Majestic statue of Lord Shiva adorned with a serpent, symbolizing Shiva Raksha Stotram beliefs

शिव रक्षा स्तोत्रम् | शिव रक्षा स्तोत्रम्

॥ श्रीशिवरक्षास्तोत्रम् ॥

॥ विनियोग ॥

श्री गणेशाय नमः॥
अस्य श्रीशिवरक्षास्तोत्रमंत्रस्य याज्ञवल्क्य ऋषिः॥
श्री सदाशिवो देवता॥ अनुष्टुप छन्दः॥
श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः॥

॥ स्तोत्र पाठ ॥

चरितं देवदेवस्य महादेवस्य पावनम्।
अपारं परमोदारं चतुर्वर्गस्य साधनम्॥1॥

गौरीविनायकोपेतं पंचवक्त्रं त्रिनेत्रकम्।
शिवं ध्यात्वा दशभुजं शिवरक्षां पथेनरः॥2॥

गंगाधरः शिरः पातु भालं अर्धेंदुशेखरः।
नयने मदनध्वंसी कर्णो सर्पविभूषण॥3॥

घ्राणं पातु पुरारतिः मुखं पातु जगत्पतिः।
जिह्वां वागीश्वरः पातु कंधरां शितिकन्धरः॥4॥

श्रीकंठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः।
भुजौ भूभरसंहृता करौ पातु पिनाकध्रक॥5॥

हृदयं शंकरः पातु जठरं गिरिजापतिः।
नाभिं मृत्युञ्जयः पातु कटि व्याघ्रजिनाम्बरः॥6॥

शक्तिनि पातु दीनार्तशरणगतवत्सलः।
उरु महेश्वरः पातु जनुनि जगदीश्वरः॥7॥

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणधिपः।
चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः॥8॥

एतां शिवबलोपेतां रक्षां यः सुकृति पठेत्।
स भुक्त्वा सकलांकमान् शिवसायुज्यमाप्नुयात्॥9॥

ग्रहभूतपिषाचाद्यस्त्रैलोक्ये विचारन्ति ये।
दूरदाशु पलायन्ते शिवनामाभिरक्षणात्॥10॥

अभयङ्करनामेदं कवचं पार्वतीपतेः।
भक्त्या विभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम्॥11॥

इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत्।
प्रातरुत्थाय योगिन्द्रो याज्ञवल्क्यः तथालिखत॥12॥

॥ इति श्रीयज्ञवल्क्यप्रोक्तं शिवरक्षास्तोत्रं सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं