॥ शिव पंचाक्षर स्तोत्रम् ॥
नागेन्द्रहाराय त्रिलोचनायभस्माङ्गरागाय महेश्वराय।
नित्याय शुद्धाय दिगम्बरायतस्मै न काराय नमः शिवाय॥1॥
मंदाकिनीसलिलेश्वरचंदनचर्चितायनन्दीश्वरप्रमथनाथमहहाय।
मन्दारपुष्पबाहुपुष्पसुपूजितायत्समै म काराय नमः शिवाय॥2॥
शिवाय गौरीवदनाब्जवृन्दसूर्याय दक्षाध्वर्नाकाय।
श्रीनीलकण्ठाय वृषभाजायतस्मै शि काराय नमः शिवाय॥3॥
वसिष्ठकुम्भोद्भवगौतमार्यमुनिन्द्रदेवार्चितशेखराय।
चन्द्रार्कवैश्वानर्लोचनायत्समै व काराय नमः शिवाय॥4॥
यक्षस्वरूपाय जटाधरायपिनाकहस्ताय सनातनाय।
दिव्याय देवाय दिगम्बरायतस्मै य काराय नमः शिवाय॥5॥
पंचाक्षरमिदं पुण्यं यः पत्थेच्छिवसन्निधौ।
शिवलोकवाप्नोति शिवेन सह मोदते॥6॥
॥ इति श्रीमच्छङ्करचार्यविरचितं शिवपंचाक्षरस्तोत्रं समग्रम्। ॥