स्तोत्रम संग्रह
विन्ध्येश्वरी माता स्तोत्रम् | श्री विंध्येश्वर...
॥ विन्ध्येश्वरी माता स्तोत्रम् ॥ निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डिनीम्। वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम्॥1॥ त्रिशूलरत्नधारिणीं धाराविघातहारिणीम्। गृहे गृहे निवासिनीं भजामि विन्ध्यवासिनीम्॥2॥ दरिद्रदुःखाहारिणीं सतां विभूतिकारिणीम्। वियोगशोकहारिणीं भजामि विन्ध्यवासिनीम्॥3॥ लसुलोलोलोचनां लतां सदावरप्रदाम्। कपालशूलधारिणीं भजामि...
विन्ध्येश्वरी माता स्तोत्रम् | श्री विंध्येश्वर...
॥ विन्ध्येश्वरी माता स्तोत्रम् ॥ निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डिनीम्। वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम्॥1॥ त्रिशूलरत्नधारिणीं धाराविघातहारिणीम्। गृहे गृहे निवासिनीं भजामि विन्ध्यवासिनीम्॥2॥ दरिद्रदुःखाहारिणीं सतां विभूतिकारिणीम्। वियोगशोकहारिणीं भजामि विन्ध्यवासिनीम्॥3॥ लसुलोलोलोचनां लतां सदावरप्रदाम्। कपालशूलधारिणीं भजामि...
भगवती माता स्तोत्रम् | भगवती माता स्तोत्रम्
॥ भगवती माता स्तोत्रम् ॥ जय भगवती देवी नमो वरदेजय पापविनाशिनी बहुफलादे। जय शुम्भनिशुम्भकपालधरेप्रणमामि तु देवी नर्तिहरे॥1॥ जय चन्द्रदेवकर्णेत्रध्रेजय पावकभूषितवक्त्रवरे। जय भैरवदेहनिलीनपरेजय अंधकदैत्यविशोषकरे॥2॥ जय महिषविमर्दिनी शूलकरेजाय लोकसमस्तकपापहारे। जय देवी पितामहविष्णुतेजय...
भगवती माता स्तोत्रम् | भगवती माता स्तोत्रम्
॥ भगवती माता स्तोत्रम् ॥ जय भगवती देवी नमो वरदेजय पापविनाशिनी बहुफलादे। जय शुम्भनिशुम्भकपालधरेप्रणमामि तु देवी नर्तिहरे॥1॥ जय चन्द्रदेवकर्णेत्रध्रेजय पावकभूषितवक्त्रवरे। जय भैरवदेहनिलीनपरेजय अंधकदैत्यविशोषकरे॥2॥ जय महिषविमर्दिनी शूलकरेजाय लोकसमस्तकपापहारे। जय देवी पितामहविष्णुतेजय...
सिद्ध कुंजिका स्तोत्रम् | दुर्गा सिद्ध कुंजिका ...
॥ सिद्धकुंजिकास्तोत्रम् ॥ शिव उवाच शृणु देवी प्रवक्ष्यामि, कुंजिकास्तोत्रमुत्तमम्। येन मन्त्रप्रभावेण चण्डीजपः शुभो भवेत्॥1॥ न कवचं नार्गलास्तोत्रं कीलकं न रहस्यम्। न सूक्तं नापि ध्यानं च न न्यासो न च वर्चन्म्॥2॥...
सिद्ध कुंजिका स्तोत्रम् | दुर्गा सिद्ध कुंजिका ...
॥ सिद्धकुंजिकास्तोत्रम् ॥ शिव उवाच शृणु देवी प्रवक्ष्यामि, कुंजिकास्तोत्रमुत्तमम्। येन मन्त्रप्रभावेण चण्डीजपः शुभो भवेत्॥1॥ न कवचं नार्गलास्तोत्रं कीलकं न रहस्यम्। न सूक्तं नापि ध्यानं च न न्यासो न च वर्चन्म्॥2॥...
दुर्गा सप्तशती अपराध क्षमापन स्तोत्रम् | देवी अ...
॥ अथ्य देवपराधक्षमापनस्तोत्रम् ॥ न मंत्रं नो यंत्रं तदपि च न जाने स्तुतिमो न च्वानं ध्यानं तदपि च न जाने स्तुतिकथाः। न मुद्रा जानेस्ते तदपि च न जाने विल्पनं परं...
दुर्गा सप्तशती अपराध क्षमापन स्तोत्रम् | देवी अ...
॥ अथ्य देवपराधक्षमापनस्तोत्रम् ॥ न मंत्रं नो यंत्रं तदपि च न जाने स्तुतिमो न च्वानं ध्यानं तदपि च न जाने स्तुतिकथाः। न मुद्रा जानेस्ते तदपि च न जाने विल्पनं परं...
तन्त्रोक्तम् देवीसूक्तम् | दुर्गा तंत्रोक्तम् द...
॥ अथ तन्त्रोक्तं देवीसुक्तम् ॥ नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै नियतः प्रणताः स्म तम॥1॥ रौद्रयै नमो नित्यायै गौर्यै धात्र्यै नमो नमः। ज्योत्स्नायै चेन्दुरुपिन्यै सुखायै सततं नमः॥2॥...
तन्त्रोक्तम् देवीसूक्तम् | दुर्गा तंत्रोक्तम् द...
॥ अथ तन्त्रोक्तं देवीसुक्तम् ॥ नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै नियतः प्रणताः स्म तम॥1॥ रौद्रयै नमो नित्यायै गौर्यै धात्र्यै नमो नमः। ज्योत्स्नायै चेन्दुरुपिन्यै सुखायै सततं नमः॥2॥...
ऋग्वेदोक्तम् देवी सूक्तम् | दुर्गा ऋग्वेदोक्तम्...
॥ ऋग्वेदोक्तं देवीसूक्तम् ॥ ॥ विनियोगः ॥ ॐ अहमित्यष्टर्चस्य सूक्तस्य वागंभृणि ऋषिः, सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता, द्वितीयया ॠचो जगति, सृष्टानां त्रिष्टुप छंदः, देवीमाहात्म्यपाठे विनियोगः।* ॥ ध्यानम् ॥ ॐ सिंहस्थ शशिशेखर...
ऋग्वेदोक्तम् देवी सूक्तम् | दुर्गा ऋग्वेदोक्तम्...
॥ ऋग्वेदोक्तं देवीसूक्तम् ॥ ॥ विनियोगः ॥ ॐ अहमित्यष्टर्चस्य सूक्तस्य वागंभृणि ऋषिः, सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता, द्वितीयया ॠचो जगति, सृष्टानां त्रिष्टुप छंदः, देवीमाहात्म्यपाठे विनियोगः।* ॥ ध्यानम् ॥ ॐ सिंहस्थ शशिशेखर...
देवी अथर्वशीर्षम् | दुर्गा देवी अथर्वशीर्षम्
॥ श्रीदेव्यथर्वशीर्षम् ॥ ॐ सर्वे वै देवा देवीमुपतस्तुः कासि त्वं महादेवीति॥1॥ सब्रवीत - अहं ब्रह्मस्वरूपिणी। मत्तः प्रकृतिपुरुषात्मकं जगत्। शून्यं चाशून्यं च॥2॥ अहमानन्दानन्दौ। अहं विज्ञानविज्ञाने।अहं ब्रह्माब्रह्माणि वेदितव्ये। अहं पञ्चभूतान्यपञ्चभूतानि।अहम्खिलं जगत्॥3॥ वेदोऽहमवेदोऽहम्।...
देवी अथर्वशीर्षम् | दुर्गा देवी अथर्वशीर्षम्
॥ श्रीदेव्यथर्वशीर्षम् ॥ ॐ सर्वे वै देवा देवीमुपतस्तुः कासि त्वं महादेवीति॥1॥ सब्रवीत - अहं ब्रह्मस्वरूपिणी। मत्तः प्रकृतिपुरुषात्मकं जगत्। शून्यं चाशून्यं च॥2॥ अहमानन्दानन्दौ। अहं विज्ञानविज्ञाने।अहं ब्रह्माब्रह्माणि वेदितव्ये। अहं पञ्चभूतान्यपञ्चभूतानि।अहम्खिलं जगत्॥3॥ वेदोऽहमवेदोऽहम्।...
तन्त्रोक्तम् रात्रि सूक्तम् | दुर्गा तंत्रोक्तम...
॥ अथ तन्त्रोक्तं रात्रिसूक्तम् ॥ ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्। निद्रां भगवतीं विष्णोर्तुलां तेजसः प्रभुः॥1॥ ब्रह्ममोच त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका। सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥2॥ अर्धमात्रास्थिता...
तन्त्रोक्तम् रात्रि सूक्तम् | दुर्गा तंत्रोक्तम...
॥ अथ तन्त्रोक्तं रात्रिसूक्तम् ॥ ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्। निद्रां भगवतीं विष्णोर्तुलां तेजसः प्रभुः॥1॥ ब्रह्ममोच त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका। सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥2॥ अर्धमात्रास्थिता...
वेदोक्तम् रात्रि सूक्तम् | दुर्गा वेदोक्तम् रात...
॥ अथ वेदोक्तं रात्रिसूक्तम् ॥ ॐ रात्रिद्याष्टर्चस्य सूक्तस्यकुशिकः सौभरो रात्रिरवा भारद्वाजो ऋषिः, रात्रिर्देवता, गायत्री छंदः, देवीमहात्म्यपते विनियोगः। ॐ रात्रि व्यख्यादयति पुरुत्रा देव्यक्षभिः। विश्वा अधिश्रियोऽधीत॥1॥ ओर्वप्रा अमृत्यनिवततो देव्युद्वतः। ज्योतिषा बाधते तमः॥2॥...
वेदोक्तम् रात्रि सूक्तम् | दुर्गा वेदोक्तम् रात...
॥ अथ वेदोक्तं रात्रिसूक्तम् ॥ ॐ रात्रिद्याष्टर्चस्य सूक्तस्यकुशिकः सौभरो रात्रिरवा भारद्वाजो ऋषिः, रात्रिर्देवता, गायत्री छंदः, देवीमहात्म्यपते विनियोगः। ॐ रात्रि व्यख्यादयति पुरुत्रा देव्यक्षभिः। विश्वा अधिश्रियोऽधीत॥1॥ ओर्वप्रा अमृत्यनिवततो देव्युद्वतः। ज्योतिषा बाधते तमः॥2॥...
अथ कीलकम् स्तोत्रम् | अथ कीलकं स्तोत्रम्
॥ अथ कीलकम् ॥ ॐ अस्य श्रीकील्कमन्त्रस्य शिव ऋषिः,अनुष्टुप छन्दः, श्रीमहासरस्वती देवता, श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपथाङगत्वेन जपे विनियोगः। ॐ नमश्चण्डिकायै॥ मार्कण्डेय उवाच ॐ दिव्यज्ञानदेहाय राक्षसादिव्यचक्षुशे। श्रेयःप्राप्तिनिमिततय नमः सोमार्धाधारिणे॥1॥ सर्वमेतद्विजानीयानमन्त्रणामभिकिलकम्। सोऽपि क्षेममावाप्नोति सततं...
अथ कीलकम् स्तोत्रम् | अथ कीलकं स्तोत्रम्
॥ अथ कीलकम् ॥ ॐ अस्य श्रीकील्कमन्त्रस्य शिव ऋषिः,अनुष्टुप छन्दः, श्रीमहासरस्वती देवता, श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपथाङगत्वेन जपे विनियोगः। ॐ नमश्चण्डिकायै॥ मार्कण्डेय उवाच ॐ दिव्यज्ञानदेहाय राक्षसादिव्यचक्षुशे। श्रेयःप्राप्तिनिमिततय नमः सोमार्धाधारिणे॥1॥ सर्वमेतद्विजानीयानमन्त्रणामभिकिलकम्। सोऽपि क्षेममावाप्नोति सततं...
अर्गला स्तोत्रम् | दुर्गा अर्गला स्तोत्रम
॥ अथार्गलास्तोत्रम् ॥ ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुऋषिः, अनुष्टुप छन्दः, श्रीमहालक्ष्मीर्देवता, श्रीजगदम्बा प्रीतयेसप्तशतीपाठङगत्वेन जपे विनियोगः॥ ॐ नमश्चण्डिकायै॥ मार्कण्डेय उवाच ॐ जयंती मंगला काली भद्रकाली कपालिनी। दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा...
अर्गला स्तोत्रम् | दुर्गा अर्गला स्तोत्रम
॥ अथार्गलास्तोत्रम् ॥ ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुऋषिः, अनुष्टुप छन्दः, श्रीमहालक्ष्मीर्देवता, श्रीजगदम्बा प्रीतयेसप्तशतीपाठङगत्वेन जपे विनियोगः॥ ॐ नमश्चण्डिकायै॥ मार्कण्डेय उवाच ॐ जयंती मंगला काली भद्रकाली कपालिनी। दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा...
महिषासुर मर्दिनि स्तोत्रम् | महिषासुर मर्दिनी स...
॥ महिषासुर मर्दिनि स्तोत्रम् ॥ अयि गिरिन्नन्दिनी नन्दितमेदिनि विश्वविनोदिनी नन्दिनुते गिरिवरविन्ध्यशिरोऽधिनिवासिनी विष्णुविलासिनी जिष्णुनुते। भगवती हे शितिकन्थुकुटुम्बिनी भूरिकुटुम्बिनी भूरिकृते जय जय हे महिषासुरमर्दिनी रम्यकपर्दिनी शैलसुते॥1॥ सुर्ववर्षिणि दुर्धर्षिणि दुर्मुखमर्षिणि हर्षरते त्रिभुवनपोशिनि शंकरतोशिनि...
महिषासुर मर्दिनि स्तोत्रम् | महिषासुर मर्दिनी स...
॥ महिषासुर मर्दिनि स्तोत्रम् ॥ अयि गिरिन्नन्दिनी नन्दितमेदिनि विश्वविनोदिनी नन्दिनुते गिरिवरविन्ध्यशिरोऽधिनिवासिनी विष्णुविलासिनी जिष्णुनुते। भगवती हे शितिकन्थुकुटुम्बिनी भूरिकुटुम्बिनी भूरिकृते जय जय हे महिषासुरमर्दिनी रम्यकपर्दिनी शैलसुते॥1॥ सुर्ववर्षिणि दुर्धर्षिणि दुर्मुखमर्षिणि हर्षरते त्रिभुवनपोशिनि शंकरतोशिनि...
नवदुर्गा स्तोत्रम् | नवदुर्गा स्तोत्रम्
॥ नवदुर्गा स्तोत्रम् ॥ ॥ देवी शैलपुत्री ॥ वन्दे वांच्छि तलभायचंद्रार्धकृतशेखरम्। वृषारूढ़ाम् शूलधरंशैलपुत्री यशस्विनीम्॥1॥ ॥ देवी ब्रह्मचारिणी ॥ दधाना करपद्माभ्यामक्षमाला कमण्डलू। देवी प्रसीदतु मयिब्रह्मचारिण्यनुत्तमा॥2॥ ॥ देवी चन्द्रघंटा ॥ पिंडजप्रवरारूढ़ाचांदकोपास्त्रकैर्युता। प्रसादं...
नवदुर्गा स्तोत्रम् | नवदुर्गा स्तोत्रम्
॥ नवदुर्गा स्तोत्रम् ॥ ॥ देवी शैलपुत्री ॥ वन्दे वांच्छि तलभायचंद्रार्धकृतशेखरम्। वृषारूढ़ाम् शूलधरंशैलपुत्री यशस्विनीम्॥1॥ ॥ देवी ब्रह्मचारिणी ॥ दधाना करपद्माभ्यामक्षमाला कमण्डलू। देवी प्रसीदतु मयिब्रह्मचारिण्यनुत्तमा॥2॥ ॥ देवी चन्द्रघंटा ॥ पिंडजप्रवरारूढ़ाचांदकोपास्त्रकैर्युता। प्रसादं...
श्री तुलसी स्तोत्रम || श्री तुलसी स्तोत्रम्
॥ तुलसी माता स्तोत्रम् ॥ जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे। यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः॥1॥ नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे। नमो मोक्षप्रदे देवी नमः सम्पतप्रदायिके॥2॥ तुलसी पातु मां नित्यं सर्वपद्भ्योऽपि सर्वदा। कीर्तितापि...
श्री तुलसी स्तोत्रम || श्री तुलसी स्तोत्रम्
॥ तुलसी माता स्तोत्रम् ॥ जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे। यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः॥1॥ नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे। नमो मोक्षप्रदे देवी नमः सम्पतप्रदायिके॥2॥ तुलसी पातु मां नित्यं सर्वपद्भ्योऽपि सर्वदा। कीर्तितापि...
अन्नपूर्णा माता स्तोत्रम् | अन्नपूर्णा माता स्त...
॥ अन्नपूर्णा माता स्तोत्रम् ॥ नित्यानन्दकरी वराभयाकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमहेश्वरी। प्रलेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलंबनकारी मतन्नपूर्णेश्वरी॥1॥ नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी मुक्ताहारविलंबमान-विलासद्वक्षोजकुम्भन्तरि। काशीरागुरुवासिताङगुरुचिरे काशीपुराधीश्वर भिक्षां देहि कृपावलंबनकारी मतन्नपूर्णेश्वरी॥2॥ योगानंदकरी रिपुक्षयाकारी धर्मार्थनिताकारी चंद्रार्कनलाभासमानलहरि त्रैलोक्यरक्षाकरी।...
अन्नपूर्णा माता स्तोत्रम् | अन्नपूर्णा माता स्त...
॥ अन्नपूर्णा माता स्तोत्रम् ॥ नित्यानन्दकरी वराभयाकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमहेश्वरी। प्रलेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलंबनकारी मतन्नपूर्णेश्वरी॥1॥ नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी मुक्ताहारविलंबमान-विलासद्वक्षोजकुम्भन्तरि। काशीरागुरुवासिताङगुरुचिरे काशीपुराधीश्वर भिक्षां देहि कृपावलंबनकारी मतन्नपूर्णेश्वरी॥2॥ योगानंदकरी रिपुक्षयाकारी धर्मार्थनिताकारी चंद्रार्कनलाभासमानलहरि त्रैलोक्यरक्षाकरी।...
गंगा माता स्तोत्रम् | गंगा माता स्तोत्रम्
॥ गंगा माता स्तोत्रम् ॥ देवी सुरेश्वरी भगवती गंगात्रिभुवनतारिणी। शंकरमौलिविहारिनि विल्मे मममतिरास्तां तव पदकमले॥1॥ भागीरथिसुखदायिनी मातस्त्वजलमहिमा निगमे ख्यातः। नाहं जाने तव महिमानानपाहि कृपामयी मामज्ञानम्॥2॥ हरिपपाद्यतरङ्गिन गंगाङ्गेहिमविधुमुक्तधावलतरङगे। दूरीकुरु मम दुष्कृतिभरणकुरु कृपया...
गंगा माता स्तोत्रम् | गंगा माता स्तोत्रम्
॥ गंगा माता स्तोत्रम् ॥ देवी सुरेश्वरी भगवती गंगात्रिभुवनतारिणी। शंकरमौलिविहारिनि विल्मे मममतिरास्तां तव पदकमले॥1॥ भागीरथिसुखदायिनी मातस्त्वजलमहिमा निगमे ख्यातः। नाहं जाने तव महिमानानपाहि कृपामयी मामज्ञानम्॥2॥ हरिपपाद्यतरङ्गिन गंगाङ्गेहिमविधुमुक्तधावलतरङगे। दूरीकुरु मम दुष्कृतिभरणकुरु कृपया...
नवग्रह स्तोत्रम् | नवग्रह स्तोत्रम्
॥ नवग्रह स्तोत्रम् ॥ ॥ भगवान सूर्य ॥ जपकुसुमसंकाशांकाश्यपेयं महाद्युतिम्। तमोऽरिं सर्वपाघ्नंप्रांतोऽस्मि दिवाकरम्॥1॥ ॥ भगवान चन्द्र ॥ दधिशङ्खतुषाराभंक्षीरोधार्णवसंभवम्। नमामि शशिनं सोमांशंभोर्मुकुटभूषणम्॥2॥ ॥ भगवान मंगल ॥ धरणीगर्भसंभूतंविद्युत्कांतिसमप्रभम्। कुमारं शक्तिहस्तन्तं मङ्गलं प्रणमाम्यहम्॥3॥...
