Saraswati Dwadash Naam Stotram depiction with Goddess Saraswati on a lotus surrounded by nature

सरस्वती द्वादश नाम स्तोत्रम् | सरस्वती द्वादश नाम स्तोत्रम्

॥ श्रीसरस्वतीद्वादशनामस्तोत्रम् ॥

सरस्वतीमहं वनदेवीनापुस्तकधारिणीम्।
हंसवाहसमाचारांविद्यादानकरिं मम॥1॥

प्रथमं भारती नामद्वितीयं च सरस्वती।
तृतीयं शारदां देवीचतुर्थं हंसवाहिनी॥2॥

पश्चमं जगति ख्याताषष्ठं वाणीश्वरी तथा।
कौमारी सप्तमं प्रोक्तअष्टमं ब्रह्मचारिणी॥3॥

नवमं बुद्धिदात्री च दशमं वरदायिनी।
एकादशं क्षुद्रघंटा द्वादशं भुवरि॥4॥

ब्राह्मी द्वादशनामनि त्रिसंध्यं यः पथेनरः।
सर्वसिद्धिकरी तस्य प्रसन्ना भगवानि।
सा मे वस्तु जिह्वाग्रे ब्रह्मरूपा सरस्वती॥5॥

॥ इति सरस्वतीद्वादशनामस्तोत्रं सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं