्जुनं मल्लिकपूर्वमेकन्नमामि संसारसमुद्रसेतुम्॥2॥ अवन्तिकायाँ विहितावतारंमुक्तिजापकाय च सज्जानाम्। अकालमृत्योः परिरक्षणार्थवन्दे महाकालमहासुरेशम्॥3॥ कावेरिकानर्मदयोः पवित्रेसमागममे सज्जनतारणाय।...
शिव पंचाक्षर स्तोत्रम् | शिव पंचाक्षर स्तोत्रम्
॥ शिव पंचाक्षर स्तोत्रम् ॥ नागेन्द्रहाराय त्रिलोचनायभस्माङ्गरागाय महेश्वराय। नित्याय शुद्धाय दिगम्बरायतस्मै न काराय नमः शिवाय॥1॥ मंदाकिनीसलिलेश्वरचंदनचर्चितायनन्दीश्वरप्रमथनाथमहहाय। मन्दारपुष्पबाहुपुष्पसुपूजितायत्समै म काराय नमः शिवाय॥2॥ शिवाय गौरीवदनाब्जवृन्दसूर्याय दक्षाध्वर्नाकाय। श्रीनीलकण्ठाय वृषभाजायतस्मै शि काराय नमः शिवाय॥3॥...
शिव पंचाक्षर स्तोत्रम् | शिव पंचाक्षर स्तोत्रम्
॥ शिव पंचाक्षर स्तोत्रम् ॥ नागेन्द्रहाराय त्रिलोचनायभस्माङ्गरागाय महेश्वराय। नित्याय शुद्धाय दिगम्बरायतस्मै न काराय नमः शिवाय॥1॥ मंदाकिनीसलिलेश्वरचंदनचर्चितायनन्दीश्वरप्रमथनाथमहहाय। मन्दारपुष्पबाहुपुष्पसुपूजितायत्समै म काराय नमः शिवाय॥2॥ शिवाय गौरीवदनाब्जवृन्दसूर्याय दक्षाध्वर्नाकाय। श्रीनीलकण्ठाय वृषभाजायतस्मै शि काराय नमः शिवाय॥3॥...
शिव ताण्डव स्तोत्रम् | शिव तांडव स्तोत्रम्
॥ शिव ताण्डव स्तोत्रम् ॥ जटाटविगलज्जल प्रवाहपावितस्थले गलेऽवलम्ब्य लम्बाइतां भुजङ्गतुङ्गमलिकाम्। द्मड्डमददमदमन्निनादवड्डमरवयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम्॥1॥ जटा टीवी गलज जल प्रवाह पवित्रस्थले (पवित्रः थले) गले अवलंब्य लंबाइतां भुजङ्ग तुङ्ग...
शिव ताण्डव स्तोत्रम् | शिव तांडव स्तोत्रम्
॥ शिव ताण्डव स्तोत्रम् ॥ जटाटविगलज्जल प्रवाहपावितस्थले गलेऽवलम्ब्य लम्बाइतां भुजङ्गतुङ्गमलिकाम्। द्मड्डमददमदमन्निनादवड्डमरवयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम्॥1॥ जटा टीवी गलज जल प्रवाह पवित्रस्थले (पवित्रः थले) गले अवलंब्य लंबाइतां भुजङ्ग तुङ्ग...
शिव रामाष्टकम | शिव रामाष्टकम् स्तोत्रम्
॥ श्री शिवरामाष्टकस्तोत्रम् ॥ शिवहरे शिवराम सखे प्रभो, त्रिविधताप-निवारण हे विभो। अज जनेश्वर यादव पाहि मां, शिव हरे विजयं कुरु मे वरम्॥1॥ कमल लोचन राम दयानिधि, हर गुरो गजरक्षक गोपते।...
शिव रामाष्टकम | शिव रामाष्टकम् स्तोत्रम्
॥ श्री शिवरामाष्टकस्तोत्रम् ॥ शिवहरे शिवराम सखे प्रभो, त्रिविधताप-निवारण हे विभो। अज जनेश्वर यादव पाहि मां, शिव हरे विजयं कुरु मे वरम्॥1॥ कमल लोचन राम दयानिधि, हर गुरो गजरक्षक गोपते।...
श्री गणपतिथर्वशीर्षम् स्तोत्रम् | श्री गणपति अथ...
॥ श्री गणपतिथर्वशीर्षम् स्तोत्रम् ॥ ॐ भद्रं कर्णेभिः शृणुयामदेवः भद्रं पश्येमक्षभिर्यजत्राः। स्थिरैरङ्गास्तुस्तुवाꣳ सस्तनुभिःव्यशेम देवहितं यदायुः॥ स्वस्ति न इन्द्रो वृद्धश्रवाःस्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नास्तार्क्ष्यो अरिष्टनेमिःस्वस्ति नो बृहस्पतिर्दधातु॥ ॐ शांतिः! शान्तिः!!...
श्री गणपतिथर्वशीर्षम् स्तोत्रम् | श्री गणपति अथ...
॥ श्री गणपतिथर्वशीर्षम् स्तोत्रम् ॥ ॐ भद्रं कर्णेभिः शृणुयामदेवः भद्रं पश्येमक्षभिर्यजत्राः। स्थिरैरङ्गास्तुस्तुवाꣳ सस्तनुभिःव्यशेम देवहितं यदायुः॥ स्वस्ति न इन्द्रो वृद्धश्रवाःस्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नास्तार्क्ष्यो अरिष्टनेमिःस्वस्ति नो बृहस्पतिर्दधातु॥ ॐ शांतिः! शान्तिः!!...
श्री गणपति स्तोत्रम् | श्री गणपति स्तोत्रम्
॥ श्री गणपति स्तोत्रम् ॥ जेतुं यस्त्रिपुरं हरेणहरिणा व्याजाद्बलिं बध्नता सृष्टुं वारिभवोद्भवेनभुवनं शेषेन धरतुं धरम्। पर्वतया महिषासुरप्रमथनेसिद्धाधिपैः सिद्धये ध्यातः पंचश्रेण विश्वजितयेपायत्स नागानाः॥1॥ विघ्नध्वनन्तनिवारनक्त्राणि-रविघ्नतविह्यवाद् विघ्नव्यालकुलाभिमाननगरुदोविघ्नेभपञ्चाननः। विघ्नोत्तुङगिरिप्रभेदेन-पविर्विघ्नम्बुधेरवादवो विघ्नघौघ्नप्रचण्डपावनेश्वरः पातु नः॥2॥ खरवं स्थूलतनुं...
श्री गणपति स्तोत्रम् | श्री गणपति स्तोत्रम्
॥ श्री गणपति स्तोत्रम् ॥ जेतुं यस्त्रिपुरं हरेणहरिणा व्याजाद्बलिं बध्नता सृष्टुं वारिभवोद्भवेनभुवनं शेषेन धरतुं धरम्। पर्वतया महिषासुरप्रमथनेसिद्धाधिपैः सिद्धये ध्यातः पंचश्रेण विश्वजितयेपायत्स नागानाः॥1॥ विघ्नध्वनन्तनिवारनक्त्राणि-रविघ्नतविह्यवाद् विघ्नव्यालकुलाभिमाननगरुदोविघ्नेभपञ्चाननः। विघ्नोत्तुङगिरिप्रभेदेन-पविर्विघ्नम्बुधेरवादवो विघ्नघौघ्नप्रचण्डपावनेश्वरः पातु नः॥2॥ खरवं स्थूलतनुं...
श्री साक्तनाशन गणेश स्तोत्रम् | श्री संकट नाशन ...
॥ श्री सक्तनाशन गणेश स्तोत्रम् ॥ नारद उवाच प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्। भक्तवासं स्मेर्नित्यमयः कामार्थसिद्धये॥1॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयम्। तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्॥2॥ लम्बोदरं पंचमं च षष्ठं विकटमेव...
श्री साक्तनाशन गणेश स्तोत्रम् | श्री संकट नाशन ...
॥ श्री सक्तनाशन गणेश स्तोत्रम् ॥ नारद उवाच प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्। भक्तवासं स्मेर्नित्यमयः कामार्थसिद्धये॥1॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयम्। तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्॥2॥ लम्बोदरं पंचमं च षष्ठं विकटमेव...
ऋणमुक्ति गणेश स्तोत्रम् | ऋण मुक्ति गणेश स्तोत्रम्
॥ ऋणमुक्ति श्री गणेश स्तोत्रम् ॥ ॥ विनियोग ॥ ॐ अस्य श्रीऋणविमोचनमहागणपति-स्तोत्रमन्त्रस्य आचार्य शुक्र ऋषिः ऋणविमोचनमहागणपतिर्देवता अनुष्टुप छन्दः ऋणविमोचनमहागणपतिप्रीत्यर्थे जपे विनियोगः। ॥ स्तोत्र पाठ ॥ ॐ स्मरामि देवदेवेश्वक्रतुण्डं महाबलम्। षडक्षरं...
ऋणमुक्ति गणेश स्तोत्रम् | ऋण मुक्ति गणेश स्तोत्रम्
॥ ऋणमुक्ति श्री गणेश स्तोत्रम् ॥ ॥ विनियोग ॥ ॐ अस्य श्रीऋणविमोचनमहागणपति-स्तोत्रमन्त्रस्य आचार्य शुक्र ऋषिः ऋणविमोचनमहागणपतिर्देवता अनुष्टुप छन्दः ऋणविमोचनमहागणपतिप्रीत्यर्थे जपे विनियोगः। ॥ स्तोत्र पाठ ॥ ॐ स्मरामि देवदेवेश्वक्रतुण्डं महाबलम्। षडक्षरं...
ऋणहर्ता गणेश स्तोत्रम् | ऋणार्ता गणेश स्तोत्रम्
॥ ऋणहर्ता श्री गणेश स्तोत्रम् ॥ कैलासपर्वते राम्ये शम्भुं चन्द्रार्धशेखरम्। षदम्नायस्माआकारं पप्रच्छ नागकन्यका॥ ॥ पर्वतुवाच ॥ देवेश परमेशं सर्वशास्त्रार्थपराग। मेमृन्नाशस्य कृपया वद संप्रतम्॥ ॥ शिव उवाच ॥ सम्यक् पृष्टं त्वया...
ऋणहर्ता गणेश स्तोत्रम् | ऋणार्ता गणेश स्तोत्रम्
॥ ऋणहर्ता श्री गणेश स्तोत्रम् ॥ कैलासपर्वते राम्ये शम्भुं चन्द्रार्धशेखरम्। षदम्नायस्माआकारं पप्रच्छ नागकन्यका॥ ॥ पर्वतुवाच ॥ देवेश परमेशं सर्वशास्त्रार्थपराग। मेमृन्नाशस्य कृपया वद संप्रतम्॥ ॥ शिव उवाच ॥ सम्यक् पृष्टं त्वया...
ऋणमोचन मंगल स्तोत्रम् | ऋण मोचन मंगल स्तोत्रम्
॥ ऋणमोचन मंगल स्तोत्र ॥ मंगलो भूमिपुत्रश्चऋणहर्ता धनप्रदः। स्थिरासनो महाकायःसर्वकामविरोधकः॥1॥ लोहितो लोहिताक्षश्चसमागानां कृपाकरः। धर्मात्मजः कुजो भूमोभूतिदो भूमिनन्दनः॥2॥ अंगारको यमश्चैवसर्वरोगोपहारकः। वृष्तेः कर्ताऽपहर्ता चसर्वकामफलप्रदः॥3॥ एतानि कुजानामानित्यं यः श्रद्धाया पठेत्। ऋणं न जायते...
ऋणमोचन मंगल स्तोत्रम् | ऋण मोचन मंगल स्तोत्रम्
॥ ऋणमोचन मंगल स्तोत्र ॥ मंगलो भूमिपुत्रश्चऋणहर्ता धनप्रदः। स्थिरासनो महाकायःसर्वकामविरोधकः॥1॥ लोहितो लोहिताक्षश्चसमागानां कृपाकरः। धर्मात्मजः कुजो भूमोभूतिदो भूमिनन्दनः॥2॥ अंगारको यमश्चैवसर्वरोगोपहारकः। वृष्तेः कर्ताऽपहर्ता चसर्वकामफलप्रदः॥3॥ एतानि कुजानामानित्यं यः श्रद्धाया पठेत्। ऋणं न जायते...
सरस्वती द्वादश नाम स्तोत्रम् | सरस्वती द्वादश न...
॥ श्रीसरस्वतीद्वादशनामस्तोत्रम् ॥ सरस्वतीमहं वनदेवीनापुस्तकधारिणीम्। हंसवाहसमाचारांविद्यादानकरिं मम॥1॥ प्रथमं भारती नामद्वितीयं च सरस्वती। तृतीयं शारदां देवीचतुर्थं हंसवाहिनी॥2॥ पश्चमं जगति ख्याताषष्ठं वाणीश्वरी तथा। कौमारी सप्तमं प्रोक्तअष्टमं ब्रह्मचारिणी॥3॥ नवमं बुद्धिदात्री च दशमं वरदायिनी।...
सरस्वती द्वादश नाम स्तोत्रम् | सरस्वती द्वादश न...
॥ श्रीसरस्वतीद्वादशनामस्तोत्रम् ॥ सरस्वतीमहं वनदेवीनापुस्तकधारिणीम्। हंसवाहसमाचारांविद्यादानकरिं मम॥1॥ प्रथमं भारती नामद्वितीयं च सरस्वती। तृतीयं शारदां देवीचतुर्थं हंसवाहिनी॥2॥ पश्चमं जगति ख्याताषष्ठं वाणीश्वरी तथा। कौमारी सप्तमं प्रोक्तअष्टमं ब्रह्मचारिणी॥3॥ नवमं बुद्धिदात्री च दशमं वरदायिनी।...
याज्ञवल्क्य सरस्वती स्तोत्रम् | याज्ञवल्क्य सरस...
॥ श्रीसरस्वती स्तोत्रम् | वाणी स्तवनं ॥ ॥ याज्ञवल्क्य उवाच ॥ कृपां कुरु जगन्मातरमेवन्हततेजसम्। गुरुशापत्समृतिभ्रष्टं विद्याहीनञ्च दुःखितम्॥1॥ ज्ञानं देहि स्मृतिं देहिविद्यां देहि देवता। प्रतिष्ठां कवितां देहिशक्तं शिष्यप्रबोधिकाम्॥2॥ ग्रन्थिनिर्मितिशक्तिं चश्चिष्यं सुप्रतिष्ठितम्।...
याज्ञवल्क्य सरस्वती स्तोत्रम् | याज्ञवल्क्य सरस...
॥ श्रीसरस्वती स्तोत्रम् | वाणी स्तवनं ॥ ॥ याज्ञवल्क्य उवाच ॥ कृपां कुरु जगन्मातरमेवन्हततेजसम्। गुरुशापत्समृतिभ्रष्टं विद्याहीनञ्च दुःखितम्॥1॥ ज्ञानं देहि स्मृतिं देहिविद्यां देहि देवता। प्रतिष्ठां कवितां देहिशक्तं शिष्यप्रबोधिकाम्॥2॥ ग्रन्थिनिर्मितिशक्तिं चश्चिष्यं सुप्रतिष्ठितम्।...
अगस्त्य सरस्वती स्तोत्रम् | अगस्त्य सरस्वती स्त...
॥ श्रीसरस्वती स्तोत्रम् ॥ या कुन्देंदुतुषाहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना। या ब्रह्माच्युत्सङ्करप्रभृतिभिरदेवैः सदा पूजिता सा माँ पातु सरस्वती भगवती निःशेषजाद्यपहा॥1॥ दोर्भियुक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालान्धना हस्तेनैकेन पद्मं सितमपि च शुकं...
अगस्त्य सरस्वती स्तोत्रम् | अगस्त्य सरस्वती स्त...
॥ श्रीसरस्वती स्तोत्रम् ॥ या कुन्देंदुतुषाहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना। या ब्रह्माच्युत्सङ्करप्रभृतिभिरदेवैः सदा पूजिता सा माँ पातु सरस्वती भगवती निःशेषजाद्यपहा॥1॥ दोर्भियुक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालान्धना हस्तेनैकेन पद्मं सितमपि च शुकं...
सरस्वती स्तोत्रम् | सरस्वती स्तोत्रम्
॥ श्रीसरस्वती स्तोत्रम् ॥ या कुंडेन्दु-तुषारहार-धवलया शुभ्र-वस्त्रवृता या वीणावरदण्डमण्डितकरया श्वेतपद्मासना। या ब्रह्माच्युत-शंकर-प्रभृतिभिरदेवैःसदा पूजिता सा मां पातु सरस्वती भगवतीनिःशेषजाद्यपहा॥1॥ दोर्भियुक्ता चतुर्भिस्फटिकमणिमयीमक्षमालां दधाना हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण्। भासा कुंडेन्दु-शङखस्फटिकमणिनिभाभासमानऽसमाना सा...
सरस्वती स्तोत्रम् | सरस्वती स्तोत्रम्
॥ श्रीसरस्वती स्तोत्रम् ॥ या कुंडेन्दु-तुषारहार-धवलया शुभ्र-वस्त्रवृता या वीणावरदण्डमण्डितकरया श्वेतपद्मासना। या ब्रह्माच्युत-शंकर-प्रभृतिभिरदेवैःसदा पूजिता सा मां पातु सरस्वती भगवतीनिःशेषजाद्यपहा॥1॥ दोर्भियुक्ता चतुर्भिस्फटिकमणिमयीमक्षमालां दधाना हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण्। भासा कुंडेन्दु-शङखस्फटिकमणिनिभाभासमानऽसमाना सा...
सिद्धि लक्ष्मी स्तोत्रम् | सिद्ध लक्ष्मी स्तोत्रम्
॥ श्रीसिद्धिलक्ष्मीस्तोत्रम् ॥ ॥ विनियोगः ॥ श्री गणेशाय नमः। ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप छंदः, सिद्धिलक्ष्मीर्देवता, मम समग्र दुःखक्लेशपीडादारिद्र्यविनाशार्थम् सर्वशास्त्रप्रसन्नकरणार्थं महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः। ॥ करन्यासः ॥ ॐ सिद्धिलक्ष्मी...
सिद्धि लक्ष्मी स्तोत्रम् | सिद्ध लक्ष्मी स्तोत्रम्
॥ श्रीसिद्धिलक्ष्मीस्तोत्रम् ॥ ॥ विनियोगः ॥ श्री गणेशाय नमः। ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप छंदः, सिद्धिलक्ष्मीर्देवता, मम समग्र दुःखक्लेशपीडादारिद्र्यविनाशार्थम् सर्वशास्त्रप्रसन्नकरणार्थं महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः। ॥ करन्यासः ॥ ॐ सिद्धिलक्ष्मी...
धनदालक्ष्मी स्तोत्रम् | धनदालक्ष्मी स्तोत्रम्
॥ धनदालक्ष्मी स्तोत्रम् ॥ ॥ धनदा उवाच ॥ देवी देवमुपागम्य नीलकण्ठं मम प्रियम्। कृपया पार्वती प्राह शंकरं करुणाकरम्॥1॥ ॥ देवयुवाच ॥ ब्रुहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम्। दरिद्र दलनोपायमञ्जसैव धनप्रदम्॥2॥ ॥...
धनदालक्ष्मी स्तोत्रम् | धनदालक्ष्मी स्तोत्रम्
॥ धनदालक्ष्मी स्तोत्रम् ॥ ॥ धनदा उवाच ॥ देवी देवमुपागम्य नीलकण्ठं मम प्रियम्। कृपया पार्वती प्राह शंकरं करुणाकरम्॥1॥ ॥ देवयुवाच ॥ ब्रुहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम्। दरिद्र दलनोपायमञ्जसैव धनप्रदम्॥2॥ ॥...
संग्रह
-
रत्न शामिल हैं
रुद्रग्राम के साथ ऑनलाइन प्रमाणित रत्नों की जीवंत दुनिया की खोज करें।...