Colorful depiction of Ganesha with Rin mukti Ganesha Stotram for spiritual blessings and prosperity

ऋणमुक्ति गणेश स्तोत्रम् | ऋण मुक्ति गणेश स्तोत्रम्

॥ ऋणमुक्ति श्री गणेश स्तोत्रम् ॥

॥ विनियोग ॥

ॐ अस्य श्रीऋणविमोचनमहागणपति-स्तोत्रमन्त्रस्य
आचार्य शुक्र ऋषिः ऋणविमोचनमहागणपतिर्देवता
अनुष्टुप छन्दः ऋणविमोचनमहागणपतिप्रीत्यर्थे जपे विनियोगः।

॥ स्तोत्र पाठ ॥

ॐ स्मरामि देवदेवेश्वक्रतुण्डं महाबलम्।
षडक्षरं कृपासिन्धुन्नमामि ऋणमुक्तये॥1॥

महागणपतिं वन्देमहासेतुं महाबलम्।
एकमेवाद्वितीयं तुनमामि ऋणमुक्तये॥2॥

एकाक्षरं त्वेकदन्तमेकंब्रह्म सनातनम्।
महाविघ्नहरं देवन्नमामि ऋणमुक्तये॥3॥

शुक्लम्बरं शुक्लवर्णशुक्लगन्धानुलेपनम्।
सर्वशुक्लमयं देवन्नमामि ऋणमुक्तये॥4॥

रक्ताम्बरं रक्तवर्णरक्तगन्धानुलेपनम्।
रक्तपुष्पयः पूज्यमान्नमामि ऋणमुक्तये॥5॥

कृष्णाम्बरं कृष्णवर्णकृष्णगन्धानुलेपनम्।
कृष्णयज्ञोपवीतं चानमामि ऋणमुक्तये॥6॥

पीताम्बरं पीतवर्णपीतगन्धानुलेपनम्।
पीतपुष्पयः पूज्यमान्नमामि ऋणमुक्तये॥7॥

सर्वात्मकं सर्ववर्णसर्वगंधानुलेपनम्।
सर्वपुष्पयः पूज्यमानन्नमामि ऋणमुक्तये॥8॥

एतद् ऋणहरं स्तोत्रंत्रिसंध्यं यः पथेनरः।
षण्मासाभ्यन्तरे तस्यऋणच्छेदो न संशयः॥9॥

सहस्रदशकं कृत्वाऋण्मुक्तो धनी भवेत्॥

॥ इति रुद्रायमले ऋणमुक्ति श्री गणेशस्तोत्रम् संपूर्णम् ॥
ब्लॉग पर वापस जाएं