॥ आदित्य हृदय स्तोत्रम् ॥
विनियोग
ॐ अस्य आदित्यहृदय स्तोत्रस्य
अगस्त्यऋषिः अनुष्टुपच्छन्दः आदित्यहृदयभूतो।
भगवान ब्रह्मा देवता पुताशेषविघ्नताया
ब्रह्माविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः॥
ततो युद्धपरिश्रांतंसमेरे चिन्तया स्थितम्।
रावणं चाग्रतो दृष्ट्वायुद्धाय समुपस्थितम्॥1॥
दैवतैश्च समागम्यद्रष्टुभ्यगतो रंम्।
उपगम्यब्रवीद्रममगस्त्योभगवान् ऋषिः॥2॥
राम राम महाबाहोशृणु गुह्यं सनातनम्।
येन सर्वारिन वत्समरे विजयिष्यसि॥3॥
आदित्यहृदयं पुण्यंसर्वशत्रुविनाशनम्।
जयवहं जपेन्नित्यम्अक्षयं परमं शिवम्॥4॥
सर्वमङ्गलमाङ्गल्यंसर्वपापप्रणाशनम्।
चिंताशोकप्रशमनमययुर्वर्धनमुत्तमम्॥5॥
रश्मिमन्तं समुद्यन्तंदेवासुरनमस्कृतम्।
पूज्यस्व विववंतंभास्करं भुवम्॥6॥
सर्वदेवात्मको ह्येषतेज स्वामी रश्मिभावनः।
एष देवासुरगणाँल्लोकान्पति गभस्तिभिः॥7॥
एष ब्रह्मा च विष्णुश्चशिवः स्कन्दः प्रजापतिः।
माखनदो धनदाः कालोयमः सोमो ह्यपं पतिः॥8॥
पित्रो वसवः साध्यह्यश्विनौ मरुतो मनुः।
वायुर्वह्निः प्रजाप्राणऋतुकर्त्ता प्रभुताः॥9॥
आदित्यः सविता सूर्यःखगः पूषा गभस्तिमान्।
सुवर्णसदृशो भानुर्हिरण्यरेतादिवाकरः॥10॥
हरिदश्वः सहस्रार्चिःसप्तसप्तिर्मरीचिमान्।
तिमिरोण्मथनाः शम्भुस्त्वस्तामार्तण्ड अशुमान्॥11॥
हिरण्यगर्भः शिशिरस्तपनोभास्करो रविः।
अग्निगर्भोऽदितेः पुत्रःशङ्खः शिशिरनाशनः॥12॥
व्योमनाथस्तमोभेदीऋग्यजुःसम्पारगः।
घनवृष्टिरपां मित्रोविन्ध्यवीथीप्लवङगमः॥13॥
अतपि मंडली मृत्युःपिङ्गलः सर्वतापनः।
कविर्विश्वो महातेजाःरक्तः सर्वभावोद्भवः॥14॥
नक्षत्रग्रहतारणमधिपोविश्वभावनः।
तेजसामपि तेजद्वादशात्मन नमोऽस्तु ते॥15॥
नमः पूर्वाय गिरियेपश्चिमायद्रये नमः।
ज्योतिर्गानां पतयेदिनाधिपतये नमः॥16॥
जयाय जयभद्रायहर्यश्वाय नमो नमः।
नमो नमः सहस्रांशोआदित्याय नमो नमः॥17॥
नम उग्राय वीरायसारङ्गाय नमो नमः।
नमः पद्मप्रबोधायमार्तण्डाय नमो नमः॥18॥
ब्रह्मेषणाच्युतेषायसूर्ययादित्यवर्चसे।
भास्वते सर्वभक्षैरौद्राय वपुषे नमः॥19॥
तमोघ्नाय हिमघनायशत्रुघ्नायामितात्मने।
कृतघ्नघ्नाय देवयज्योतिषं पतये नमः॥20॥
तप्तचामीकराभयवाह्नये विश्वकर्मणे।
नमस्तेमोऽभिनिघ्नारुचये लोकसाक्षिणे॥21॥
नाशयत्येष वै भूतन्तदेव सृजति प्रभुः।
पयत्येष तपत्येषवर्षत्येष गभस्तिभिः॥22॥
एष सुप्तेषु जागर्तिभूतेषु परिणितः।
एषा एवाग्निहोत्रं चफलं चैवाग्निहोतृणम्॥23॥
वेदाश्च कृतवश्चैवकृतौनां फलमेव च।
अर्थात कृत्यानि लोकेषुसर्व एष रविः प्रभुः॥24॥
अन्मापत्सु कृच्छ्रेशुकान्ततेषु भयेषु च।
कीर्तनयन् पुरूषःश्चिन्नवसीदति राघव॥25॥
पूज्यस्वैनमेकाग्रोदेवदेवं जगत्पतिम्।
एतत् त्रिगुणितं जप्त्वायुद्धेषु विजयिष्यसि॥26॥
अस्मिन् क्षणे महाबाहोरावणं त्वं वधिष्यसि।
एवमुक्त्वा तदागस्त्योज्गं च यथागतम्॥27॥
एतच्छृत्वा महतेजनष्टशोकोऽभवत्तदा।
धारयामास सुप्रीतोराघवः प्रयतात्मवान्॥28॥
आदित्यं प्रेक्ष्य जपत्वतु परं हर्षमवाप्त्वान्।
त्रिराचाम्य शुचिर्भूत्वाधनुरादाय वीर्यवान्॥29॥
रावणं प्रेक्षय हृष्टात्मा युद्धाय समुपागमत्।
सर्वयत्नेन महता वधेतस्य धृतोऽभवत्॥30॥
अथ रविरवदन्निरिक्ष्य रमणमुदितम्नाः परमं प्रहृष्यमानः।
निशिचरपतिसंक्षायं विदित्वासुरगणमध्यगतो वाचस्त्वरेति॥31॥
॥ इति आदित्यहृदयं मन्त्रस्य ॥