Goddess Lakshmi seated on a lotus, symbolizing wealth and prosperity, with Kanakadhara Stotram in the background

कनकधारा स्तोत्रम् | कनकधारा स्तोत्रम्

॥ कनकधारा स्तोत्रम् ॥

अङ्गं हरेः पुलकभूषणमाश्रयन्तिभृंगाङ्गनेव मुकुलाभरणं तमालम्।
अङ्गग्लीकेऽखिल-विभूतिर्पाङ्गलीलामाङ्गल्यदाऽस्तु मम मङ्गळदेवतायः॥1॥

मुग्धा मुहुर्विद्धाति वदने मुरारेःप्रेमत्रप-प्राणहितानि गताऽऽगतनि।
मंगलदृशोर्मधुकरीव महोत्पले यासा मे श्रियं दिष्टु सागरसंभवयः॥2॥

विश्वामरेन्द्रपाद-विभ्रमदंडक्षानन्द-हेतुर्धिकं मुर्विद्विशोऽपि।
एषण्निषेतु मयि क्षणमीक्षणार्द्धमिन्दिवरोदर-सहोदरमिन्दिरायः॥3॥

अमिलिताक्षमधिगम्य मुदा मुकुन्दनन्दकन्दमणिमेषमनङ्गतन्त्रम्।
एकेकरस्थित-कनीनिकपक्षमनेत्रंभूत्यै भवेनमं भुजङ्गशयाङ्गनयाः॥4॥

बह्वंतरे मधुजितः श्रित कौस्तुभे याहारावलिव हरिनिल्मयी विभाति।
कामप्रदा भगवतोऽपि कटक्षमाला, कल्याणमावहु मे कमलालयाः॥5॥

कालाम्बुदाळि-ललितोर्सि कैटभरे-धाराधारे स्फुरति या तदिदङ्गनेव।
मातुः समग्रजगतां महनीयमूर्ति-भद्राणि मे दिष्टु भागवतन्दनयाः॥6॥

प्राप्तं पदं प्रथमः किल यत् प्रभावान्माङ्गल्यभाजि मधुमाथिनि मन्मथेन।
मयापतेत्तदिह मन्थर-मीक्षणार्धमान्दाऽलसञ्च मकरालय-कन्याकायाः॥7॥

दद्यद् दयानुपवनो द्रविणाम्बुधर्मस्मिन्नकिंचन विहङ्गशिषौ विष्णने।
निर्भय-घृमपनीय चिरय दूरंनारायण-प्रणयिनि नयनम्बुवाहः॥8॥

इष्टा विशिष्टमतयोऽपि यया दयार्द्र दृष्ट्यात्रिविष्टपापदं सुगमं लभन्ते।
दृष्टिः प्रहृष्ट-कम्लोदर-दीप्तिरिष्टंपुष्टिं कृषिष्ट मम पुष्विष्टरायः॥9॥

गिर्देवतेति गरुड़ध्वजभामिनीतिशाकंभरीति शशिशेखर-वल्लभेति।
सृष्टि-स्थिति-प्रलय-केलिषु संस्थितायैतस्यै नमस्त्रिभुवनैक्गुरोस्त्रुण्यै॥10॥

श्रुत्यै नमोऽस्तु नमस्त्रिभुवनैक-फलप्रसूत्यैत्रै नमोऽस्तु रमणीय गुणाश्रयै।
शक्तियै नमोऽस्तु शतपत्र निकेतनयिपुष्ट्यै नमोऽस्तु पुरूषोत्तम-वल्लभायै॥11॥

नमोऽस्तु गिलक-निभन्नायनमोऽस्तु दुग्धोदधि-जन्मभूत्यै।
नमोऽस्तु सोमामृत-सोदरायणमोऽस्तु नारायण-वल्लभायै॥12॥

नमोऽस्तु हेमाम्बुजीपीठिकायनमोऽस्तु भूमंडलनायिकायै।
नमोऽस्तु देवाद्यापरायणमोऽस्तु शार्गायुधवल्लभायै॥13॥

नमोऽस्तु देव्यै भृगुनन्दनायनमोऽस्तु विष्णुरसि स्थितै।
नमोऽस्तु लक्ष्म्यै कमलालायेनमोऽस्तु दामोदरवल्लभायै॥14॥

नमोऽस्तु कान्तियै कमलेक्षणायनमोऽस्तु भूत्यै भुवनप्रसूतयै।
नमोऽस्तु देवादिभिर्चितयान्नमोऽस्तु नन्दात्मजवल्लभायै॥15॥

सम्पातकराणि सकलेन्द्रिय-नन्दनानिसाम्राज्यदान विभवनि सरोरुहाक्षि।
त्वद्-वन्दनानि दुरिताहरणोद्यतनिमामेव मातरनिशं कल्याणतु नान्यत्॥16॥

यत्काटक्ष-समुपासनाविधिःसेवास्य सकलार्थसम्पदाः।
सन्तनोति वचनऽङङ्गमनसैःस्त्वां मुरारि-हृदयेश्वरीं भजे॥17॥

सरसिज-निलये सरोजहस्तेधवळतारांशुक-गंध-माल्यशोभे।
भगवती हरिवल्लभे मनोज्ञेत्रिभुवन-भूतिकरि प्रसीद मह्यम्॥18॥

दीर्घस्तिभिः कनककुम्भमुखावसृष्टस्वर्वाहिनीविमलचारु-जलप्लुताङ्गीम्।
प्रातर्नमामि जगतं जननीमशेषलोकाधिराजगृहिणीम मृतब्धिपुत्रीम्॥19॥

कमले कमलाक्षवल्लभेत्वं करुणापूर-तरंगितैरपाङ्गैः।
अवलोकाय मामकिञ्चनानान्प्रथमं पात्रमकृत्रिमं दयायाः॥20॥

स्तुवन्ति ये स्तुतिभिर्मिभिरन्वन्त्रयीमयीं त्रिभुवनमातरं रामम्।
गुणाधिका गुरुतरभाग्यभागिनोभवन्ति ते भुविबुधभाविताशयः॥21॥

॥ श्रीमदाध्यशङ्करचार्यविरचितं श्री कनकधारा स्तोत्रम् समाप्तम् ॥
ब्लॉग पर वापस जाएं