Vibrant depiction of Lord Vishnu representing Parameshwara Stuti Stotram with traditional symbols

भगवान स्तुति स्तोत्रम् | परमेश्वर स्तुति स्तोत्रम्

॥ भगवान स्तुति स्तोत्रम् ॥

त्वमेकः शुद्धोऽसि त्वयि निगमबाह्या मलमयं
प्रपञ्चं पश्यन्ति भ्रमपर्वाशाः पापनिर्ताः।
बहिस्तेभ्यः कृत्वा स्वपादशरणं मनय विभो
गजेन्द्रे दृष्टं ते शरणाद वदान्यं स्वपदम्॥1॥

न सृष्टस्ते हानिर् यिद हि कृपयातोऽवसि च माँ
त्वयानेके गुप्ता विसनमिति तेऽस्ति श्रुतिपथे।
अतो मामुद्धर्तुं घटय मयि दृष्टि सुविमलान्
न रिक्तां मे याचनां स्वजनारत कर्तुं भव हरे॥2॥

कदाहं भो स्वमिन्नियतमनसा त्वं हृदि
भजन्नभद्रे संसारे ह्यनवरतदुःखेऽतिविरसः।
लभेयं तां शांतिं परममुनिभिर्या ह्यधिगता
दयां कृत्वा मे त्वं वितर प्रशान्तिं भावहर॥3॥

विधाता चेद्विश्वं सृजति सृजतां मे शुभकृतिं
विदुश्चेत्पता मावतु जनिमृतेर्दुःखजलधेः।
हरः संहर्ता संहारतु मम शोकं सङकनं
यथाहं मुक्तः स्यां किमपि तु तथा ते विद्धातम॥4॥

अहं ब्रह्मानंदस्त्वमपि च तदाख्यः सुविदित
स्ततोऽहं भिन्नो नो कथमपि भवत्तः श्रुतिदर्शा।
तथा चेदानीं त्वं त्वयि मम विभेदस्य जननीं
स्वमायं संवर्य प्रभव मम भेदं निरसितुम्॥5॥

कदाहं हे स्वामञ्जनिमृत्युमयं दुःखनिबिदं
भवं हित्वा सत्येऽनवरत्सुखे स्वात्मवपुषि।
रमे तस्मिन्नित्यं निखिलमुनयो ब्रह्मरसिका
रमन्ते यस्मिन्स्ते कृत्सकलकृत्या यतीवरा॥6॥

पथ्येके शास्त्रं निगममपेरे तत्परताया
यजन्तन्ये त्वां वै ददति च पदार्थांस्तव हितन्।
अहं तु स्वामींस्ते शरणमगमं संसृतिभ्यद्यथा
ते प्रीतिः स्याद्धितकर तथा त्वं कुरु विभो॥7॥

अहं ज्योतिर्नित्यो गगनमिव तृप्तः सुखमयः
श्रुतौ सिद्धोऽद्वैतः कथमपि न भिन्नोऽस्मि विधुतः।
इति ज्ञाते तत्त्वे भवति च परः संसृतिलया
दतस्तत्त्वज्ञानं मयि सुघट्येस्त्वं हि कृपया॥8॥

अनादौ संसारे जनिमृत्युये दुःखितमना
मुमुक्षुः संकश्चिदभजति हि गुरुं ज्ञानपरमम्।
ततो ज्ञात्वा यं वै तुदति न पुनः क्लेनिवहै
भजेऽहं तं देवं भवति च परो यस्य भजनात्॥9॥

विवेको वैराग्यो न च शदमाद्याः षड्परे
मुमुक्षा मे नास्ति प्रभावति कथं ज्ञानममलम्।
मूलतः दुनियाब्धेस्त्रांसरणिं मामुपादिशन्
स्वबुद्धिं श्रुतिं मे वितर भगवानस्त्वं हि कृपया॥10॥

कदाहं भो स्वामिन्निगममतिवेद्यं शिवमयं
चिदानन्दं नित्यं श्रुतिहृतपरिच्छेदनिवः।
त्वमर्थाभिन्नं त्वामभिरम् इहात्मन्यविरतं
मनीषामेवं मे सफलताय वदान्य स्वकृपया॥11॥

यदर्थं सर्वं वै प्रियमसुधनादि प्रभावति
स्वयं नान्यर्थो हि प्रिय इति च वेदे प्रविदितम्।
स आत्मा सर्वेषां जनिमृत्युमतं वेदगदित
स्ततोऽहं तं वेद्यं सततममलं यामि शरणम्॥12॥

मया त्यक्तं सर्वं कथमपि भवेत्स्वात्मनि मतिस्त्वदिया
माया मां प्रति तु विपरीतं कृत्वति।
ततोऽहं किं कुर्यां न हि मम मतिः क्वापि चरति
दयां कृत्वा नाथ स्वपादशरणं देहि शिवदम्॥13॥

नागा दैत्यः कीशा भजलधिपरं हि गमितास्त्वया
चान्ये स्वामिन्किमिति समयेऽस्मिञ्चयित्वान्।
न हेलं त्वं कुर्यास्त्वयि निहितसर्वे मयि विभो
न हि त्वहं हित्वा कामपि शरणं चान्यमगमम्॥14॥

अनन्ताद्या विज्ञा न गुणजलधेस्तेऽन्तमगमनक्रतः
न पारं ययात्तव गुणगानं कथमयम्।
गुणवधि त्वां जन्मिमृत्युहरं याति परमां
गतिं योगिप्राप्यमिति मनसि बुद्धवाहमनवम्॥15॥

॥ इति श्रीमन्मुक्तिकर्मोदासीनशिष्यब्रह्मानन्दविरचितं
भगवानस्तुतिसारस्तोत्रं सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं