॥ श्री सक्तनाशन गणेश स्तोत्रम् ॥
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।
भक्तवासं स्मेर्नित्यमयः कामार्थसिद्धये॥1॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयम्।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्॥2॥
लम्बोदरं पंचमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टकम्॥3॥
नवमं भालचंद्रं च दशमं तु विनायकम।
एकादशं गणपतिं द्वादशं तु गजाननम्॥4॥
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो॥5॥
शिष्यं लभते विद्यां धनार्थी लभते धनम्।
पुत्रार्थी लभते पुत्रानमोक्षार्थी लभते गतिम्॥6॥
जपेद्गणपतिस्तोत्रं षडभिर्मसैः फलं लभेत्।
संवत्सरेण सिद्धिं च लभते नात्र संशयः॥7॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां यः समर्पयेत्।
तस्य विद्या भवेत्सर्व गणेशस्य प्रसादतः॥8॥