॥ श्री हरि स्तोत्रम् ॥
जगज्जलपालं चलत्कण्ठमलंशराश्चन्द्रभालं महादैत्यकालं
नभोनिलकायं दुरावरमयंसुपद्माशयम् भजेऽहं भजेऽहं॥1॥
सदामबोधिवासं गलपुष्पहासंगत्सनिवासं शतादित्यभासं
गदाचक्रशस्त्रं लसत्पीतवस्त्रंहसच्चरुवक्त्रं भजेऽहं भजेऽहं॥2॥
रमाकण्ठहारं श्रुतिव्रतसारंजलान्तर्विहारं धराभारहारं
चिदानन्दरूपं मनोज्ञस्वरूपमन्ध्रुतानेकरूपं भजेऽहं भजेऽहं॥3॥
जराजन्महीनं परमानन्दपिनंसमाधानलीनं सदैवानविनं
जग्ज्जन्महेतुं सुराणिककेतुंत्रिलोकसेतुं भजेऽहं भजेऽहं॥4॥
कृताम्नायगानं खगागायनंविमुक्तेर्निदानं हररातिमानं
स्वभक्तानुकुलं जगद्वृक्षमूलनिरस्तत्रशूलं भजेऽहं भजेऽहं॥5॥
संपूर्णामेरेशं द्विरेफाभकेशंजगद्विमबलेशं हृदयकाशदेशं
सदा दिव्यदेहं विमुक्तखिलेहंसुवैकुंठगेहं भजेऽहं भजेऽहं॥6॥
सुरालिब्लिष्ठं त्रिलोकीवरिष्ठांगुरुणां गरीष्ठं स्वरूपैक्निष्ठणं
सदा युद्धधीरं महावीरवीरंमहामबोधितिरं भजेऽहं भजेऽहं॥7॥
रामवामभागं तलांग्रनागंकृत अधीनयागं गतारग्रगं
मुनिन्द्रैः सुगीतं सुरः संपरितान्गुणौधैरतीतं भजेऽहं भजेऽहं॥8॥
॥ फलश्रुति ॥
इदं यस्तु नित्यं समाधाय चित्तमथेदष्टकं कण्ठहारम् मुरारेः
स विष्णोर्विशोकं ध्रुवं याति लोकंजराजन्मशोकं पुनर्विन्दते नं॥9॥