स्तोत्रम संग्रह
कनकधारा स्तोत्रम् | कनकधारा स्तोत्रम्
॥ कनकधारा स्तोत्रम् ॥ अङ्गं हरेः पुलकभूषणमाश्रयन्तिभृंगाङ्गनेव मुकुलाभरणं तमालम्। अङ्गग्लीकेऽखिल-विभूतिर्पाङ्गलीलामाङ्गल्यदाऽस्तु मम मङ्गळदेवतायः॥1॥ मुग्धा मुहुर्विद्धाति वदने मुरारेःप्रेमत्रप-प्राणहितानि गताऽऽगतनि। मंगलदृशोर्मधुकरीव महोत्पले यासा मे श्रियं दिष्टु सागरसंभवयः॥2॥ विश्वामरेन्द्रपाद-विभ्रमदंडक्षानन्द-हेतुर्धिकं मुर्विद्विशोऽपि। एषण्निषेतु मयि क्षणमीक्षणार्द्धमिन्दिवरोदर-सहोदरमिन्दिरायः॥3॥ अमिलिताक्षमधिगम्य...
कनकधारा स्तोत्रम् | कनकधारा स्तोत्रम्
॥ कनकधारा स्तोत्रम् ॥ अङ्गं हरेः पुलकभूषणमाश्रयन्तिभृंगाङ्गनेव मुकुलाभरणं तमालम्। अङ्गग्लीकेऽखिल-विभूतिर्पाङ्गलीलामाङ्गल्यदाऽस्तु मम मङ्गळदेवतायः॥1॥ मुग्धा मुहुर्विद्धाति वदने मुरारेःप्रेमत्रप-प्राणहितानि गताऽऽगतनि। मंगलदृशोर्मधुकरीव महोत्पले यासा मे श्रियं दिष्टु सागरसंभवयः॥2॥ विश्वामरेन्द्रपाद-विभ्रमदंडक्षानन्द-हेतुर्धिकं मुर्विद्विशोऽपि। एषण्निषेतु मयि क्षणमीक्षणार्द्धमिन्दिवरोदर-सहोदरमिन्दिरायः॥3॥ अमिलिताक्षमधिगम्य...
अष्टलक्ष्मी स्तोत्रम् | अष्टलक्ष्मी स्तोत्रम्
॥ अष्टलक्ष्मी स्तोत्रम् ॥ ॥ आदिलक्ष्मी ॥ सुमनस वंदित सुंदरी माधवी,चंद्र सहोदरी हेममये मुनिगणमण्डित मोक्षप्रदायनि, मंजुळभाषिणी वेदनुते। पकज्वासिनि देवसुपूजित,सद्गुण वर्षि शांतियुते जय जय हे मधुसूदन कामिनी, आदिलक्ष्मि सदा पालय माम॥1॥...
अष्टलक्ष्मी स्तोत्रम् | अष्टलक्ष्मी स्तोत्रम्
॥ अष्टलक्ष्मी स्तोत्रम् ॥ ॥ आदिलक्ष्मी ॥ सुमनस वंदित सुंदरी माधवी,चंद्र सहोदरी हेममये मुनिगणमण्डित मोक्षप्रदायनि, मंजुळभाषिणी वेदनुते। पकज्वासिनि देवसुपूजित,सद्गुण वर्षि शांतियुते जय जय हे मधुसूदन कामिनी, आदिलक्ष्मि सदा पालय माम॥1॥...
महालक्ष्मी अष्टकम | महालक्ष्मी अष्टकम
॥ महालक्ष्म्यष्टकम् ॥ नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते। शङ्क्षचक्रगदाहस्ते महालक्ष्मी नमोऽस्तुते॥1॥ नमस्ते गरुडारूधे कोलासुरभयङ्करि। सर्वपापहरे देवी महालक्ष्मी नमोऽस्तुते॥2॥ सर्वज्ञे सर्ववर्दे सर्वदुष्टभयङ्करि। सर्वदुःखरे देवी महालक्ष्मी नमोऽस्तुते॥3॥ सिद्धिबुद्धिप्रदे देवी भुक्तिमुक्तिप्रदायिनी। मंत्रमूर्ते सदा देवी...
महालक्ष्मी अष्टकम | महालक्ष्मी अष्टकम
॥ महालक्ष्म्यष्टकम् ॥ नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते। शङ्क्षचक्रगदाहस्ते महालक्ष्मी नमोऽस्तुते॥1॥ नमस्ते गरुडारूधे कोलासुरभयङ्करि। सर्वपापहरे देवी महालक्ष्मी नमोऽस्तुते॥2॥ सर्वज्ञे सर्ववर्दे सर्वदुष्टभयङ्करि। सर्वदुःखरे देवी महालक्ष्मी नमोऽस्तुते॥3॥ सिद्धिबुद्धिप्रदे देवी भुक्तिमुक्तिप्रदायिनी। मंत्रमूर्ते सदा देवी...
श्री सूक्त मंत्र पाठ | श्री सूक्तम पाठ
॥ वैभव प्रदाता श्री सूक्त ॥ हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णार्जतसर्जम्। चन्द्रां हिरण्यमयं लक्ष्मीं जातवेदो मा आव्हा॥1॥ तं म आवह जातवेदो लक्ष्मीमनपगामिनीम्। यस्यां हिरण्यं विन्देयं गमश्वं पुरुषानहम्॥2॥ अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्।...
श्री सूक्त मंत्र पाठ | श्री सूक्तम पाठ
॥ वैभव प्रदाता श्री सूक्त ॥ हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णार्जतसर्जम्। चन्द्रां हिरण्यमयं लक्ष्मीं जातवेदो मा आव्हा॥1॥ तं म आवह जातवेदो लक्ष्मीमनपगामिनीम्। यस्यां हिरण्यं विन्देयं गमश्वं पुरुषानहम्॥2॥ अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्।...
संग्रह
-
रत्न शामिल हैं
रुद्रग्राम के साथ ऑनलाइन प्रमाणित रत्नों की जीवंत दुनिया की खोज करें।...