॥ श्रीरामरक्षास्तोत्रम् ॥
श्रीगणेशयनमः।
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य।
बुधकौशिक ऋषिः।
श्रीसीतारामचन्द्रो देवता।
अनुष्टुप छंदः।
सीता शक्तिः।
श्रीमधुमान कीलकम्।
श्रीसीतारामचन्द्रप्रीत्यर्थे जपे विनियोगः॥
अथ ध्यानम
ध्यायेदाजानुबाहुं धृतशर्धनुषं बद्धपद्मासनस्थं।
पीतं वासो वसासनं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्॥
वामाङकारुध-सीता-मुखकमल-मिललोचनं निर्दभं।
नानालङकारदीप्तं दधतमुरुज्तमण्डनं रामचन्द्रम्॥
इति ध्यानम्
चरितं रघुनाथस्य शतकोटिप्रविस्तारम्।
एकैकमाक्षरं पुंसां महापातकनाशंम्॥1॥
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम्॥2॥
ससीतूनधनुर्बाणपाणिं नक्तं चरणान्तकम्।
स्विलिलया जगत्त्रातुमाविर्भूतमजं विभुम्॥3॥
रामरक्षां पठेत्प्रज्ञः पापघ्नीं सर्वकामदाम्।
शिरो मे राघवः पातु भालं दशरथात्मजः॥4॥
कौशल्येयो दृष्टौ पातु विश्वामित्रप्रियः श्रुति।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः॥5॥
जिव्हान् विद्यानोधिः पातु कण्ठं भरतवन्दितः।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुखः॥6॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित्।
मध्यं पातु क्रध्वंसी नाभिं जाम्बवदाश्रयः॥7॥
सुग्रीवेषः कटि पातु सखिनि हनुमत्प्रभुः।
उरू रघुत्तमः पातु रक्षःकुलविनाशकृत्॥8॥
जानुनि सेतुकृत्पतु जंघे दशमुखान्तकः।
पादौ बिभीषणश्रीदः पातु रामोशिलं वपुः॥9॥
एतं रामबलोपेतां रक्षां यः सुकृति पठेत्।
स चिरायुः सुखी पुत्री विजयी विनायकी भवेत्॥10॥
पाताल-भूतल-व्योम-चारिणश्चदमचारिणः।
न दृष्टुमपि शक्तास्ते रक्षितं रामनामभिः॥11॥
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन्।
नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति॥12॥
जगज्जेत्रैकमन्त्रेण रामनाम्नाऽभिरक्षितम्।
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः॥13॥
वज्रपञ्जर्नमेदं यो रामकवचं स्मरेत्।
अव्यहताज्ञः सर्वत्र लभते जयमङ्गलम्॥14॥
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः।
तथा लिखित्वान् अमूर्त अचेतनो बुधकौशिकः॥15॥
आरामदायकः कल्पवृक्षाणां विश्रामः सकलापदाम्।
अभिरामस्त्रिलोकाणां रामः श्रीमन् स नः प्रभुः॥16॥
तरूणौ रूपसम्पन्नौ सुकुमारौ महाबलौ।
पुण्डरीकविशालाक्षौ कृष्णकृष्णजीनाम्बरौ॥17॥
फलमूलशिनौ दन्तौ तापसौ ब्रह्मचारिणौ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ॥18॥
शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुषमताम्।
रक्षःकुलनिहंतारौ त्रायेतां नो रघुत्तमौ॥19॥
अत्तसज्जधनुषा विषुस्पृशावक्षया शुगनिशङ्ग सङ्ग्नौ।
रक्षणाय मम रामलक्ष्मणवग्रतःपति सर्वदा गच्छताम्॥20॥
संनद्धः कवचीखड्गी चापबंधरो युवा।
गच्छन् मनोरोथोऽसमाकंरामः पातु सलक्ष्मणः॥21॥
रामो दाशर्तिः शूरोलक्ष्मणानुचारो बली।
काकुत्स्थः पुरुषः पूर्णःकौशल्येयो रघुत्तमः॥22॥
वेदांतवेदयो यज्ञेशः पुराणपुरुषोत्तमः।
जानकीवल्लभः श्रीमानप्रमेयप्रक्रमः॥23॥
इत्येतानि जपेन्नित्यंमद्भक्तः श्रद्धायान्वितः।
अश्वमेधाधिकं पुण्यसंप्राप्नोति न संशयः॥24॥
रामं दूर्वादलश्यामं पद्माक्षं पीतवसम्।
स्तुवन्ति नामभिर्दिव्यार्न ते संसारिनो नरः॥25॥
रामं लक्ष्मण-पूर्वजंरघुवरं सीतापतिं सुन्दरं।
काकुत्स्थं करुणार्नवगुणनिधिं विप्रप्रियं धार्मिकम्।
राजेद्रं सत्यसंधं दशरथ-तनयनश्यामलं शान्तमूर्तिं।
वन्दे लोकाभिरामं रघुकुलतिलकंराघवं रावणारीम्॥26॥
रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायः पतये नमः॥27॥
श्रीराम राम रघुनन्दन राम राम।
श्रीराम राम भरतग्रज राम राम।
श्रीराम राम रणकक्ष राम राम।
श्रीराम राम शरणं भव राम राम॥28॥
श्रीरामचन्द्रचरणौ मनसा स्मरामि।
श्रीरामचन्द्रचरणौ वचसा गृहामि।
श्रीरामचंद्रचरणौ शिरसा नमामि।
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये॥29॥
माता रामो मत्पिता रामचन्द्रः।
स्वामी रामो मत्सखा रामचन्द्रः।
सर्वस्वं मे रामचन्द्रो दयालुर।
नान्यं जाने नैव जाने न जाने॥30॥
दक्षिणे लक्ष्मणो यस्य वामे च ज्ञातात्मजा।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम्॥31॥
लोकाभिरामं रंरगधीरंराजीवनेत्रं रघुवंशनाथम्।
करुण्यरूपं करुणाकरन्तंश्रीरामचन्द्रं शरणं प्रपद्ये॥32॥
मानसवं मारुततुल्यवेगनजितेन्द्रियं बुद्धिमतां वृद्धम्।
वातात्मजं वानरयुथमुख्यंश्रीरामदूतं शरणं प्रपद्ये॥33॥
कुजन्तं राम-रामेतिमधुरं मधुराक्षरम्।
अरुह्य कविताशाखावन्दे वाल्मिकोकिलम्॥34॥
आपदामपहर्तारं दातारं सर्वसम्पदाम्।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्॥35॥
भार्जनं भवबीजानामर्जनं सुखसम्पदाम्।
भगवानं यमदूतानां रामरामेति गर्जनम्॥36॥
रामो राजमणिः सदाविजयते रामं रामं भजे।
रामेणाभिहता निशाचरचामुरामाय तस्मै नमः।
रामान्नास्ति परायणं परतंरामस्य दासोऽस्म्यहम्।
रामे चित्तलयः सदा भवतुमे भो राम मामुद्धार॥37॥
राम रामेति रामेति रमे रामे मनोरमे।
सहस्रनाम तत्तुल्यं रामनाम वरानने॥38॥
॥ इति श्रीबुद्धकौशिकमुनिविरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णम् ॥