Vibrant image of Lord Ganesha with Shri Ganapati Atharvashirsha Stotram representing wisdom and prosperity

श्री गणपतिथर्वशीर्षम् स्तोत्रम् | श्री गणपति अथर्वशीर्ष स्तोत्रम्

॥ श्री गणपतिथर्वशीर्षम् स्तोत्रम् ॥

ॐ भद्रं कर्णेभिः शृणुयामदेवः भद्रं पश्येमक्षभिर्यजत्राः।
स्थिरैरङ्गास्तुस्तुवाꣳ सस्तनुभिःव्यशेम देवहितं यदायुः॥
स्वस्ति न इन्द्रो वृद्धश्रवाःस्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नास्तार्क्ष्यो अरिष्टनेमिःस्वस्ति नो बृहस्पतिर्दधातु॥

ॐ शांतिः! शान्तिः!! शान्तिः!!!

हरिः ॐ नमस्ते गणपतये।त्वमेव प्रत्यक्षं तत्त्वमसि।
त्वमेव केवलं कर्तासि।त्वमेव केवलं धरतासि।
त्वमेव केवलं हर्तासि।त्वमेव सर्वं खल्विदं ब्रह्मासि।
त्वं साक्षादात्मासि नित्यम्॥1॥

ऋतं वाच्मि। सत्यं वाचमि॥2॥

अव त्वं माम्। अवार समयम्। अव श्रोतारम्।
अव दातारम्। अव धातरम्। अवनुचानमव शिष्यम्।
अवगुण. अव पुरस्तात्। अवक्तत्तात्।
अव दक्षिणात्। अव चोर्धवत्तात्।
अवधरात्तत्। सर्वतो मां पाहि पाहि समन्तात्॥3॥

त्वं वाङ्मयस्त्वं चिन्मयः।
त्वमानंदमयस्त्वं ब्रह्ममयः।
त्वं सच्चिदानंदाद्वितीयोऽसि।
त्वं प्रत्यक्षं ब्रह्मासि।
त्वं ज्ञानमयो विज्ञानमयोऽसि॥4॥

सर्वं जगदिदं त्वत्तो जायते।
सर्वं जगदिदं त्वत्तस्तिष्ठति।
सर्वं जगदिदं त्वयि लयमेष्यति।
सर्वं जगदिदं त्वयि प्रत्येति।
त्वं भूमिरापोऽनलोऽनिलो नभः।
त्वं चत्वरि वाक्पादनि॥5॥

त्वं गुणत्रयतीतः। त्वं राज्यत्रयातीतः।
त्वं देत्रयातीतः। त्वं कालत्रयतीतः।
त्वं मूलाधारस्थितोऽसि नित्यम्।
त्वं शक्तित्रयात्मकः। त्वं योगिनो ध्यानिन्ति नित्यम्।
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं
वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः स्वरोम्॥6॥

गणादिं पूर्वमुच्चराय वर्णादिन्स्तदन्तरम्। अनुस्वारः परतः।
अर्धेन्दुलसिटम्। तारेण रुद्धम्। एतत्त्व मनुस्वरूपम्।
गकारः पूर्वरूपम्। अकारो मध्यमरूपम्। अनुस्वारश्चन्त्यरूपम्।
बिंदुरुत्तररूपम् नादः सन्धानम्। संहिता सन्धिः।
साशा गणेशविद्या। गणक ऋषिः। निच्रद्गायत्री छन्दः।
श्रीमहागणपतिर्देवता। ॐ गं गणपतये नमः॥7॥

एकदन्ताय विद्महे वक्रतुण्डाय धीमहि।
तन्नो दंत्तिः प्रचोदयात्॥8॥

एकदन्तं चतुर्हस्तं पाशमकुशधारिणम्।
रदं च वरदं हस्तैरिभ्राणं मूषकध्वजम्॥
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवसम्।
रक्तगंधानुलिप्ताङ्गं रक्तपुष्पयः सुपूजितम्॥
भक्तानुकंपिनं देवं जगत्करणमच्युतम्।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम्॥
एवं ध्यायति यो नित्यं स योगी योगिनं वरः॥9॥

नमो व्रतपतये नमो गणपतये नमः
प्रमथपतये नमस्तेऽस्तु लमोद्राय एकदन्ताय
विघ्नविनाशिने शिवसुताय श्रीवरदमूरतये नमः॥10॥

एतदर्थवशीर्षं योऽधिते। स ब्रह्मभूयाय कल्पते।
स सर्वविघ्नैर्न बाउंडते। स सर्वतः सुखमेधते।
स पञ्चमहापापात् प्रमुच्यते।
संयमियानो दयकृतं पापं नाशयति।
प्रातरधियानो रात्रिकृतं पापं नाशयति।
सयं प्रातः प्रयुञ्जनः पापोऽपापो भवति।
धर्मार्थकाममोक्षं च विन्दति।
इदमथर्वशीर्षमशिष्याय न देयम्।
यो यदि मोहाद दास्यति। स पापीयन् भवति।
सहस्रवर्तनाद्यं यं काममधीते। तं तमनेन साधयेत्॥11॥

अनेन गणपतिमभिषिञ्चति। स वाग्मि भवति।
चतुर्थ्यामनश्नान् जपति। स विद्यावान् भवति।
इत्यथर्वण्वाक्यम्। ब्रह्माद्यचरणं विद्यान्न विभेति कदाचनेति॥12॥

यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति।
यो लेजैर्यजति। स यशोवन् भवति। स मेधावान् भवति।
यो मोदकसहस्रेण यजति स वाञ्चितफलमवाप्नोति।
यः साज्य समिदभिर्यजति। स सर्वं लभते स सर्वं लभते॥13॥

अष्टौ ब्राह्मणान् सम्यग्
ग्राहयित्वा सूर्यवर्च स्वि भवति।
सूर्यग्रहे महानद्यं प्रतिमासन्निधौ
वा जप्त्वा सिद्धमन्त्रो भवति।
महाविघ्नतः प्रमुच्यते। महादोषात् प्रमुच्यते।
महापापात् प्रमुच्यते। महाप्रत्यवायत् प्रमुच्यते।
स सर्वविद्भवति स सर्वविद्भवति।
य एवं वेद। इत्योपनिषत्॥14॥

ॐ भद्रं कर्णेभिः शृणुयामदेवः भद्रं पश्येमक्षभिर्यजत्राः।
स्थिरैरङ्गास्तुस्तुवाꣳ सस्तनुभिःव्यशेम देवहितं यदायुः॥
स्वस्ति न इन्द्रो वृद्धश्रवाःस्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नास्तार्क्ष्यो अरिष्टनेमिःस्वस्ति नो बृहस्पतिर्दधातु॥

ॐ शांतिः! शान्तिः!! शान्तिः!!!

॥ इति श्रीगणपत्यथर्वशीर्षं समाप्तम् ॥
ब्लॉग पर वापस जाएं