नवग्रह स्तोत्रम् | नवग्रह स्तोत्रम्
॥ नवग्रह स्तोत्रम् ॥ ॥ भगवान सूर्य ॥ जपकुसुमसंकाशांकाश्यपेयं महाद्युतिम्। तमोऽरिं सर्वपाघ्नंप्रांतोऽस्मि दिवाकरम्॥1॥ ॥ भगवान चन्द्र ॥ दधिशङ्खतुषाराभंक्षीरोधार्णवसंभवम्। नमामि शशिनं सोमांशंभोर्मुकुटभूषणम्॥2॥ ॥ भगवान मंगल ॥ धरणीगर्भसंभूतंविद्युत्कांतिसमप्रभम्। कुमारं शक्तिहस्तन्तं मङ्गलं प्रणमाम्यहम्॥3॥...
शनि स्तोत्रम् | शनि स्तोत्रम्
॥ शनैश्चरस्तोत्रम् ॥ ॥ विनियोग ॥ श्रीगणेशाय नमः॥ अस्य श्रीशनैश्चरस्तोत्रस्य। दशहरा ऋषिः॥ शनैश्चरो देवता। त्रिष्टुप छन्दः॥ इश्चश्चरप्रीत्यरथ जपे विनियोगः॥ ॥ दशरथ उवाच ॥ कोणोऽन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिङ्गलमन्दसूरिः। नित्यं...
शनि स्तोत्रम् | शनि स्तोत्रम्
॥ शनैश्चरस्तोत्रम् ॥ ॥ विनियोग ॥ श्रीगणेशाय नमः॥ अस्य श्रीशनैश्चरस्तोत्रस्य। दशहरा ऋषिः॥ शनैश्चरो देवता। त्रिष्टुप छन्दः॥ इश्चश्चरप्रीत्यरथ जपे विनियोगः॥ ॥ दशरथ उवाच ॥ कोणोऽन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिङ्गलमन्दसूरिः। नित्यं...
श्री लक्ष्मीनृसिंह स्तोत्रम् | श्री लक्ष्मीनरसि...
॥ श्री लक्ष्मीनृसिंह स्तोत्रम् ॥ श्रीमत्पयोनिकेतन चक्रपाणेभोगीन्द्रभोगमणिरंजितपुण्यमूर्ते। योगीश शाश्वत शरण्य भवाब्धिपोतलक्ष्मीनृसिंह मम देहि करावलम्॥1॥ ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटिसङघट्टिताङघ्रिकमलामलकान्तिकान्त। लक्ष्मीलसत्कुचसरोरुहराजहंसलक्ष्मीनृसिंह मम देहि करावलम्॥2॥ संसारघोरघने चरतो मुरारेमारोग्रभिक्रममृगप्रचुरार्दित्स्य। आर्तस्य मत्सरनिदाघनिपीडितस्य लक्ष्मीनृसिंह मम देहि करावलम्॥3॥ विश्वकूपमतिघोरमगढ़मूलसंप्राप्य दुःखशतसर्पसमाकुलस्य।...
श्री लक्ष्मीनृसिंह स्तोत्रम् | श्री लक्ष्मीनरसि...
॥ श्री लक्ष्मीनृसिंह स्तोत्रम् ॥ श्रीमत्पयोनिकेतन चक्रपाणेभोगीन्द्रभोगमणिरंजितपुण्यमूर्ते। योगीश शाश्वत शरण्य भवाब्धिपोतलक्ष्मीनृसिंह मम देहि करावलम्॥1॥ ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटिसङघट्टिताङघ्रिकमलामलकान्तिकान्त। लक्ष्मीलसत्कुचसरोरुहराजहंसलक्ष्मीनृसिंह मम देहि करावलम्॥2॥ संसारघोरघने चरतो मुरारेमारोग्रभिक्रममृगप्रचुरार्दित्स्य। आर्तस्य मत्सरनिदाघनिपीडितस्य लक्ष्मीनृसिंह मम देहि करावलम्॥3॥ विश्वकूपमतिघोरमगढ़मूलसंप्राप्य दुःखशतसर्पसमाकुलस्य।...
श्री गोविंद दामोदर स्तोत्रम् | श्री गोविंद दामो...
