॥ वीरविंशतिकाख्यं श्री हनुमत्सोत्रम् ॥
लाङ्गूलमृष्टविद्यादम्बुधिमध्यमार्ग
मुत्प्लुत्ययांन्तमरेन्द्रमुदो निदानम्।
असफलितस्वकभुजस्फुटिताद्रिकांदं
द्राङमैथिलिनेन्नन्दनमाद्य वन्दे॥1॥
मध्येनिशाचरमहाभयदुर्विषह्यं
घोरद्भुतव्रतमियां यददश्चचर।
पतये तदस्य बहुधापरिणामदूतं
वीचस्कृताननुं हनुमन्तमीडे॥2॥
यः पादपङ्कजयुगं रघुनाथपत्न्या
नैराश्यरूषितविरक्तमपि स्वरागयः।
प्रागेव रागि विद्धे बहु वंदमानो
वंदेञ्जनाजनुषमेष विशिष्टतुष्टयै॥3॥
तञ्जानकीविरहवेदनहेतुभूतान्
द्रागाकाल्य सदशोकवनीयवृक्षान्।
लङकालकानिव घनानुदपतयद्यस्तं
हेमसुन्दरकपिं प्रणमामि पुष्टियै॥4॥
घोषप्रतिध्वनिशैलगुहासहस्र
सम्भन्तनादितवलंमृगनाथयुथम्।
अक्षयक्षणविलक्षितराक्षसेन्द्रमिन्द्रं
कपिन्द्रपृतनवलयस्य वन्दे॥5॥
हेलाविलङ्घितमहार्णवमपयमन्दं
धुर्नद्गदाविहतिविक्षत्रक्षेषु।
स्वम्मोद्वारिधिमपारमिवेक्ष्मानं
वन्देऽहमक्षयकुमारकमारकेशम्॥6॥
जम्भारिजित्पसभलम्भितपाशबंधं
ब्रह्मानुरोधमिव तत्क्षणमुद्वहन्तम्।
रौद्रावतरामपि रावणदीर्घदृष्टि
सङ्कोच्चकरणमुदारहरिं भजामि॥7॥
दर्पोन्नमन्निशिचरेश्वरमूर्धाचञ्चत्कोटिरचुम्बि
निजबिम्बमुदीक्ष्य हृष्टम्।
पश्यन्तमात्मभुजयन्त्रणपिष्यमान्
तत्कायशोणितनिपातमपेक्षि वक्षः॥8॥
अक्षप्रभृत्यमर्विक्रमवीरनाक्रोधादिव
द्रुतमुदञ्चितचन्द्रहासाम्।
निद्रापिताभर्गनागर्जनघोरघोषयः
संस्तम्भयन्तमभिनौमि दशास्यमूर्तिम्॥9॥
आश्वासनमान्विजयं रघुनाथधाम
शंसन्तममृतभूरिप्रक्रमेण।
दौत्ये समागमसमन्व्यमदिशान्तं
वन्दे हरेः क्षितिभृतः पृत्नाप्रधानम्॥10॥
यस्यौचितेन समुपदिष्टवतोऽधिपुच्छ
दंभन्धितां धियमपेक्ष्य विवर्द्धमानः।
नक्तञ्चराधिपतिरोषहिरण्यरेता
लङ्कां दिधक्षुरपत्तमहं व्रणोमि॥11॥
क्रन्दन्निशाचरकुलां ज्वलनवलिधैः
साक्षाद्गृहैरिवभिः परिदेवमानाम्।
स्तब्धस्वपुच्छतत्लग्नकृतपीतयोनि
दण्डह्यमान्नगरीं परिघमानाम्॥12॥
मोक्षैर्गृहासुभिरिव द्युपुरं व्रजद्भिर्वयोमनि
क्षणं परिगतं पतगैर्वलद्भिः।
पीताम्बरं दधातमुच्छितदीप्ति पुच्छं
सेनां वह्विह्ग्रहमीवाहमिदे॥13॥
स्तम्भिभवत्स्वगुरुबालधिलग्नवह्नि
ज्वलोल्ललद्ध्वजप्तमिव देवतुष्टयै।
वन्दे यथोपरि पुरो दिवि दर्शनयन्तमद्यैव
रामविजयजिकवैजयंतीम्॥14॥
रक्षश्चयैच्चितक्षकपूश्चितौ यः
सीताशुचो निजविलोकनातो मृतयाः।
दहं वैधादिव तदन्त्यविधेयभूतं
लाङ्गुलदत्तधानेन मुदे स नोऽस्तु॥15॥
आशुद्धये रघुपतिप्रणयक्सक्षये
वैदेहराजदुहितुः सर्दीश्वराय।
न्यासं ददानमिव पाकमापतन्तमब्धौ
प्रभञ्जन्तनुजनुषं भजामि॥16॥
रक्षास्वतृपतिरुदशान्तिविशेषशोण
मोक्षयक्षणविधानमितात्मदाक्ष्यम्।
भास्वत्प्रभातरविभानुभराभासं
लङ्काभयंकराममुं भगवन्तमीडे॥17॥
तीरत्वोदधि जनजार्पितमाप्य चूहारत्नं
रिपोर्पि पुरं परमस्य दग्धा।
श्रीरामहर्षग्लद्श्वभिषिच्यमानं
तं ब्रह्मचारिर्वनर्माश्रयेऽहम्॥18॥
यः प्राणवायुजनितो गिरीशस्य शान्तः
शिष्योऽपि गौतमगुरुमुनिष्कारात्मा।
हृदयो हरस्य हरिद्धृतं गतोऽपि
धीधैर्यशास्त्रविभावेऽतुलमाश्रये तम॥19॥
स्कन्धेऽधिवाह्य जगदुत्तरगीतिर्य
यः पार्वतीश्वरमतोषयदाशुतोषम्।
तस्माद्वाप च वरानप्राणवाप्यन्
तं वानरं परमवैष्णवमीषमीडे॥20॥
उमापतेः कविपतेः स्तुतिर्बल्यविजृम्भिता।
हनुमतस्तुष्टयेऽस्तु वीरविंशतिकाभिधा॥21॥
॥ इति श्री कविपत्युपनामकोमापति शर्मद्विवेदविरचितं
वीरविंशतिकाख्यं श्रीहनुमत्सोत्रं सम्पूर्णम् ॥