Vibrant illustration of a deity performing Nag Stotram while standing on a multi-headed serpent

सर्प स्तोत्रम | नाग स्तोत्रम

॥ नाग स्तोत्रम् ॥

ब्रह्म लोके च ये साराशेषनागः पुरोगमाः।
नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥1॥

विष्णु लोके च ये साराःवासुकि प्रमुखश्चये।
नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥2॥

रुद्र लोके च ये सराहत्क्षकः प्रमुखस्तथा।
नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥3॥

खाण्डवस्य तथा दहेश्वरगञ्च ये च समाश्रिताः।
नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥4॥

सर्प सत्रे च ये साराःअस्थिकेनाभि रक्षिताः।
नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥5॥

प्रलये चैव ये साराहकारकोटाश्चये।
नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥6॥

धर्म लोके च ये सारावैतरन्यां समाश्रिताः।
नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥7॥

ये साराः पर्वत येशुधारी संधिषु संस्थिताः।
नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नः सन्तु मे सदा॥8॥

ग्रामे वा यदि वारण्ये साराः प्रचरन्ति च।
नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥9॥

पृथिव्याम् चैव ये साराहये साराः बिल संस्थिताः।
नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नः सन्तु मे सदा॥10॥

रसातले च ये साराअनन्तादि महाबलाः।
नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥11॥

॥ इति नाग स्तोत्रम् संपूर्णं ॥
ब्लॉग पर वापस जाएं