॥ ऋणमोचन मंगल स्तोत्र ॥
मंगलो भूमिपुत्रश्चऋणहर्ता धनप्रदः।
स्थिरासनो महाकायःसर्वकामविरोधकः॥1॥
लोहितो लोहिताक्षश्चसमागानां कृपाकरः।
धर्मात्मजः कुजो भूमोभूतिदो भूमिनन्दनः॥2॥
अंगारको यमश्चैवसर्वरोगोपहारकः।
वृष्तेः कर्ताऽपहर्ता चसर्वकामफलप्रदः॥3॥
एतानि कुजानामानित्यं यः श्रद्धाया पठेत्।
ऋणं न जायते तस्यधनं शीघ्रमवाप्नुयात्॥4॥
धरणीगर्भसंभूतंविद्युत्कांतिसमप्रभम्।
कुमारं शक्तिहस्तं चमाङ्गलं प्रणमाम्यहम्॥5॥
स्तोत्रमङ्गार्कस्यैत्पठानीयं सदा नृभिः।
न तेषां भौमजा पीड़ास्वल्पापि भवति क्वचित्॥6॥
अंगारक महाभागवन् भक्तवत्सल।
त्वं नमामि ममशेषमृणमाशु विनाशयः॥7॥
ऋणरोगादिदारिद्रयन्ये चान्ये चापमृत्युवः।
भयक्लेशमन्स्तापनश्यन्तु मम सर्वदा॥8॥
अतिवक्रदुराराभोगमुक्तजितात्मनः।
तुष्टो ददासि एमानरुष्टो हरसि तत्क्षणात्॥9॥
विरञ्चि शक्रविष्णुनामनुस्यानां तु का कथा।
तेन त्वं सर्वसत्वेनग्रहराजो महाबलः॥10॥
पुत्रन्देहि धनं देहित्वामस्मि शरणं गतः।
ऋणाद्रिद्रयदुःखेनशत्रुणां च भयात्ततः॥11॥
अभिर्द्वदशाभिः श्लोकैर्यःस्तौति च धरसुतम्।
महतीं श्रीयमाप्नोतिह्यपरो धनदो युवा॥12॥
॥ इति श्रीस्कन्दपुराणे भागवतप्रोक्तं
ऋणमोचन मंगल स्तोत्रम् सम्पूर्णम् ॥