Divine depiction of Goddess Durga with Vedoktam Ratri Suktam elements in a vibrant background

वेदोक्तम् रात्रि सूक्तम् | दुर्गा वेदोक्तम् रात्रि सूक्तम्

॥ अथ वेदोक्तं रात्रिसूक्तम् ॥

ॐ रात्रिद्याष्टर्चस्य सूक्तस्यकुशिकः सौभरो रात्रिरवा
भारद्वाजो ऋषिः, रात्रिर्देवता, गायत्री छंदः, देवीमहात्म्यपते विनियोगः।

ॐ रात्रि व्यख्यादयति पुरुत्रा देव्यक्षभिः।
विश्वा अधिश्रियोऽधीत॥1॥

ओर्वप्रा अमृत्यनिवततो देव्युद्वतः।
ज्योतिषा बाधते तमः॥2॥

निरु स्वसारमस्कृतोसं देवयति।
अपेदु हसते तमः॥3॥

सा नो अद्य यस्या वयं नि ते यमन्नविक्षमहि।
वृक्षे न वसतिं वयः॥4॥

नि ग्रामसो अविक्षत नि पद्वन्तो नि पक्षिणः।
नि श्येनसश्चिदर्थिनः॥5॥

यावया व्रिक्यं व्रिकं यावय स्तेनमूर्म्ये।
अथा नः सुतरा भव॥6॥

उप मा पेपिशत्तमः कृष्णं व्यक्तित्वमस्थित।
उष ऋणेव याताय॥7॥

उप ते गा इवाकरं वृणैस्व दुहितर्दिवः।
रात्रि स्तोमं न जिग्युशे॥8॥

॥ इति ऋग्वेदोक्तं रात्रिसूक्तं समाप्तं। ॥
ब्लॉग पर वापस जाएं