Vibrant depiction of Rigvedoktam Devi Suktam with intricate decorations and floral accents

ऋग्वेदोक्तम् देवी सूक्तम् | दुर्गा ऋग्वेदोक्तम् देवी सूक्तम्

॥ ऋग्वेदोक्तं देवीसूक्तम् ॥
॥ विनियोगः ॥

ॐ अहमित्यष्टर्चस्य सूक्तस्य वागंभृणि ऋषिः,
सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता,
द्वितीयया ॠचो जगति, सृष्टानां त्रिष्टुप छंदः,
देवीमाहात्म्यपाठे विनियोगः।*

॥ ध्यानम् ॥

ॐ सिंहस्थ शशिशेखर मर्कत्प्रख्यायश्चतुर्भिर्भुजैः
शङ्खं चक्रधनुःश्रांश्च दधति उत्सवैस्त्रिभिः शोभिता।
आमुक्ताङ्गधारकङकंरनत्काञ्चिरन बॉलीपुरा
*दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लासत्कुण्डला॥*

॥ देवीसूक्तम्* ॥

ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः।
अहं मित्रवरुणोभा बिभर्म्याहमिन्द्राग्नि अहमश्विनोभा॥1॥

अहं सोममहंसं बिभर्म्यहं त्वष्टार्मुत् पूषनं भगम्।
अहं दधामि द्रविणं हविष्मते सुप्रव्ये यजमानाय सुन्वते॥2॥

अहं राष्ट्रि संगमनि वसूनां चिकितुषि प्रथम यज्ञानाम्।
तं भा देवा व्यादुः पुरुत्रा भूरिस्थात्रां भूर्यावेश्यन्तिम्॥3॥

मया सो अन्नमत्ती यो विपश्यति यः प्रणीति य इण शृणोत्युक्तम्।
अमन्तवो मां त उप क्षियान्ति श्रुति श्रुद्धिवं ते वदामि॥4॥

अहमेव स्वयंमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः।
यं कामये तं तमुग्रं कृष्णोमि तं ब्राह्मणं तमृषिं तं सुमेधम्॥5॥

अहं रुद्राय धनुरा तनोमि ब्रह्मद्विशे सर्वे हन्तवा उ।
अहं जनाय समदं कृष्णोम्यहं द्यावापृथिवी अ विवे॥6॥

अहं सुवे पितरमस्य मूर्द्धनम योनिरपस्वन्तः समुद्रे।
ततो वि तिष्ठे भुवनानु विश्वो-तामुं द्यं वर्षमानोप स्पृशमि॥7॥

अहमेव वात् इव प्रवामयार्भमाण भुवनानि विश्वा।
परो दिवा पर एना पृथिव्यैतावती महिना संभुव*॥8॥

॥ इति ऋग्वेदोक्तं देवीसूक्तम् समाप्तम् ॥
ब्लॉग पर वापस जाएं