॥ नवग्रह स्तोत्रम् ॥
॥ भगवान सूर्य ॥
जपकुसुमसंकाशांकाश्यपेयं महाद्युतिम्।
तमोऽरिं सर्वपाघ्नंप्रांतोऽस्मि दिवाकरम्॥1॥
॥ भगवान चन्द्र ॥
दधिशङ्खतुषाराभंक्षीरोधार्णवसंभवम्।
नमामि शशिनं सोमांशंभोर्मुकुटभूषणम्॥2॥
॥ भगवान मंगल ॥
धरणीगर्भसंभूतंविद्युत्कांतिसमप्रभम्।
कुमारं शक्तिहस्तन्तं मङ्गलं प्रणमाम्यहम्॥3॥
॥ भगवान बुध॥
प्रियङ्गुकालिकाश्यामन्रूपेणप्रतिमं बुधम्।
सौम्यं सौम्यगुणोपेतन्तं बुधं प्राणमाम्यहम्॥4॥
॥ देवगुरु ॥
देवानां च ऋषिणां चगुरुं काञ्चनस्निभम्।
बुद्धिभूतं त्रिलोकेशान्तं नमामि बृहस्पतिम्॥5॥
॥ शुक्र देव ॥
हिमकुन्दमृणालाभन्दैत्यनां परमं गुरुम्।
सर्वशास्त्रप्रवक्तारभार्गवं प्रणमाम्यहम्॥6॥
॥ शनिदेव ॥
नीलांजनसमाभासंरविपुत्रं यमाग्रजम्।
छायामार्तण्डसंभूतान्तं नमामि शनैश्चरम्॥7॥
॥ नवग्रह राहु॥
अर्धकायं महावीर्यन्चन्द्रादित्यविमर्दनम्।
सिंहिकागर्भसंभूतान्तं राहुं प्रणमाम्यहम्॥8॥
॥ नवग्रह केतु॥
पलाशपुष्पसंकाशांतारकाग्रहमस्तकम्।
रौद्रं रौद्रात्मकं घोरन्तं केतुं प्राणमाम्यहम्॥9॥
॥ इति श्रीवेदव्यासविरचितम् नवग्रहस्तोत्रं संपूर्णम् ॥