Decorative idol of Lord Ganesha adorned with flowers, symbolizing Shri Ganapati Stotram devotion

श्री गणपति स्तोत्रम् | श्री गणपति स्तोत्रम्

॥ श्री गणपति स्तोत्रम् ॥

जेतुं यस्त्रिपुरं हरेणहरिणा व्याजाद्बलिं बध्नता
सृष्टुं वारिभवोद्भवेनभुवनं शेषेन धरतुं धरम्।
पर्वतया महिषासुरप्रमथनेसिद्धाधिपैः सिद्धये
ध्यातः पंचश्रेण विश्वजितयेपायत्स नागानाः॥1॥

विघ्नध्वनन्तनिवारनक्त्राणि-रविघ्नतविह्यवाद्
विघ्नव्यालकुलाभिमाननगरुदोविघ्नेभपञ्चाननः।
विघ्नोत्तुङगिरिप्रभेदेन-पविर्विघ्नम्बुधेरवादवो
विघ्नघौघ्नप्रचण्डपावनेश्वरः पातु नः॥2॥

खरवं स्थूलतनुं गजेन्द्रवदनंलम्बोदरं सुन्दरं
प्रस्यान्दन्मदगन्धलुब्धम्-धुपव्यालोलगन्धस्थलम्।
दन्तघातविदैरितारिरुधिरैःसिंदूरशोभाकरं
वन्दे शैलसुतासुतं गणपतिसिद्धिप्रदं कामदम्॥3॥

गजाननाय महसेप्रतिहतिमिरचिदे।
अपारकरुणा-पूरतारङगीतदृषे नमः॥4॥

अज्जनानपद्मरंगजाननमहर्निशम्।
अनेकदन्तं भक्तानामेक-दन्तमुपासमहे॥5॥

श्वेताङ्गं श्वेतवस्त्रं सीत्कु-सुमगणैः पूजितं श्वेतगन्धैः
क्षीरब्धौ रत्नदीपैः सुरनर-तिलकं रत्नसिंहासनस्थम्।
दोर्भिः पाशाङकुशाब्जा-भयवर्मनसं चन्द्रमौलिं त्रिनेत्रं
ध्यायेच्छन्त्यर्थमिशं गणपति-मामलं श्रीसमेतं शोभाम्॥6॥

आहये तं गणेशदेवंरक्तोत्पलाभासमशेवन्द्यम्।
विघ्नन्तकं विघ्नहरं गणेशंभजामि रौद्रं सहितं च सिद्धया॥7॥

यं ब्रह्म वेदान्तविदो वदन्तिपरं प्रधानं पुरुषं तथान्ये।
विश्वोद्गतेः कारणमीश्वरं वात्समै नमो विघ्नविनाशनाय॥8॥

विघ्नेश वीर्याणि विचित्रकाणिवंदीनैर्मधाकैः स्मृतानि।
श्रुत्वा समुत्तिष्ठ गजानन त्वंब्रह्मे जगन्मङ्गलकं कुरुषव॥9॥

गणेश हेरम्ब गजनेतिमहोदर स्वानुभवप्रकाशिन।
वयोवृद्ध सिद्धिप्रिय बुद्धिनाथवदन्त एवं त्यजत् प्रभीतिः॥10॥

अनेकविघ्नान्तक स्वरतुण्डस्वसंज्ञवासिंश्च चतुर्भुजेति।
कविश देवान्तकनैकारिण्वदन्त एवं त्यजत् प्रभीतिः॥11॥

अनंतचिद्रूपमयं गणेशंह्यभेदभेदादिविकसनमाद्यम्।
हृदि प्रकाशस्य धरं स्वधीशांतमेकदन्तं शरणम् व्रजमः॥12॥

विश्वादिभूतं हृदि योगिनं वैप्रत्यक्षरूपेण विभन्तमेकम्।
सदा निरालंबसमाधिगम्यन्तमेकदन्तं शरणम् व्रजमः॥13॥

यदिवीर्येण समर्थभूत मायातया संरचितं च विश्वम्।
नागात्मकं ह्यात्मतया स्पष्टन्तमेकदन्तं शरणम् व्रजमः॥14॥

सर्वान्तरे संस्थितमेकमूधन्यदाज्ञया सर्वमिदं विभाति।
अनन्तरूपं हृदि बोधकं वैतमेकदन्तं शरणम् व्रजमः॥15॥

यं योगिनो योगबलेन साध्यंकुर्वन्ति तं कः स्तवनेन नौति।
मूलतःेन सुसिद्धिदोऽस्तुतममेकदन्तं शरणं व्रजमः॥16॥

देवेन्द्रमौलिमंदर-मकरन्दकणारुणाः।
विघ्नान् हरन्तुहेरम्बचरणाम्बुजरेणवः॥17॥

एकदन्तं महाकायनलम्बोदरगजाननम्।
विघ्ननाकारं देवन्हेरम्बं प्राणमाम्यहम्॥18॥

यदक्षरं पदं शोभायन्मात्राहिनं च यद्भवेत्।
तत्सर्वं क्षमातां देवप्रसीद भगवान्॥19॥

॥ इति श्रीगणपतिस्तोत्रं सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं