Statue of Shri Hanuman showing devotion with the Shri Hanuman Tandav Stotram engraved

श्री हनुमान् ताण्डव स्तोत्रम् | श्री हनुमान तांडव स्तोत्रम्

॥ श्रीहनुमत्तण्डवस्तोत्रम् ॥

॥ ध्यान ॥

वन्दे सिन्दूरवर्णभं लोहिताम्बरभूषितम्।
रक्ताङ्ग्राघशोभाध्यं शोणपुच्छं कपीश्वरम्॥

॥ स्तोत्र पाठ ॥

भजे समीरनन्दनं, सुभक्तचित्तरंजनं,
दिनेशरूपभक्तं, सर्वभक्तरक्षकम्।
सुकंठकार्यसाधकं, रोजगारसाधकं,
समुद्रपरागामिनं, नमामि सिद्धकामिनम्॥1॥

सुशक्कितं सुकंठभुक्त्वान् हि यो हितं
वाचस्त्वमाशु गाधिर्यमाश्रयात्र वो भयं कदापि न।
इति प्लवङ्गनाथभाषितं निश्म्य वन-
राधानाथ आप शं तदा, स रामदूत आश्रयः॥2॥

सुदीर्घबाहुलोचनेन, पुच्छगुच्छशोभिना,
भुजद्वेन सोडारिं निज़ांस युग्ममास्थितौ।
कृतौ हि कोसलधिपौ, कपीशराजसन्निधौ,
विधेजेशलक्ष्मणौ, स मे शिवं करोतवरम्॥3॥

सुशब्दशास्त्रपारगं, विलोक्य रामचन्द्रमाः,
कपीश नाथसेवकं, सर्वनीतिमार्गगम।
प्रशस्य लक्ष्मणं प्रति, प्रलंबबाहुभूषितः
कपिन्द्रसाख्यमाकरोत, स्वकार्यसाधकः प्रभुः॥4॥

प्रचण्डवेगधारिणं, नगेन्द्रगर्वहारिणं,
फणीषामातृगर्वहृद्ददृशास्यवासनाकृत:।
विभीषणेन साख्यकृद्विदेह जातितापहृत्,
सुकंठकार्यसाधकं, नमामि यातुधातकम्॥5॥

नमामि पुष्पमौलीनं, सुवर्णवर्णधारिणं
गदायुधेन भूषितं, किरीटकुण्डलन्वितम्।
सुपुच्छगुच्छतुच्छलंकदाहकं सुनैकं
टीकापक्षराक्षसेन्द्र-सर्ववंशनाशम्॥6॥

रघुत्तमस्य सेवकं नमामि लक्ष्मणप्रियं
दिनेशांशभूषणस्य मुद्रिकाप्रदर्शकम्।
विदेहजातिशोक्तपहारिणम् आघातिणम्
सुसुक्ष्मरूपधारिणं नमामि दीर्घरूपिणम्॥7॥

नभस्वदात्मजेण भास्वता त्वया कृता
महसह यता यया द्वयोर्हितं ह्यभूतस्वकृततः।
सुकंठ आप तारकं रघुत्तमो विदेहजां
निपात्य वालिनं प्रभुस्ततो दशाननं खलम्॥8॥

इमं स्तवं कुजेऽह्नि यः पथेत्सुचेत्सा नरः
कपीशनाथसेवावो भुन्तिसर्वसम्पदाः।
प्लवङ्गराजसत्कृपाकताक्षभजनस्सदा
न शत्रुतो भयं भवेत्कदापि तस्य नुस्तविह॥9॥

नेत्राङ्गन्नंदधरणिवत्सरेऽन्नङ्गवसरे।
लोकेश्वराख्यभट्टेन हनुमताण्डवं कृतम्॥10॥

॥ इति श्रीहनुमत्ताण्डवस्तोत्रम् सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं