Vibrant image of Lord Ganesha with artistic design representing Shri Sankat Nashan Ganesh Stotram

श्री साक्तनाशन गणेश स्तोत्रम् | श्री संकट नाशन गणेश स्तोत्रम्

॥ श्री सक्तनाशन गणेश स्तोत्रम् ॥

नारद उवाच

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।

भक्तवासं स्मेर्नित्यमयः कामार्थसिद्धये॥1॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयम्।

तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्॥2॥

लम्बोदरं पंचमं च षष्ठं विकटमेव च।

सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टकम्॥3॥

नवमं भालचंद्रं च दशमं तु विनायकम।

एकादशं गणपतिं द्वादशं तु गजाननम्॥4॥

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः।

न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो॥5॥

शिष्यं लभते विद्यां धनार्थी लभते धनम्।

पुत्रार्थी लभते पुत्रानमोक्षार्थी लभते गतिम्॥6॥

जपेद्गणपतिस्तोत्रं षडभिर्मसैः फलं लभेत्।

संवत्सरेण सिद्धिं च लभते नात्र संशयः॥7॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां यः समर्पयेत्।

तस्य विद्या भवेत्सर्व गणेशस्य प्रसादतः॥8॥

॥ इति श्रीनारदपुराणे संकटनाशनगणेशस्तोत्रं सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं