Large statue of Lord Shiva with intricate details, representing Shiva Manasa Puja Stotram themes

शिव मानस पूजा स्तोत्रम् | शिव मनसा पूजा स्तोत्रम्

॥ शिव मानस पूजा स्तोत्रम् ॥

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङकितं चंदनम्।
जातिचम्पकबिल्वपत्रार्चितं पुष्पं च धूपं तथा
दीपं देवनिधे पशुपते हृतकल्पितं गृह्यताम्॥1॥

सौवर्ने नवरत्नखंडरचिते पात्रे घृतं पायसं
भक्ष्यं पंचविधं पयोधियुतं रंभफलं पंचम्।
शकानामयुतं जलं रुचिकरं कर्पूरखंडोज्ज्वलं
ताम्बूलं मनसा माया विरचितं भक्त्या प्रभो स्विकुरु॥2॥

छत्रं चामरयोर्युगं व्यंजकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा।
साष्टाङ्गं प्रणतिः स्तुतिर्बुविधा ह्येत्समस्तं मया
संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो॥3॥

आत्मा त्वं गिरिजा मतिः सहचरः प्राणः शरीरं गृहं
पूजा ते विषयोपभोगसृजन निद्रा समाधिस्थितिः।
संचरः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्व गिरो
यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनम्॥4॥

करचरणकृतं वाक्कयजं कर्मजं वा।
श्रवणनयनजं वा मनसं वपराधम्।
विदितमविदितं वा सर्वमेतत्क्षमस्व।
जय जय करुणाबद्ध श्रीमहादेवशम्भो॥5॥

॥ इति श्रीमच्छङ्करचार्यविरचिता शिवमानसपूजा समाप्त ॥
ब्लॉग पर वापस जाएं