॥ श्री गोविंद दामोदर स्तोत्रम् ॥ अग्रे कुरुनामथ पाण्डवानान्दुःशासनेणहृतवस्त्रकेशः। कृष्णा तदाक्रोशदन्यानाथगोविन्द दामोदर माधवेति॥1॥ श्रीकृष्ण विष्णु मधुकैटभरेभक्तानुकंपिन भगवान मुरारे। त्रायस्व माँ केशव लोकनाथगोविन्द दामोदर माधवेति॥2॥ विक्रेतुकामाखिलगोपन्यामुरारिपादर्पितचित्तवृत्तिः। दध्यादिकं मोहवशादवोचद्गोविन्द दामोदर माधवेति॥3॥ उलुखले...
श्री गोविंद दामोदर स्तोत्रम् | श्री गोविंद दामो...
॥ श्री गोविंद दामोदर स्तोत्रम् ॥ अग्रे कुरुनामथ पाण्डवानान्दुःशासनेणहृतवस्त्रकेशः। कृष्णा तदाक्रोशदन्यानाथगोविन्द दामोदर माधवेति॥1॥ श्रीकृष्ण विष्णु मधुकैटभरेभक्तानुकंपिन भगवान मुरारे। त्रायस्व माँ केशव लोकनाथगोविन्द दामोदर माधवेति॥2॥ विक्रेतुकामाखिलगोपन्यामुरारिपादर्पितचित्तवृत्तिः। दध्यादिकं मोहवशादवोचद्गोविन्द दामोदर माधवेति॥3॥ उलुखले...
श्री हनुमान् ताण्डव स्तोत्रम् | श्री हनुमान तां...
॥ श्रीहनुमत्तण्डवस्तोत्रम् ॥ ॥ ध्यान ॥ वन्दे सिन्दूरवर्णभं लोहिताम्बरभूषितम्। रक्ताङ्ग्राघशोभाध्यं शोणपुच्छं कपीश्वरम्॥ ॥ स्तोत्र पाठ ॥ भजे समीरनन्दनं, सुभक्तचित्तरंजनं, दिनेशरूपभक्तं, सर्वभक्तरक्षकम्। सुकंठकार्यसाधकं, रोजगारसाधकं, समुद्रपरागामिनं, नमामि सिद्धकामिनम्॥1॥ सुशक्कितं सुकंठभुक्त्वान् हि यो...
श्री हनुमान् ताण्डव स्तोत्रम् | श्री हनुमान तां...
॥ श्रीहनुमत्तण्डवस्तोत्रम् ॥ ॥ ध्यान ॥ वन्दे सिन्दूरवर्णभं लोहिताम्बरभूषितम्। रक्ताङ्ग्राघशोभाध्यं शोणपुच्छं कपीश्वरम्॥ ॥ स्तोत्र पाठ ॥ भजे समीरनन्दनं, सुभक्तचित्तरंजनं, दिनेशरूपभक्तं, सर्वभक्तरक्षकम्। सुकंठकार्यसाधकं, रोजगारसाधकं, समुद्रपरागामिनं, नमामि सिद्धकामिनम्॥1॥ सुशक्कितं सुकंठभुक्त्वान् हि यो...
वीरविंशतिकाख्यं श्री हनुमत्सोत्रम् | वीरविंशतिक...
॥ वीरविंशतिकाख्यं श्री हनुमत्सोत्रम् ॥ लाङ्गूलमृष्टविद्यादम्बुधिमध्यमार्ग मुत्प्लुत्ययांन्तमरेन्द्रमुदो निदानम्। असफलितस्वकभुजस्फुटिताद्रिकांदं द्राङमैथिलिनेन्नन्दनमाद्य वन्दे॥1॥ मध्येनिशाचरमहाभयदुर्विषह्यं घोरद्भुतव्रतमियां यददश्चचर। पतये तदस्य बहुधापरिणामदूतं वीचस्कृताननुं हनुमन्तमीडे॥2॥ यः पादपङ्कजयुगं रघुनाथपत्न्या नैराश्यरूषितविरक्तमपि स्वरागयः। प्रागेव रागि विद्धे बहु वंदमानो वंदेञ्जनाजनुषमेष...
वीरविंशतिकाख्यं श्री हनुमत्सोत्रम् | वीरविंशतिक...
