॥ श्रीरामताण्डवस्तोत्रम् ॥
॥ इन्द्रादयो उचुः ॥
जातकात्युक्तमुण्डप्रान्तविस्त्रितं हरेः
अपाङ्गक्रुद्धदर्शनोपहार चित्रकुन्तलः।
प्रचण्डवेगकारणेन पिंजलः प्रतिग्रहः
स क्रुद्धताण्डवस्वरूपधृग्विविते हरिः॥1॥
अथेह दृश्यहपर्ष्निप्राग्वरूथिनि निशङ्गिनः
तत्ञ्जनेयऋक्षभूपसौरबलीनन्दनाः।
प्रचण्डदानवानलं समुद्रतुल्यनाकाः
नमोऽस्तुते सुररिचक्रभक्षकाय मृत्यवे॥2॥
कलेवरे कषायवसहस्तकार्मुखं हरेः
उपासनोपसाङगमार्थधृग्विषाखमंडलम्।
हृदि स्मरणं दशाकृतेः कुचक्रचौर्यपातकं
विदार्यते प्रचण्डताण्डवाकृतिः स राघवः॥3॥
प्रकाण्डकाण्डकाण्डकर्मदेहिद्रकरणं
कुकूटोकूटकोणपत्जाभिमर्दनम्।
तथागुणङगुणङगुणङगुणङगुणेन दर्शन्यन्
कृतकेशलङघ्यमीशमेकरघवं भजे॥4॥
स्वानरान्वितः तथाप्लुतं शरीरमृजा
विरोधिमेदसग्रामंसगुल्मकालखंडनैः।
महासिपासशक्तिदण्डधारकायः निशाचरैः
परिप्लुतं कृतं शवैश्च येन भूमिमंडलम्॥5॥
विशालदंस्त्रकुंभकर्णमेघरावकारकैः
तथाहिरावणाद्यकम्पनातिकायजित्वरैः।
सुरक्षितां मनोरमां सुवर्णङ्कनागरीं
निजास्त्रसङ्कुलैरभेद्यकोटमर्दनं कृतः॥6॥
असंबद्धबुद्धयोगिभिः महर्षिसिद्धचारणैः
विदेहजाप्रियः सदानुतो स्तुतो च स्वस्तिभिः।
पुलस्त्यन्नन्दनात्मजस्य मुण्डरुण्डछेदनं
सुरयुथभेदेनं विलोकयामि संप्रतम्॥7॥
करालकालरूपिणं महोग्रचापधारिणं
कुमोहग्रस्तमर्कटाच्छभल्लत्राणकारणम्।
विभीषणादिभिः सदाभिषेणनेऽभिचिन्तकं
भजामि जित्वरं तथोर्मिलापतेः प्रियग्रजम्॥8॥
इतस्ततः मुहुर्मुहुः परिभ्रमन्ति कौन्तिकाः
अनुप्लवप्रवाहप्रासिकाश्च वैजयन्तिकाः।
मृधे महादेवस्य वंशकीर्तिनोऽपदन्तं
अभिक्रमेण राघवस्य ताण्डवकृतेः गताः॥9॥
निराकृतिं निरामयं तथादिसृष्टिकरणं
महोज्ज्वलं अजं विभुं पुराणपुरुषं हरिम्।
निर्ङ्कुशं विद्युत्माभक्तजन्ममृत्युनायकं
अधर्ममार्गघातकं कपीश्यूहनायकम्॥10॥
करालपालिचक्रशूलतीक्ष्णभिन्दिपालकैः
कुठारसर्वलासिधेनुकेलिशल्यमुद्ग्रैः।
सुपुष्करेण पुराञ्च पुरुषास्त्रमारनैः
सदाप्लुतं निशाचरैः सुपुष्करञ्च पयैरम्॥11॥
प्रपन्नभक्तरक्षकं वसुंधरात्मजाप्रियं
कपीशवृन्दसेवितं सर्वदुशानापहम्।
सुरासुरभिवन्दितं निशाचरणान्तकं विभुं
जगत्प्रशस्तिकारणं भजेः राममीश्वरम्॥12॥
॥ इति श्रीभागवतानन्दगुरुना विरचिते श्रीराघवेन्द्रचरिते
इन्द्रादि देवगणैः कृतं श्रीरामताण्डवस्तोत्रं सम्पूर्णम् ॥