॥ वैभव प्रदाता श्री सूक्त ॥
हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णार्जतसर्जम्।
चन्द्रां हिरण्यमयं लक्ष्मीं जातवेदो मा आव्हा॥1॥
तं म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं विन्देयं गमश्वं पुरुषानहम्॥2॥
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्।
श्रियं देवीमुपह्वये श्रीर्मा देवी जुष्टम्॥3॥
कं सोमितं हिरण्यप्राकारमर्द्रं ज्वलन्तिं तृप्तां तर्पयन्तिम्।
पद्मे स्थितां पद्मवर्णां तमिहोपह्वये श्रियम्॥4॥
चन्द्रां प्रभासां यशसा ज्वलन्तिं श्रियं लोके देवजुष्टामुदारम्।
तं पद्मिनीमिं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥5॥
आदित्यवर्ने तपोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः।
तस्य फलानि तपसनुदन्तु मयान्तरायश्च लुहा अलक्ष्मीः॥6॥
उपैतु मां देवसखः कीर्तिश्च मनिना सह।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे॥7॥
क्षुतपिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्।
अभूतिमसमृद्धिं च सर्वां निर्नुद् मे गृहात्॥8॥
गन्ध्वारं दूरदर्शं नित्यपुष्टं करिष्णिम्।
ईश्वरीं सर्वभूतानां तमिहोपह्वये श्रियमम्॥9॥
मनसः काममाकुटिं वाचः सत्यमशीमहि।
पशूनां रूपमन्नस्य मयि श्रीः श्रेयतां यशः॥10॥
कर्दमेन प्रजाभूता मयि संभाव्य कर्दम।
श्रियं वसाय मे कुले मातरं पद्ममालिनीम्॥11॥
आपः क्रितु स्निग्धानि चिक्लित् वास मे घरे।
नि च देवीं मातरं श्रियं वसय मे कुले॥12॥
आर्द्रां पुरुष्णि पुष्टिं पिङ्गलां पद्ममालिनीम्।
चन्द्रां हिरण्यमयं लक्ष्मीं जातवेदो म आव्हा॥13॥
आर्द्रां यः कारिणीं यष्टिं सुवर्णां हेममालिनीम्।
सूर्यां हिरण्यमयं लक्ष्मीं जातवेदो म आव्हा॥14॥
तं म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं प्रभुं गावो दास्योऽश्वान विन्देयं पुरुषानहम्॥15॥
यः शुचिः प्रयतो भूत्वा जुहुयादज्यमन्वहम्।
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत॥16॥
पद्मानने पद्म उरू पद्माक्षी पद्मसंभावे।
त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम्॥17॥
अश्वदायै गोदायै धनदायै महाधने।
धनं मे जुष्टां देवी सर्वकामांश्च देहि मे॥18॥
पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम्।
पेजानां भवसि माता आयुष्मन्तं करोतु माम॥19॥
धनग्निर्धनं वायुर्धनं सूर्यो धनं वसुः।
धनमिन्द्रो बृहस्पतिवरुणं धनमश्नुते॥20॥
वन्तेय सोमं पिब सोमं पिबतु वृत्रहा।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः॥21॥
न क्रोधो न च मात्सर्य न लोभो नाशुभ मतिः।
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा॥22॥
वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः।
रोन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि॥23॥
पद्मप्रिये पद्मिनी पद्महस्ते पद्मालये पद्मादालयताक्षि।
विश्वप्रिये विष्णु मनोऽनुकोले त्वत्पादपद्मं मयि सन्निधत्स्व॥24॥
या सा पद्मासनस्था विपुलकटिति पद्मपत्रायताकशि।
अघाता वर्तनभिः स्तनभर नमिता शुभ्र वस्त्राभिः 25॥
लक्ष्मीर्दिवयर्गजेन्द्रैर्मणिगणखचित्तस्नापिता हेमकुम्भैः।
नित्यं स पद्महस्ता मम वस्तु गृहे सर्वमाङ्गल्ययुक्ता॥26॥
लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरंगधाम महेश्वरीम्।
दासीभूतसमस्त देव वनितां लोकैक दीपानकुरम्॥27॥
श्रीमन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधरम्।
त्वं त्रैलोक्य कुटुम्बिनं सरसिजां वन्दे मुकुन्दप्रियम्॥28॥
सिद्ध लक्ष्मीमोक्ष लक्ष्मीर्जय लक्ष्मीस्सरस्वति।
श्रीलक्ष्मिरलक्ष्मीश्च प्रसन्ना मम सर्वदा॥29॥
वारंकुशौ पाशम्भितिमुद्रां करैर्वंतिं कमलासनस्थम्।
बालार्क कोटिप्रतिभां त्रिनेत्रं भजेहमद्यं जगदीश्वरीं त्वम्॥30॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके।
शरण्ये त्र्यम्बके देवी नारायणि नमोऽस्तु ते॥31॥
सरसिजनिलये सरोजहस्ते धवलतरांशुक गंधमाल्यशोभे।
भगवती हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम्॥32॥
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्।
विष्णोः प्रियसखिं देवीं नामम्यच्युतवल्लभम्॥33॥
महालक्ष्मि च विद्महे विष्णुपत्नीं च धीमहि।
तन्नो लक्ष्मीः प्रचोदयात्॥34॥
श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं मह्यते।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः॥35॥
ऋणरोगादिदारिद्र्यपापक्षुदपमृतवः।
भयशोकमनस्तपा नश्यन्तु मम सर्वदा॥36॥
य एवं वेद ॐ महादेव्यै च विद्महे विष्णुपत्नीं च धीमहि।
तन्नो लक्ष्मीः प्रचोदयात् ॐ शान्तिः शान्तिः शान्तिः॥37॥