॥ अथ्य देवपराधक्षमापनस्तोत्रम् ॥
न मंत्रं नो यंत्रं तदपि च न जाने स्तुतिमो
न च्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।
न मुद्रा जानेस्ते तदपि च न जाने विल्पनं
परं जाने मातस्त्वदनुसारं क्लेशेषरणम्॥1॥
विधेरज्ञानेन द्रविणविरहेनालसताया
विधेयश्यात्वत्त्व चरणयोर्या च्युतिर्भूत:।
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणी शिवे
कुपुत्रो जायत क्वचिदपि कुमाता न भवति॥2॥
पृथिव्यां पुत्रास्ते जननि भावः शांति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः।
मद्योऽयं त्यागः प्रकृतिमिदं नो तव शिवे
कुपुत्रो जायत क्वचिदपि कुमाता न भवति॥3॥
जगन्मातर्मास्तव चरणसेवा न रचिता
न वा दत्तं देवी द्रविणमपि भूयस्तव मया।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायत क्वचिदपि कुमाता न भवति॥4॥
परित्यक्ता देवा विविधविधसेवाकुलताया
मया पञ्चशीतेरधिकंपनीते तु वयसि।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरलम्बो लम्बोदरजननि कं यामि शरणम्॥5॥
श्वपाको जलपाको भवति मधुपाकोपमगिरा
निरतङको रङको विहारति चिरं कोटिकनकैः।
त्वापर्णे कर्णे विषति मनुवर्णे फलमिदं
जनः को ज्ञाते जननि जपनीयं जपविधौ॥6॥
चिताभस्मालेपो गरलमशनं दिक्तधारो
जटाधारी कण्ठे भुजंगपतिहरि पशुपतिः।
कपाली भूतेषो भजति जगदीशैकपदवीं
भवानी त्वत्पाणिग्रहपरिपतिफलमिदम्॥7॥
न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
न विज्ञानपेक्षा शशिमुखि सुखेच्छापि न पुनःप्राप्ति।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृदानी रुद्राणी शिव शिव भवानीति जपतः॥8॥
नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिंतनपरैर्न कृतं वचोभिः।
श्यामे त्वमेव यदि किञ्चन मय्यानाथे
धत्से कृपामुचितमम्ब परं त्वैव॥9॥
आपत्सु मग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेषी।
नैतच्छत्त्वं मम भावयेथाः
क्षुधातृषार्ता जननीं स्मरन्ति॥10॥
जगदम्ब विचित्रमात्र किं सुन्दरा करुणास्ति चेन्मयि।
अपराधपरम्परां न हि माता समुपेक्षते सुतम्॥11॥
मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि।
एवं ज्ञात्वा महादेवी यथायोग्यं तथा कुरु॥12॥
॥ इति श्रीशंकराचार्यविरचितं देव्यापराधक्षमापनस्तोत्रं सम्पूर्णम् ॥