॥ शिव द्वादशज्योतिर्लिंग स्तोत्रम् ॥
सौराष्ट्रदेशे विशदेऽतिरम्येज्योतिर्मयं चन्द्रकलावतंसम्।
भक्तिभक्ताय कृपावतीर्नतं सुमनं शरणं प्रपद्ये॥1॥
श्रीशैलश्रृंगे विबुधतिस्ङ्गेतुलाद्रितुङ्गेऽपि मुदा वसंतम्।
तमर्जुनं मल्लिकपूर्वमेकन्नमामि संसारसमुद्रसेतुम्॥2॥
अवन्तिकायाँ विहितावतारंमुक्तिजापकाय च सज्जानाम्।
अकालमृत्योः परिरक्षणार्थवन्दे महाकालमहासुरेशम्॥3॥
कावेरिकानर्मदयोः पवित्रेसमागममे सज्जनतारणाय।
सर्वदा मांधातृपुरे वसंतमोङकारमिशं शिवमेकमिदे॥4॥
पुत्रे प्रज्वलिकानिधेनसदा वसंतं गिरिजास्मेतम्।
सुरासुरराधित्पादपद्मंश्रीवैद्यनाथं तमहं नमामि॥5॥
याम्ये सदङ्गे नगरेऽतिरम्येविभूषिताङ्गं विविधैश्च भोगैः।
सद्भक्तिमुक्तिप्रदमीशकंश्रीनागनाथं शरणं प्रपद्ये॥6॥
महद्रिपार्श्वे च तते रमन्तांसमुज्यमानं सततं मुनिन्द्रयः।
सुरासुरैर्यक्षमहोरगद्यैहकेदारमीशं शिवमेकमिदे॥7॥
सह्याद्रिशीर्षे विमले वसंतगोदावरीतिरपरादेशे।
यद्दर्शनात्पातकमाशु नाशंप्रयति तं त्र्यंबकमीशमीद॥8॥
सुताम्रपर्णीलेराशियोगेनिभ्य सेतुं विशेषैरसंख्यैः।
श्रीरामचंद्रेण समर्पितं तनरामेश्वराख्यं नियतं नमामि॥9॥
यं डाकिनीशाकिनिका समाजेनिशेव्यमानं पिशिताशनैश्च।
सर्वदा भीमादिपदप्रसिद्धान्तं शंकरं भक्तहितं नमामि॥10॥
सानन्दमानन्दवने वसंतमानन्दकन्दं हत्पापवृन्दम्।
वाराणसीनाथमनाथनाथंश्रीविश्वनाथं शरणं प्रपद्ये॥11॥
इलापुरे राम्यविशालकेऽस्मिन्समुल्लसन्तं च जगद्व्रेण्यम्।
वन्दे महोदारतरस्वभावन्यरघृष्णेश्वराख्यं शरणं प्रपद्ये॥12॥
ज्योतिर्मयद्वादशलिङ्गाकानांशिवात्मनां प्रोक्तमिदं क्रमेण।
स्तोत्रं पतित्वा मनुजोऽतिभक्त्यफलं तदालोक्य निजं भजेच्च॥13॥
॥ इति श्रीद्वादशज्योतिर्लिङ्गस्तोत्रम् सम्पूर्णम्। ॥