॥ गंगा माता स्तोत्रम् ॥
देवी सुरेश्वरी भगवती गंगात्रिभुवनतारिणी।
शंकरमौलिविहारिनि विल्मे मममतिरास्तां तव पदकमले॥1॥
भागीरथिसुखदायिनी मातस्त्वजलमहिमा निगमे ख्यातः।
नाहं जाने तव महिमानानपाहि कृपामयी मामज्ञानम्॥2॥
हरिपपाद्यतरङ्गिन गंगाङ्गेहिमविधुमुक्तधावलतरङगे।
दूरीकुरु मम दुष्कृतिभरणकुरु कृपया भवसागरपरम्॥3॥
तव जलममलं येन निपीतंपरमपदं खलु तेन गृहीतम्।
मातर्गंगे त्वयि यो भक्तःकिल तं दृष्टुं न यमः शक्तः॥4॥
पतितोद्धारिणी जाह्नविग्गे खण्डितगिरिवरमण्डितभंगे।
भीष्मजननि हे मुनिवरकण्येपतिनिवारिणि त्रिभुवनधन्ये॥5॥
कल्पलतामिव फलदं लोकेप्राणमति यस्त्वं न पत्नी शोके।
परवारविहारिणि गाङ्गेविमुखयुवतीकृततरलापाङ्गे॥6॥
तव चेन्मातः स्रोतः सनातःपुनरपि जथरे सोपि न जातः।
नरकनिवारिणि जाह्न्वी गाङ्गेकलुषविनाशिनि महिमोत्तुदे॥7॥
पुनरसदंगे पुण्यतरंगे जयजय जाह्न्वी करुणापांगे।
इन्द्रमुकुटमणिराजितचरणसुखदे शुभदे भृत्यशरण्ये॥8॥
रोगं शोकं तापं पापं हरहर मे भगवती कुमतिकलापम्।
त्रिभुवनसारे वसुधाहारेत्वमसि गतिर्मं खलु संसारे॥9॥
अलकनंदे परमानंदे कुरुकरुणामयि कातरवन्द्ये।
तव तत्निक्ते यस्य निवासःखलु वैकुण्ठे तस्य निवासः॥10॥
वरमिह नियरे कमठो मीनःकिं वा तीरे शरतः क्षणः।
या श्वपचो मालिनो दीनस्तवन हि दूरे नृपतिकुलीनः॥11॥
भोभवि पुण्ये धन्येदेवी द्रवमयि मुनिवरकण्ये।
गंगास्तवमिम्मलं नित्यमपथति नरो यः स जयति सत्यम्॥12॥
येषां हृदये गंगाभक्तिस्तेषांभवति सदा सुखमुक्तिः।
कन्कांतापज्झत मधुरिकाभिःपरमानन्दकलितललिताभिः॥13॥
गंगास्तोत्रमिदं भवसारनवञ्चितफलदं विमलं सारम्।
शंकरसेवाश्ङ्कररचितमपथति सुखीः तव इति च समाप्तः॥14॥
॥ इति श्रीमच्छङ्करचार्यविरचितं गंगास्तोत्रं संपूर्णम् ॥