॥ अथ कीलकम् ॥
ॐ अस्य श्रीकील्कमन्त्रस्य शिव ऋषिः,अनुष्टुप छन्दः,
श्रीमहासरस्वती देवता, श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपथाङगत्वेन जपे विनियोगः।
ॐ नमश्चण्डिकायै॥
मार्कण्डेय उवाच
ॐ दिव्यज्ञानदेहाय राक्षसादिव्यचक्षुशे।
श्रेयःप्राप्तिनिमिततय नमः सोमार्धाधारिणे॥1॥
सर्वमेतद्विजानीयानमन्त्रणामभिकिलकम्।
सोऽपि क्षेममावाप्नोति सततं जप्यत्परः॥2॥
सिद्धयन्त्युच्छत्नादिनि वस्तुनि सकलान्यपि।
एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति॥3॥
न मंत्रो नौषधं तत्र न किञ्चिदपि विद्यते।
विना जप्येन सिद्ध्येत् सर्वमुच्चत्नादिकम्॥4॥
समग्राण्यपि सिद्ध्यन्ति लोकशङकामिमं हरः।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम्॥5॥
स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः।
अंत्येर्न च पुण्यस्य तां यथावन्नत्रणाम्॥6॥
सोऽपि क्षेमवाप्नोति सर्वमेवं न संशयः।
कृष्णायां वा चतुर्दश्यामाष्टम्यां वा सम्मिलितः॥7॥
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति।
इत्थंरूपेण कीलेन महादेवेन कीलितम्॥8॥
यो निष्कीलां विधायनां नित्यं जपति संस्फुटम्।
स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः॥9॥
न चैवाप्यत्तस्तस्य भयं क्वपिह जायते।
नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात्॥10॥
ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति।
ततो ज्ञात्वैव सिद्धमिदं प्रारभ्यते बुधैः॥11॥
सौभाग्यादि च यत्किञ्चिद दृश्यते ललनाजने।
तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभम्॥12॥
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे अस्तुरुच्चकैः।
भवत्येव समग्रपि ततः प्रारभ्यमेव तत्॥13॥
ऐश्वर्यं यत्प्रसादेन सौभाग्यरोग्यसम्पदाः।
शत्रुहनिःपरो मोक्षः स्तुयते सा न किं जनैः14॥
॥ इति देव्यः कीलकस्तोत्रं सम्पूर्णम् ॥