॥ वीरविंशतिकाख्यं श्री हनुमत्सोत्रम् ॥ लाङ्गूलमृष्टविद्यादम्बुधिमध्यमार्ग मुत्प्लुत्ययांन्तमरेन्द्रमुदो निदानम्। असफलितस्वकभुजस्फुटिताद्रिकांदं द्राङमैथिलिनेन्नन्दनमाद्य वन्दे॥1॥ मध्येनिशाचरमहाभयदुर्विषह्यं घोरद्भुतव्रतमियां यददश्चचर। पतये तदस्य बहुधापरिणामदूतं वीचस्कृताननुं हनुमन्तमीडे॥2॥ यः पादपङ्कजयुगं रघुनाथपत्न्या नैराश्यरूषितविरक्तमपि स्वरागयः। प्रागेव रागि विद्धे बहु वंदमानो वंदेञ्जनाजनुषमेष...
आदित्य हृदय स्तोत्रम् | आदित्य हृदय स्तोत्रम्
॥ आदित्य हृदय स्तोत्रम् ॥ विनियोग ॐ अस्य आदित्यहृदय स्तोत्रस्य अगस्त्यऋषिः अनुष्टुपच्छन्दः आदित्यहृदयभूतो। भगवान ब्रह्मा देवता पुताशेषविघ्नताया ब्रह्माविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः॥ ततो युद्धपरिश्रांतंसमेरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वायुद्धाय समुपस्थितम्॥1॥...
आदित्य हृदय स्तोत्रम् | आदित्य हृदय स्तोत्रम्
॥ आदित्य हृदय स्तोत्रम् ॥ विनियोग ॐ अस्य आदित्यहृदय स्तोत्रस्य अगस्त्यऋषिः अनुष्टुपच्छन्दः आदित्यहृदयभूतो। भगवान ब्रह्मा देवता पुताशेषविघ्नताया ब्रह्माविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः॥ ततो युद्धपरिश्रांतंसमेरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वायुद्धाय समुपस्थितम्॥1॥...
राम तांडव स्तोत्रम् | राम तांडव स्तोत्रम्
॥ श्रीरामताण्डवस्तोत्रम् ॥ ॥ इन्द्रादयो उचुः ॥ जातकात्युक्तमुण्डप्रान्तविस्त्रितं हरेः अपाङ्गक्रुद्धदर्शनोपहार चित्रकुन्तलः। प्रचण्डवेगकारणेन पिंजलः प्रतिग्रहः स क्रुद्धताण्डवस्वरूपधृग्विविते हरिः॥1॥ अथेह दृश्यहपर्ष्निप्राग्वरूथिनि निशङ्गिनः तत्ञ्जनेयऋक्षभूपसौरबलीनन्दनाः। प्रचण्डदानवानलं समुद्रतुल्यनाकाः नमोऽस्तुते सुररिचक्रभक्षकाय मृत्यवे॥2॥ कलेवरे कषायवसहस्तकार्मुखं हरेः उपासनोपसाङगमार्थधृग्विषाखमंडलम्।...
राम तांडव स्तोत्रम् | राम तांडव स्तोत्रम्
॥ श्रीरामताण्डवस्तोत्रम् ॥ ॥ इन्द्रादयो उचुः ॥ जातकात्युक्तमुण्डप्रान्तविस्त्रितं हरेः अपाङ्गक्रुद्धदर्शनोपहार चित्रकुन्तलः। प्रचण्डवेगकारणेन पिंजलः प्रतिग्रहः स क्रुद्धताण्डवस्वरूपधृग्विविते हरिः॥1॥ अथेह दृश्यहपर्ष्निप्राग्वरूथिनि निशङ्गिनः तत्ञ्जनेयऋक्षभूपसौरबलीनन्दनाः। प्रचण्डदानवानलं समुद्रतुल्यनाकाः नमोऽस्तुते सुररिचक्रभक्षकाय मृत्यवे॥2॥ कलेवरे कषायवसहस्तकार्मुखं हरेः उपासनोपसाङगमार्थधृग्विषाखमंडलम्।...
संग्रह
-
रत्न शामिल हैं
रुद्रग्राम के साथ ऑनलाइन प्रमाणित रत्नों की जीवंत दुनिया की खोज करें।...