Divine Illustration of Shri Lakshminarasimha Stotram Representing Lord Narasimha Arising in Glory

श्री लक्ष्मीनृसिंह स्तोत्रम् | श्री लक्ष्मीनरसिंह स्तोत्रम्

॥ श्री लक्ष्मीनृसिंह स्तोत्रम् ॥

श्रीमत्पयोनिकेतन चक्रपाणेभोगीन्द्रभोगमणिरंजितपुण्यमूर्ते।
योगीश शाश्वत शरण्य भवाब्धिपोतलक्ष्मीनृसिंह मम देहि करावलम्॥1॥

ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटिसङघट्टिताङघ्रिकमलामलकान्तिकान्त।
लक्ष्मीलसत्कुचसरोरुहराजहंसलक्ष्मीनृसिंह मम देहि करावलम्॥2॥

संसारघोरघने चरतो मुरारेमारोग्रभिक्रममृगप्रचुरार्दित्स्य।
आर्तस्य मत्सरनिदाघनिपीडितस्य लक्ष्मीनृसिंह मम देहि करावलम्॥3॥

विश्वकूपमतिघोरमगढ़मूलसंप्राप्य दुःखशतसर्पसमाकुलस्य।
दिनस्य देव कृपापदमागतस्य लक्ष्मीनृसिंह मम देहि करावलम्॥4॥

संसारसागरविशालकरालानक्रग्रहग्रसननिग्रहविग्रहस्य।
विग्रस्य रागनिचोर्मिनिपिडितस्य लक्ष्मीनृसिंह मम देहि करावलम्॥5॥

संसारवृक्षमघबीजमनन्तकर्मशाखाशतं करणपत्रमन्ङ्गपुष्पम्।
अरुह्य दुःखफलिनं पत्तो दयलोलक्ष्मीनृसिंह मम देहि करावलम्॥6॥

संसारसर्पघनवक्त्रभयोग्रतीवृदंस्त्रकरालविषद्गध्विनष्टमूर्ते:।
नागरिवाहन सुधाधिनिवास शोरेलक्ष्मीनृसिंह मम देहि करावलम्॥7॥

संसारदावदहनातुर्भिकरोरुज्वलवलियाभिरतिद्गहतनूरुहस्य।
त्वत्पादपद्मसरसीशरणगतस्य लक्ष्मीनृसिंह मम देहि करावलम्॥8॥

संसारजलपतितस्य जगन्निवाससर्वेन्द्रियर्तबदिशार्थशोपमस्य।
प्रोत्खण्डितप्रचुरतालुकमस्तकस्यलक्ष्मिनृसिंह मम देहि करावलम्॥9॥

संसारभिकरकरीन्द्रकराभिघातनिष्पिष्टमर्मवपुषः सकलार्टिनाश।
प्राणप्रयाणभवभीतिसमाकुलस्यलक्मिनृसिंह मम देहि करावलम्॥10॥

अंधस्य मे हृतविवेकमहाधनस्यचोरैः प्रभो बलिभिरिन्द्रियानमधेयः।
मोहनान्धकूपाकुहरे विनिपातितस्यलक्ष्मिनृसिंह मम देहि करावलम्॥11॥

लक्ष्मीपते कमलनाभ सुरेश विष्णुकुंठ कृष्ण मधुसूदन पुरैक्ष।
ब्रह्मण्य केशव जनार्दन वासुदेवदेवेश देहि कृपास्य करावलम्॥12॥

यनमययोर्जितवपुःप्रवाह प्रचुरमग्नार्थमात्रा निवहोरुकरावलंबम्।
लक्ष्मीनृसिंहचरणाबजमधुव्रतेनस्तोत्रं कृतं सुखकरं भुवि शकरेण॥13॥

॥ इति श्रीमच्छङ्कराचार्यं श्रीलक्ष्मीनृसिंहस्तोत्रं सम्पूर्णम्। ॥
ब्लॉग पर वापस जाएं