॥ शनैश्चरस्तोत्रम् ॥
॥ विनियोग ॥
श्रीगणेशाय नमः॥
अस्य श्रीशनैश्चरस्तोत्रस्य। दशहरा ऋषिः॥
शनैश्चरो देवता। त्रिष्टुप छन्दः॥
इश्चश्चरप्रीत्यरथ जपे विनियोगः॥
॥ दशरथ उवाच ॥
कोणोऽन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिङ्गलमन्दसूरिः।
नित्यं स्मृतो यो हरते च पीडं तस्मै नमः श्रीरविन्नन्दनाय॥1॥
सुरसुराः किंपुरुषशोर्गेन्द्रा गंधर्वविद्याधरपन्नगाश्च।
पीद्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविन्नन्दनाय॥2॥
नरेश्वराः पश्वो मृगेन्द्रा वन्यश्च ये कीत्पतङ्गभृंगाः।
पीद्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविन्नन्दनाय॥3॥
देशाश्च दुर्गानि वनानी यत्र सेनानिवेशः पुरपत्तनानि।
पीद्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविन्नन्दनाय॥4॥
तिलैर्यवैरमाषगुडन्नदानैर्लोहेन नीलाम्बरदन्तो वा।
प्रीनाति मन्त्रैर्निजवासरे च तस्मै नमः श्रीरविन्नन्दनाय॥5॥
प्रयागे कूले यमुनाते च सरस्वतीपुण्यजले गुलायाम्।
यो योगिनं ध्यानगतोऽपि सूक्ष्मस्तस्मै नमः श्रीरविन्नन्दनाय॥6॥
अन्यप्रदेशात्स्वगृहं प्रविष्टस्तदीयवारे स नरः सुखी स्यात्।
गृहाद गतो यो न पुनःप्राप्ति प्रयति तस्मै नमः श्रीरविन्नन्दनाय॥7॥
सृष्टा स्वयंभूर्भुवनत्रयस्य त्राता हितो हरते पिनाकी।
एकस्त्रिधा ऋग्यजुःसाममूर्तिस्तस्मै नमः श्रीरविन्नन्दनाय॥8॥
शन्यष्टकं यः प्रयतः प्रभाते नित्यं सुपुत्रैः पशुबन्धवैश्च।
पत्थेत्तु सौख्यं भुवि भोगयुक्तः प्राप्नोति निर्वाणपादं तदन्ते॥9॥
कोणस्थः पिङग्लो बभ्रुः कृष्णो रौद्रोऽन्तको यमः।
सौरिः शनैश्चरो मंदः पिप्पलादेन संस्तुतः॥10॥
एतानि दश नामानि प्रातरुत्थाय यः पठेत्।
शनैश्चरकृता पीड़ा न कदाचिद्भविष्यति॥11॥
॥ इति श्रीब्रह्माण्डपुराणे श्रीशनैश्चरस्तोत्रं संपूर्णम् ॥