Illustration of Goddess Durga with multiple arms and a lion, representing the Devi Atharvashirsham

देवी अथर्वशीर्षम् | दुर्गा देवी अथर्वशीर्षम्

॥ श्रीदेव्यथर्वशीर्षम् ॥

ॐ सर्वे वै देवा देवीमुपतस्तुः कासि त्वं महादेवीति॥1॥

सब्रवीत - अहं ब्रह्मस्वरूपिणी। मत्तः
प्रकृतिपुरुषात्मकं जगत्। शून्यं चाशून्यं च॥2॥

अहमानन्दानन्दौ। अहं विज्ञानविज्ञाने।अहं ब्रह्माब्रह्माणि वेदितव्ये।
अहं पञ्चभूतान्यपञ्चभूतानि।अहम्खिलं जगत्॥3॥

वेदोऽहमवेदोऽहम्। विद्याहम्विद्याहम्। अजहमन्जाहम्।
अधश्चोर्ध्वं च तिर्यच्चहम्॥4॥

अहं रुद्रेभिर्वसुभिश्चरामि।अहमादित्यैरुत् विश्वदेवैः।
अहं मित्रवरुणावुभौ बिभर्मि।अहमिन्द्राग्नि अहमश्विनावुभौ॥5॥

अहं सोमं त्वष्टारं पूषणं भगं दधामि।
अहं विष्णुमुरुक्रमं ब्राह्मणमुत् प्रजापतिं दधामि॥6॥

अहं दधामि द्रविणं हविष्मतेसुप्रव्ये यजमानाय सुन्वते।
अहं राष्ट्रि सङ्गानि वसुनानचिकितुषी प्रथम यज्ञयानाम्।
अहं सुवे पितरमस्य मूर्ध्नमयोनिरपस्वन्तः समुद्रे।
य एवं वेद स दैवी संपदमाप्नोति॥7॥

ते देवा अब्रुवन् -नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायन्यताः प्रनताः स्म तम॥8॥

तामग्निवर्णां तपसा ज्वलन्तिवैरोचनि कर्मफलेषु जुष्टाम्।
दुर्गां देवीं शरणंप्रपद्यमहेऽसुरन्नाशयित्र्यै ते नमः॥9॥

देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पश्वो वदन्ति।
सा नो मन्द्रेशमूर्जं दुहाना धेनुर्वागस्मानुप सुस्तुतेतु॥10॥

कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम्।
सरस्वतीमदितिं दक्षदुहितरं नमः पूरणं शिवम्॥11॥

महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि।
तन्नो देवी प्रचोदयात्॥12॥

अदितृह्जनिष्ट दक्ष या दुहिता तव।
तं देवा अन्वजयन्त भद्र अमृतबन्धवः॥13॥

कामो योनिः कमला वज्रपाणिगुहा हसा मातरिश्वभ्रमिन्द्रः।
पुनर्गुहा सकला मैया च पुरूच्यैषा विश्वमातादिविद्योम्॥14॥

एषाऽऽतमशक्तिः। आशा विश्वमोहिनी। पाशाङकुशधनुबंधरा।
आशा श्रीमहाविद्या। य एव वेद स शोकं तरति॥15॥

नमस्ते अस्तु भगवतिमातरस्मान् पाहि सर्वतः॥16॥

सैषाष्टौ वसवः। सैशाकादश रुद्राः सैषा द्वादशादित्यः।
साषा विश्वेदेवःसोमपा असोमपाश्च।
सैषा यातुधाना असुररक्षांसि पिशाचा यक्षाः सिद्धाः।
सैषा सत्त्वराजस्तमनसिः सैशा ब्रह्मविष्णुरूद्ररूपिणी।
सैषा प्रजापतीन्द्रमनवः सैषा ग्रहनक्षत्रज्योतिन्शी।
कालकाष्ठादिकालरूपिणी।तमहं प्रणौमि नित्यम्॥
पापापहारिणीं देवींभुक्तिमुक्तिप्रदायिनीम्।
अनंतां विजयां शुद्धांशारण्यं शिवदं शिवम्॥17॥

विधिकारसंयुक्तंवीतिहोत्रसमन्वितम्।
अर्धेन्दुलसीतं देव्यबीजं सर्वार्थसाधकम्॥18॥

एवमेकक्षत्रं ब्रह्मयत्यः शुद्धचेतसः।
ध्यानन्ति परमानंदमयज्ञानाम्बुराशयः॥19॥

वाङ्मया ब्रह्मसुस्तस्मात् षष्ठं वक्त्रसमन्वितम्।
सूर्योऽवमश्रोत्रबिन्दुसंयुक्तष्टात्तृतियकः।
नारायणेन सम्मिश्रो वायुश्चधार्युक ततः।
विच्चे नवार्णकोऽर्णः स्यांमहदानन्ददायः॥20॥

हृतपुण्डरीकमध्यस्थं प्रातःसूर्यसमप्रभाम्।
पाषाङकुशधरां सौम्यां वरदाभ्यहस्तकम्।
त्रिनेत्रं रक्तवसनां भक्तकामदुघं भजे॥21॥

नमामि त्वां महादेवींमहाभयविनाशिनीम्।
महादुर्गप्रशमनीमहाकारुण्यरूपिणीम्॥22॥

यस्याः स्वरूपं ब्रह्मादयो नाजानन्ति तस्मादुच्यते अज्ञेय।
यस्य अंतो न लभ्यतेत्समादुच्यते अनंता।
यस्य लक्ष्यं नोपलक्ष्यतेत्समादुच्यते अलक्ष्य।
यस्य जननं नोपलभ्यतेत्समादुच्यते अजा।
एकैव सर्वत्र वर्ततेत्समादुच्यते एका।
एकैव विश्वरूपिनतस्मादुच्यते नैका।
अत एवोच्यतेअज्ञेयानान्तलक्ष्यजिका नैकेति॥23॥

मंत्रणां मातृका देवी शब्दानां ज्ञानरूपिणी।
ज्ञानानां चिन्मयिता*शून्यानां शून्यसाक्षिणी।
यस्याः परतं नास्तिषाशा दुर्गा प्रकीर्तिता॥24॥

तं दुर्गां दुर्गमां देवीं दुराचारविघातिनीम्।
नमामि भवभीतोऽहं संसारार्णवतारिणीम्॥25॥

इद्मथर्वशीर्षं योऽधीते सपञ्चथर्वशीर्षजपफलमाप्नोति।
इदमथर्वशीर्षमज्ञात्वा योऽर्चान्स्थापयति - शतलक्षं प्रजाप्त्वापि
सोऽर्चसिद्धिं न विन्दतिषतमष्टस्तुतं चास्य पुरश्चरायविधिः स्मृतः।
दशवारं पथेद् यस्तु सद्यः पापैः प्रमुच्यते।
महादुर्गाणि तरति महादेव्याः प्रसादतः॥26॥

संयमियानो दयकृतं पापं नाशयति।
प्रातरधियानो रात्रिकृतं पापं नाशयति।
सयं प्रातः प्रयुञ्जनो अपापो भवति।
निशिथे तुरीयसंध्यायं जप्त्वा वाक्सिद्धिर्भवति।
नूतनयान् प्रतिमायां जप्त्वा देवतासानिध्यं भवति।
प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति।
भौमशिन्यां महादेवीसंनिधौ जप्त्वा महामृत्युं तरति।
स महामृत्युं तरति य एवं वेद। इत्योपनिषत्॥

॥ इति श्रीदेव्यथर्वशीर्षम् सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं