Decorative idols of Durga and other deities with intricate designs showcasing Siddha Kunjika Stotram theme

सिद्ध कुंजिका स्तोत्रम् | दुर्गा सिद्ध कुंजिका स्तोत्रम्

॥ सिद्धकुंजिकास्तोत्रम् ॥

शिव उवाच

शृणु देवी प्रवक्ष्यामि, कुंजिकास्तोत्रमुत्तमम्।
येन मन्त्रप्रभावेण चण्डीजपः शुभो भवेत्॥1॥

न कवचं नार्गलास्तोत्रं कीलकं न रहस्यम्।
न सूक्तं नापि ध्यानं च न न्यासो न च वर्चन्म्॥2॥

कुंजिकापाठमात्रेण दुर्गापाठफलं लभेत्।
अति गुह्यतरं देवी देवानामपि दुर्लभम्॥3॥

विश्वासं प्रयासेन स्विरयोनिव पार्वती।
मारणं मोहनं वश्यं स्तम्भनोच्चातनादिकम्।
पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम्॥4॥

॥ अथ मन्त्रः ॥

ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे॥
ॐ ग्लौं हुं क्लीं जूं सः ज्वालयज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वलहं सं लं खं फट् स्वाहा॥

॥ इति मंत्रः ॥

नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि॥1॥

नमस्ते शुम्भहंत्रयै च निशुम्भासुरघातिनि।
जाग्रतं हि महादेवी जपं सिद्धं कुरुषव मे॥2॥

ऐंकारी सृष्टिरूपायै ह्रींकारी प्रतिपालिका।
क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते॥3॥

चामुण्डा चण्डघाती च यकारी वरदायिनी।
विच्चे चाभयदा नित्यं नमस्ते मंत्ररूपिणि॥4॥

ढां धीं धूं धूर्जतेः पत्नी वांंथ वूं वाघधीश्वरी।
क्रां क्रीं क्रूं कालिका देवी शं शीं शुं मे शुभं कुरु॥5॥

हुं हुं हुंकाररूपिण्यै जं जं जं जम्भनादिनी।
भ्रां भ्रीं भ्रौं भैरवी भद्रे भवन्यै ते नमो नमः॥6॥

अं कं चं तं तं पं यं शांति दुं ऐंवंत हं क्षं।
धिजाग्रं धिजाग्रं त्रोताय त्रोतय दीप्तं कुरु कुरु स्वाहा॥7॥

पं पीं पूं पार्वती पूर्ण खां खीं खूं खेचरी तथा।
सं सीं सूं सप्तशती देव्य मंत्रसिद्धिं कुरुषव मे॥8॥

इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे।
अभक्ते नैव दातव्यं गोपीतं रक्षा पार्वती॥
यस्तु कुंजिकाया देवि हीनां सप्तशतीं पठेत्।
न तस्य जायते सिद्धिरण्ये रोदनं यथा॥

॥ इति श्रीरुद्रयामले गौरीतंत्रे शिवपार्वतीसंवादे कुंजिकास्तोत्रं सम्पूर्णम् ॥
॥ ॐ तत्सत् ॥
ब्लॉग पर वापस जाएं