Artistic depiction of Lord Krishna embodying Shri Govinda Damodara Stotram with vibrant colors

श्री गोविंद दामोदर स्तोत्रम् | श्री गोविंद दामोदर स्तोत्रम्

॥ श्री गोविंद दामोदर स्तोत्रम् ॥

अग्रे कुरुनामथ पाण्डवानान्दुःशासनेणहृतवस्त्रकेशः।
कृष्णा तदाक्रोशदन्यानाथगोविन्द दामोदर माधवेति॥1॥

श्रीकृष्ण विष्णु मधुकैटभरेभक्तानुकंपिन भगवान मुरारे।
त्रायस्व माँ केशव लोकनाथगोविन्द दामोदर माधवेति॥2॥

विक्रेतुकामाखिलगोपन्यामुरारिपादर्पितचित्तवृत्तिः।
दध्यादिकं मोहवशादवोचद्गोविन्द दामोदर माधवेति॥3॥

उलुखले सम्भृततंडुलंश्चसंघत्तयन्त्यो मुसलैः प्रमुग्धाः।
गायन्ति गोप्यो जनितानुरागागोविन्द दामोदर माधवेति॥4॥

कच्चित्क्रमभोजपौते निशानंक्रीडाशुकं किंशुक्रक्ततुण्डम्।
अध्यापयामास सरोरुहाकशिगोविन्द दामोदर माधवेति॥5॥

गृहे गृहे गोपवधूसमूहः प्रतिक्षणं पिंजरसारिकाणाम्।
स्खलद्गिरं वाचयितुं प्रवृत्तोगोविन्द दामोदर माधवेति॥6॥

पर्यङ्किकाभजमलं कुमारंप्रशापयन्त्योऽखिलगोपकन्याः।
जगुः प्रबंधं स्वरतालगोविन्द दामोदरबन्ध माधवेति॥7॥

रामानुजं वीक्षणकेलिलोलंगोपि गृहित्वा नवनीतगोलम्।
आबालकं बालमाजुहावगोविन्द दामोदर माधवेति॥8॥

विचित्रवर्णाभरणाभिरामेऽभिधेहिवक्त्रम्बुजराहंसि।
सदा मदिये रसनेऽग्ररङ्गेगोविन्द दामोदर माधवेति॥9॥

अङ्काधिरूढं शिशुगोपगुधंस्तनं ध्यानं कमलैककान्तम्।
सम्बोध्यमास मुदा यशोदागोविन्द दामोदर माधवेति॥10॥

क्रीदन्तमन्तर्व्रजमात्मजं स्वंसमं वैश्यैः पशुपालबलायः।
प्रेम्ना यशोदा पृजुहाव कृष्णगोविन्द दामोदर माधवेति॥11॥

यशोदय गाढमुलुखलेनगोकण्ठपाशेन निबध्यमानः।
रुरोद मंदं नवनीतभोजीगोविन्द दामोदर माधवेति॥12॥

निजाङ्गाने कङ्कनकेलिलोलंगोपि गृहीत्वा नवनीतगोलम्।
अमरद्यत्पनितलेन उत्सवेगोविंद दामोदर माधवेति॥13॥

गृहे गृहे गोपवधूकदम्बःसर्वे मिलित्वा समवाययोगे।
पुण्यानि नामानि पठन्ति नित्यगोविन्द दामोदर माधवेति॥14॥

मन्दारमूले वदनाभिरामम्बिम्बाधरे पूरितवेनुनादम्।
गोगोपगोपीजनमध्यसंस्थागोविन्द दामोदर माधवेति॥15॥

उत्थाय गोप्योऽपररात्रभागेसमृत्वा यशोदासुतबालकेलिम्।
गायन्ति प्रोच्चैरद्धि मन्थयन्त्योगोविन्द दामोदर माधवेति॥16॥

जगधोऽथ दत्तो नवनीतपिण्डोगृहे यशोदा विचिकित्सयन्ति।
उवाच सत्यं वद हे मुरारेगोविन्द दामोदर माधवेति॥17॥

अभ्यर्च्य गेहं युवतिःप्रवृद्धप्रेमप्रवाह दधि निर्मंथ।
गायन्ति गोप्योऽथ सखिसमेतागोविन्द दामोदर माधवेति॥18॥

क्वचित् प्रभाते दधिपूर्णपात्रेनिक्षिप्य मंथं श्री मुकुंदम्।
आलोक्य गणं विविधं करोतिगोविंद दामोदर माधवेति॥19॥

क्रीड़ापरं भोजनमज्जनार्थहितैषिणी स्त्री तनुजं यशोदा।
अजुहवत् प्रेमपरिप्लुताकाशिगोविन्द दामोदर माधवेति॥20॥

सुखं शयानं नीलये च विष्णुंदेवर्षिमुख्या मनुष्यः प्रपन्नः।
तेनाच्युते तन्मयतां व्रजन्तिगोविन्द दामोदर माधवेति॥21॥

विहाय निद्रामरुणोदये चाविधाय कृतिानि च विप्रमुख्याः।
वेदावसाने प्राप्तन्ति नित्यगोविन्द दामोदर माधवेति॥22॥

वृन्दावने गोपगणश्च गोप्योविलोक्य गोविंदवियोगखिन्नम्।
राधां जगुः सश्रुविलोचनाभ्यांगोविन्द दामोदर माधवेति॥23॥

प्रभातसंचारगता नुगावस्तदर्शनार्थं तनयं यशोदा।
प्रबोधयत् पणितलेन मन्द्गोविन्द दामोदर माधवेति॥24॥

प्रवालशोभा इव दीर्घकेशवताम्बुपर्णाशनपूतदेहः।
मूले तरूणां मुनयः पथन्तिगोविन्द दामोदर माधवेति॥25॥

एवं ब्रूवना विरहतुरा भ्रष्टाचारव्रजस्त्रियः कृष्णविषक्तमानसाः।
विसृज्य लज्जां रुरुदुः स्म सुस्वरंगोविंद दामोदर माधवेति॥26॥

गोपी कदाचिन्मणिपिंजरस्थंशुकं वाचो वाचयितं प्रवृत्ता।
आनंदकंद वृजचंद्र कृष्णगोविंद दामोदर माधवेति॥27॥

गोवत्सबलैः शिशुपालकपक्षबंधनन्तमभोजदलयताक्षम्।
उवाच माता चिबुकं गृहीत्वगोविन्द दामोदर माधवेति॥28॥

प्रभातकाले वरवल्लवौघगोरक्षणार्थं धृतवेत्रदंडः।
आकारयामासुरनन्तमाद्यंगोविन्द दामोदर माधवेति॥29॥

तेतेते कलियममर्दनयायदाचरणबादपतनमुरारिः।
गोपाङ्गानाशुक्रशुरेत्य गोपागोविंद दामोदर माधवेति॥30॥

अक्रूरमासाद्य यदा मुकुन्दश्चापोत्सवअर्थंमथुरं प्रविष्टः।
तदा स पौरर्जयतीत्यभाशिगोविन्द दामोदर माधवेति॥31॥

कंसस्य दूतेन यदैव नितौवृन्दवनन्ताद वासुदेवसूनु।
रुरोद गोपी भवनस्य मध्येगोविन्द दामोदर माधवेति॥32॥

सूर्योदये कालियानाग्बधिंशिशुं यशोदातनयं निश्म्य।
चक्रुरलुथन्त्यः पथि गोपालगोविन्द दामोदर माधवेति॥33॥

अक्रूरायणे यदुवंशनाथंसंगचमानं मथुरां निरिक्षय।
उचुरवियोगात किल गोपबालागोविंद दामोदर माधवेति॥34॥

चक्रान्द गोपी नलिनीवनान्तेकृष्णेन हीना कुसुमे शयाना।
नवीनलोत्पललोचनाभ्यांगोविन्द दामोदर माधवेति॥35॥

मातापितृभ्यां परिवार्यमानागेहं प्रविस्ता विल्लप गोपी।
आगत्य मां पलय विश्वनाथगोविन्द दामोदर माधवेति॥36॥

वृन्दावनस्थं हरिमाशु बुद्धावगोपी गता कपि वनं निश्चयम्।
तत्राप्यदृष्ट्वातिभ्यादवोचद्गोविन्द दामोदर माधवेति॥37॥

सुखं शयाना निलये निजेपिनामानि विष्णोः प्रवदन्ति मृत्याः।
ते निश्चितं तन्मयतां व्रजन्तिगोविन्द दामोदर माधवेति॥38॥

सा नीराक्षीमवलोक्यराधां रुरोड गोविंद वियोगखिन्नम्।
साखी सुन्दरोत्पलालोचनाभ्यांगोविन्द दामोदर माधवेति॥39॥

जिह्वे रसज्ञे मधुरप्रियत्वं सत्यं हितं त्वां परमं वदामि।
अवर्णयेथा मधुराक्षारणिगोविंद दामोदर माधवेति॥40॥

आत्यन्तिकव्याधिहरं जनानांचिकित्सकं वेदविदो वदन्ति।
संसारतापत्रयनाशबीजंगोविन्द दामोदर माधवेति॥41॥

ताताज्ञया गच्छति रामचन्द्रेशलक्ष्मणेऽरण्यचये ससीते।
चक्रेन्द रामस्य निज जनित्रिगोविन्द दामोदर माधवेति॥42॥

एकाकिनी दण्डकाकाननतात्सा नीयमाना दशकंधरेन।
सीता तदाक्रन्दनन्यानाथगोविन्द दामोदर माधवेति॥43॥

रामाद्वियुक्ता जनात्मजासा विचिंतयन्ति हृदि रामरूपम्।
रुरोद सीता रघुनाथ पाहिगोविंद दामोदर माधवेति॥44॥

प्रसीद विष्णु रघुवंशनाथसुरसुरानां सुखदुःखहेतो।
रुरोदा सीता तु समुद्रमध्येगोविन्द दामोदर माधवेति॥45॥

अन्तर्जले ग्रहगृहीत्पादोविसृष्टविक्लिष्टसमस्तबंधुः।
तदा राजेंद्रो नितरां जगत्गोविन्द दामोदर माधवेति॥46॥

हंसध्वजः शङ्खयुतो ददर्शपुत्रं कटहे प्राप्तन्तमेनम्।
पुण्यानि नामानि हरेर्जपंतगोविन्द दामोदर माधवेति॥47॥

दुर्वाससो वाक्यमुपेत्य कृष्णसा चब्रवीत काननवासिनीशम्।
अन्तः प्रविष्टं मनसा जुहावगोविन्द दामोदर माधवेति॥48॥

ध्येयः सदा योगिभिर्प्रमेयश्चिन्ता-हरश्चन्तितपरिजातः।
कस्तूरिकाकल्पितनीलवर्णोगोविन्द दामोदर माधवेति॥49॥

संसारकूपे पतितोऽत्यगाधेमोहान्धपूर्णे विषयाभिताप्ते।
करावलम्बं मम देहि विष्णुगोविंद दामोदर माधवेति॥50॥

त्वमेव याचे मम देहिजिह्वे समागते दंडरे कृतंते।
जपमेवं मधुरं सुभक्त्यगोविन्द दामोदर माधवेति॥51॥

भजस्व मंत्रं भवबंध्मुक्त्यैजिह्वे रसज्ञे सुगमं मनोज्ञम्।
द्वैपायनाद्यैरमुनिभिः प्रजाप्तगोविन्द दामोदर माधवेति॥52॥

गोपाल वंशधर रूपसिंधोलोकेश नारायण दीनबंधो।
उच्चेश्वरैस्वं वद सर्वदैवगोविंद दामोदर माधवेति॥53॥

जिह्वे सदैवं भज सुंदराणिनमानि कृष्णस्य मनोहराणि।
सर्वभक्तारतिविनाशनानिगोविन्द दामोदर माधवेति॥54॥

गोविंद गोविंद हरे मुरारेगोविंद गोविंद मुकुंद कृष्ण।
गोविंद रथ गोविंदाङ्गपाणेगोविंद दामोदर माधवेति॥55॥

सुखावसाने त्विदमेव सारंदुःखावसाने त्विदमेव गयम्।
देहावसाने त्विदमेव जपंगोविन्द दामोदर माधवेति॥56॥

दुर्वार्वाक्यं परिगृह्य कृष्णमृगिव भीता तु कथं कथञ्चित्।
सभां प्रविस्ता मनसजुहावगोविन्द दामोदर माधवेति॥57॥

श्रीकृष्ण राधावर गोकुलेशगोपाल गोवर्धन नाथ विष्णु।
जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति॥58॥

श्रीनाथ विश्वेश्वर विश्वमूर्ते श्रीदेवकीनन्दन दैत्यशत्रो।
जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति॥59॥

गोपीपते कंसरिपो मुकुंदलक्ष्मीपते केशव वासुदेव।
जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति॥60॥

गोपीजनह्लादकर वृजेशगोचारणारण्यकृतप्रवेश।
जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति॥61॥

प्राणेश विश्वम्भर कथाभरेवैकुण्ठ नारायण चक्रपाणे।
जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति॥62॥

हरे मुरारे मधुसूदनद्यश्रीराम सीतावर रावणारे।
जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति॥63॥

श्रीयादवेन्द्राद्रिधराम्बुजक्षगोपगोपी सुखदण्डक्ष।
जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति॥64॥

धाराभरोतारगोपवेशविहारलीलाकृतबन्धुशेष।
जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति॥65॥

बकीबकाघासुरधेनुकारेकेशितृणावर्तविघातदक्ष।
जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति॥66॥

श्रीजानकीजीवन रामचन्द्रनिश्चरारे भरतग्रजेश।
जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति॥67॥

नारायणानन्त हरे नृसिंह प्रह्लादबाधाहर हे कृपालो।
जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति॥68॥

लीलामनुष्याकृतिरामरूपप्रतापदासालिकृतसर्वभूप।
जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति॥69॥

श्रीकृष्ण गोविंद हरे मुरारेहे नाथ नारायण वासुदेव।
जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति॥70॥

वक्तुं समर्थोऽपि न वक्ति कश्चिधोजनानां विसंनाभिमुख्यम्।
जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति॥71॥

॥ इति श्रीबिल्वमङ्गलाचार्यविरचितं श्रीगोविन्ददामोदरस्तोत्रं संपूर्णम् ॥
ब्लॉग पर वापस जाएं