Goddess Saraswati Playing Veena on a Lotus Flower Illustrating Saraswati Stotram Themes

सरस्वती स्तोत्रम् | सरस्वती स्तोत्रम्

॥ श्रीसरस्वती स्तोत्रम् ॥

या कुंडेन्दु-तुषारहार-धवलया शुभ्र-वस्त्रवृता
या वीणावरदण्डमण्डितकरया श्वेतपद्मासना।
या ब्रह्माच्युत-शंकर-प्रभृतिभिरदेवैःसदा पूजिता
सा मां पातु सरस्वती भगवतीनिःशेषजाद्यपहा॥1॥

दोर्भियुक्ता चतुर्भिस्फटिकमणिमयीमक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण्।
भासा कुंडेन्दु-शङखस्फटिकमणिनिभाभासमानऽसमाना
सा मे वाग्देवतेयं निवसतुवदने सर्वदा सुप्रसन्ना॥2॥

आशासु राशि भवदंगवल्ली भासैवदासीकृत-दुग्धसिंधुम्।
मन्दस्मितैर्निन्दित-शारदेनदुन्वंदेऽरविन्दासन-सुन्दरी त्वम्॥3॥

सारदा सरदाबोजवदना वदनअम्बुजे।
सर्वदा सर्वदस्माकं सन्निधिं सन्निधिं क्रियात्॥4॥

सरस्वतीं च तं नौमि वाग्धिष्ठातृ-देवताम्।
देवत्वं प्रतिपद्यन्ते यदनुगृहतो जनाः॥5॥

पातु नो नक्षग्रावा मतिहेम्नः सरस्वती।
प्राज्ञेतरपरिच्छेदं वाचसैव करोति य॥6॥

शुद्धां ब्रह्मविचारसारपरमा-माद्यं जगद्वैपिनि
वीणापुस्तकधारिणीमभयदं जाद्यन्धकारापहाम्।
हस्ते स्पाटिकमालिकां विदधातिं पद्मासने संस्थितां
वन्दे तं भगवानं भगवतीं बुद्धिप्रदं सारदाम्॥7॥

वीणाधरे विपुलमंगलदानशीले
भक्तार्तिनाशिनि विरंचिहरिषवन्द्ये।
कीर्तिप्रदेऽखिलमनोरथदे महर्हे
विद्याप्रदायिनी सरस्वती नौमि नित्यम्॥8॥

श्वेताब्जपूर्ण-विमलासन-संस्थिते हे
श्वेताम्बरावृतमनोहरमंजुगात्रे।
उद्यनमनोज्ञ-सीतपंकजमजुलस्ये
विद्याप्रदायिनी सरस्वती नौमि नित्यम्॥9॥

मातस्त्वदीय-पदपंकज-भक्तियुक्ता
ये त्वं भजन्ति निखिलान्परान्विहाय।
ते निर्जर्त्वमिह यान्ति कलेवरेण
भुवह्नि-वायु-गगनम्बु-विनिर्मितेन॥10॥

मोहान्धकार-भरिते हृदये मदीये
मातः सदैव कुरु वासुदारभवे।
शिवखिलावयव-निर्मलसुप्रभाभिः
शीघ्रं विनाशय मनोगतमंदकारम्॥11॥

ब्रह्मा जगत् सृजति पालयतिनदिरेशः
शम्भुर्विनाशयति देवि तव प्रभावैः।
न स्यात्कृपा यदि तव समर्पणप्रभावे
न स्युः कथंचिदपि ते निजकार्यदक्षाः॥12॥

लक्ष्मीमेधा धरा पुष्टिर्गौरी तृष्टिः प्रभा धृतिः।
एताभिः पाहि तनुभिरस्ताभिर्मं सरस्वती॥13॥

सरस्वत्यै नमो नित्यं भद्रकाल्यै नमो नमः।
वेद-वेदान्त-वेदांग-विद्यास्थानेभ्य एव च॥14॥

सरस्वती महाभागे विद्ये कमललोचने।
विद्यारूपे विशालाक्षी विद्यां देहि नमोस्तु ते॥15॥

यदक्षर-पदभ्रष्टं मात्राहीनं च यद्भवेत्।
तत्सर्वं क्षमातां देवि प्रसीद भगवानि॥16॥

॥ इति श्रीसरस्वती स्तोत्रम् सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं