॥ श्रीसरस्वती स्तोत्रम् | वाणी स्तवनं ॥
॥ याज्ञवल्क्य उवाच ॥
कृपां कुरु जगन्मातरमेवन्हततेजसम्।
गुरुशापत्समृतिभ्रष्टं विद्याहीनञ्च दुःखितम्॥1॥
ज्ञानं देहि स्मृतिं देहिविद्यां देहि देवता।
प्रतिष्ठां कवितां देहिशक्तं शिष्यप्रबोधिकाम्॥2॥
ग्रन्थिनिर्मितिशक्तिं चश्चिष्यं सुप्रतिष्ठितम्।
प्रतिभां सत्भ्यां चविचारक्षमतां शुभम्॥3॥
लुप्तां सर्वं दैववशान्नवंकुरु पुनः पुनः स्थापित।
यथाऽङ्कुरं जनयतिभगवान्योगमयया॥4॥
ब्रह्मस्वरूपा परमज्योतिरूपा सनातनी।
सर्वविद्याधिदेवी यतस्यै वान्यै नमो नमः॥5॥
यया विना जगत्सर्नवंशश्वज्जीवनमृतं सदा।
ज्ञानाधिदेवी या तस्यैस्रस्वत्यै नमो नमः॥6॥
यया विना जगत्सर्वंमुखमुन्मत्तवत्सदा।
वाग्धिष्ठात्रीदेवी यतस्यै वान्यायै नमो नमः॥7॥
हिमचंदनकुंदेन्दुकुमुदमभोजन्निभा।
वर्णाधिदेवी यतस्यै चक्रायै नमो नमः॥8॥
विसर्ग बिन्दुमात्राणान्यादधिष्ठानमेव च।
इत्थं त्वं ज्ञासेसद्भिरभारत्यै ते नमो नमः॥9॥
यया विनात्र संख्याकृतसंख्यन्कृतुं न शक्नुते।
काल संख्यासंरूपा यात्स्यै देवै नमो नमः॥10॥
व्याख्यास्वरूपा या देवीव्याख्याधिष्ठातृदेवता।
ब्रह्मासिद्धन्तरूपा यातस्यै देव्यै नमो नमः॥11॥
स्मृतिशक्तिज्ञानशक्तिर्बुद्धिशक्तिस्वरूपिणी।
प्रतिभाकल्पनाशक्तिर्या चतस्यै नमो नमः॥12॥
सनत्कुमारो ब्राह्मणं ज्ञानमप्रच्छ यत्र वै।
बभुव जदवत्सोऽपिसिद्धान्तं कर्तुमक्षमः॥13॥
तदाऽऽजगम् भगवानात्माश्रीईश्वरकृष्णः।
उवाच स च तं स्तौहिवाणीमिति प्रजापते॥14॥
स च तुष्टाव तं ब्रह्माचाऽऽज्ञ परमात्मनः।
चकार तत्प्रसादेनतदासिद्धिमुत्तमम्॥15॥
यदाप्यन्नन्तं पप्रच्छज्ञानमेकं वसुन्धरा।
बभुव मुखवत्सोऽपिसिद्धान्तं कर्तुमक्षमः॥16॥
तदा त्वां च स तुष्टावसंत्रस्तः कश्यपज्ञया।
तत्श्चकार सिद्धांतं निर्मल्लं रामभंजनम्॥17॥
व्यासः पुराणसूत्रं चापप्रच्छ वाल्मिकिं यदा।
मौनीभूतः स सस्मार्त्वमेव जगदम्बिकाम्॥18॥
तदा चकारसिद्धान्त्वद्व्रेण मुनिश्वरः।
स प्राप निर्मलं ज्ञानंप्रमदध्वंसकरणम्॥19॥
पुराण सूत्रं श्रुत्वा सव्यासः कृष्णलोद्भवः।
त्वं सिशेवे च दध्यौ तंशत्वर्षं च पुष्करे॥20॥
तदा त्वत्तो वरं प्राप्यस्वि कन्द्रो बभुव ह।
तदा वेदविभागं चूर्णानि चकार ह॥21॥
यदामाधे पप्रच्छत्तत्त्वज्ञानं शिव शिवम्।
क्षणं त्वमेव संचिन्त्यतस्यै ज्ञानं दधौ विभुः॥22॥
पप्रच्छ शब्दशास्त्रं चमहेन्द्रश्च बृहस्पतिम्।
दिव्यांश वर्षसहस्रं चस् त्वां दध्यौ च पुष्रे॥23॥
तदा त्वत्तो वरं प्राप यद्व्यं वर्षसहस्रकम।
उवाच शब्दशास्त्रं चटदर्थं च सुरेश्वरम्॥24॥
अध्यापिताश्च यैः शिष्यैर्यर्धीतं मुनीश्वरैः।
ते च त्वां परिसंचिन्त्यप्रवर्तन्ते सुरेश्वरि॥25॥
त्वं संस्तुता पूजिताच मुनिन्द्रमनुमनवैः।
दैत्यैश्च सुरैशापिब्रह्मविष्णुशिवादिभिः॥26॥
जदीभूतः सहस्त्रस्यः पंचवक्त्रश्चतुर्मुखः।
यं स्तोतुं किमहं स्तौमितमेकास्येन मानवः॥27॥
इत्युक्त्वा याज्ञवल्क्यश्चभक्तिन्मृतकन्धरः।
प्राणनाम निराहारोरूरोद च मुहुर्मुहुः॥28॥
तदा ज्योतिः स्वरूपा सातेनाऽदृष्टाऽप्युवाच तम्।
सुकविन्द्रो भवेत्युक्त्वावैकुन्तं च जगम ह॥29॥
महामूर्खश्च दुर्मेधावर्षमेकं च यः पठेत्।
स पण्डितश्च मेधावीसुकविश्च भवेद्ध्रुवम्॥30॥
॥ इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवदे
याज्ञवल्क्योक्त वाणीस्तवनं नाम पंचमोऽध्यायः संपूर्णं ॥