Colorful depiction of Lord Ganesha, symbolizing prosperity and wisdom, with Rinharta Ganesh Stotram theme

ऋणहर्ता गणेश स्तोत्रम् | ऋणार्ता गणेश स्तोत्रम्

॥ ऋणहर्ता श्री गणेश स्तोत्रम् ॥

कैलासपर्वते राम्ये शम्भुं चन्द्रार्धशेखरम्।
षदम्नायस्माआकारं पप्रच्छ नागकन्यका॥

॥ पर्वतुवाच ॥

देवेश परमेशं सर्वशास्त्रार्थपराग।
मेमृन्नाशस्य कृपया वद संप्रतम्॥

॥ शिव उवाच ॥

सम्यक् पृष्टं त्वया भद्रे लोकानां हिकाम्यया।
तत्सर्वं सम्प्रवक्ष्यामि सावधानीवधराय॥

॥ विनियोग ॥

ॐ अस्य श्रीऋणहरणकृतगणपतिस्तोत्रमन्त्रस्य सदाशिव ऋषिः
अनुष्टुप छन्दः श्रीऋणहरणकर्तृगणपतिर्देवता ग्लौं बीजम्
गः शक्तिः गों कीलकम्म सकलऋणनाशने जपे विनियोगः।

॥ ऋष्यादिन्यास ॥

ॐ सदाशिवऋषये नमः शिरसि।
ॐ अनुष्टुप छंदसे नमः मुखे।
ॐ श्रीऋणहृतृगणेश देवतायै नमः हृदि।
ॐ ग्लौं बीजाय नमः गुहये।
ॐ गः शक्तये नमः पादयोः।
ॐ गों कीलकाय नमः सर्वाङ्गे।

॥ करण्यास ॥

ॐ गणेश अङ्गुष्ठाभ्यां नमः।
ॐ ऋण ऋणि मोक्षनिभ्यां नमः।
ॐ वरेण्यम् मध्यमाभ्यां नमः।
ॐ हुं अनामिकाभ्यां नमः।
ॐ नमः कनिष्ठिकाभ्यां नमः।
ॐ फट् करतलकर पृष्ठाभ्यां नमः।

॥ हृदयादिन्यास ॥

ॐ गणेश हृदयाय नमः।
ॐ ऋण ऋणि शिरसे स्वाहा।
ॐ वरेण्यं शिखायै वषट्।
ॐ हुं कवचाय हुम्।
ॐ नमः नक्षत्रत्राय वौषट्।
ॐ फट् अस्त्राय फट्।

॥ ध्यान ॥

सिन्दूरवर्णं द्विभुजं गणेशंलम्बोदरं पद्मदले निविष्टम्।
ब्रह्मादिदेवैः परिसेव्यमानंसिद्धैर्युतं तं प्रणमामि देवम्॥

॥ स्तोत्र पाठ ॥

सृष्टयादौ ब्राह्मण सम्यक् पूजितः फलसिद्धये।
नित्य पार्वतीपुत्र ऋणनाशं करोतु मे॥

त्रिपुरस्य वधात्पूर्वं शम्भुना सम्यगर्चितः।
नित्य पार्वतीपुत्र ऋणनाशं करोतु मे॥

हिरण्यकश्यपदीनं वधार्थे विष्णुनार्चितः।
नित्य पार्वतीपुत्र ऋणनाशं करोतु मे॥

महिषस्य वधे देव्य दोषतः प्रपूजितः।
नित्य पार्वतीपुत्र ऋणनाशं करोतु मे॥

तारकस्य वधात्पूर्वं कुमारेण प्रपूजितः।
नित्य पार्वतीपुत्र ऋणनाशं करोतु मे॥

भास्करेण गणेशस्तु पूजितश्चिमासिद्धये।
नित्य पार्वतीपुत्र ऋणनाशं करोतु मे॥

शशिना कान्तिसिद्ध्यर्थं पूजितो गणनायः।
नित्य पार्वतीपुत्र ऋणनाशं करोतु मे॥

पालनाय च तपसा विश्वमित्रेण पूजितः।
नित्य पार्वतीपुत्र ऋणनाशं करोतु मे॥

इदं त्वृणहरं स्तोत्रं गतिदारिद्र्यनाशनम्।
एक्वारं पथेन्नित्यं वर्षमेकं सम्मिलितः॥

दारिद्र्यं दारुणं त्यक्त्वा कुबेरसमतां व्रजेत्।
फदन्तोऽयं महामंत्रः सार्धपञ्चदशाक्षरः॥

अस्यैवायुत्सङ्ख्याभिः पुरश्चरणमिरितम्।
सहस्रवर्तनात् सद्यो वाञ्चितं लभते फलम्॥
भूत-प्रेत-पिशाचानां नाशनं स्मृतिमात्रः॥

॥ इति श्रीकृष्णयामलतंत्रागत-उमामहेश्वरसंवदे
ऋणहर्ता श्री गणेश स्तोत्रम् सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं