अष्टकम संग्रह

Shri Shitala Ashtakam with Goddess Shitala sitting on a cow, adorned in colorful attire

शीतला अष्टकम | श्री शीतला अष्टकम

॥ अथ श्रीशीतलाष्टकम् ॥ ॥ विनियोग ॥ अस्य श्रीशीतलस्तोत्रस्यमहादेव ऋषिः। अनुष्टुप छन्दः शीतल देवता। लक्ष्मीर्बिजम्।भवानी शक्तिः। सर्वविस्फोटकनिवृत्तिथेपे विनियोगः॥ ईश्वर उवाच। वन्देऽहं शीतलां देवींरसभस्थां दिगम्बराम्। मार्जनीकलशोपेतांशुर्पालङकृतमस्तकम्॥1॥ वन्देऽहं शीतलां देवींसर्वरोगभ्यापहाम्। यमसाद्य निवर्तेत्विस्फोटकभयं...

शीतला अष्टकम | श्री शीतला अष्टकम

॥ अथ श्रीशीतलाष्टकम् ॥ ॥ विनियोग ॥ अस्य श्रीशीतलस्तोत्रस्यमहादेव ऋषिः। अनुष्टुप छन्दः शीतल देवता। लक्ष्मीर्बिजम्।भवानी शक्तिः। सर्वविस्फोटकनिवृत्तिथेपे विनियोगः॥ ईश्वर उवाच। वन्देऽहं शीतलां देवींरसभस्थां दिगम्बराम्। मार्जनीकलशोपेतांशुर्पालङकृतमस्तकम्॥1॥ वन्देऽहं शीतलां देवींसर्वरोगभ्यापहाम्। यमसाद्य निवर्तेत्विस्फोटकभयं...

Vibrant depiction of Goddess Kali with intricate details representing Shri Kalika Ashtakam

श्री कालिकाष्टकम् | श्री कालिका अष्टकम

॥ श्री कालिकाष्टकम् ॥ ग्लद्रक्तमुंडावलीकंठमालामहोघोरावा सुदंस्त्र करला। विश्वस्त्र श्मशानालय मुक्ताकेशीमहाकालकामकुल कालिकेयम्॥1॥ भुजे वामयुग्मे शिरोऽसिं दधानावरं दक्षयुग्मेऽभयं वै तथैव। सुमध्याऽपि तुङ्गस्तनाभरणम्रालसद्रक्तसृक्कद्वया सुस्मितास्या॥2॥ शवद्वन्द्वकर्णवतंसाके सुशीलसत्प्रेतपाणिं संयुक्तैकाञ्ची। शवाकारमञ्चाधिरूढ़ा शिवाभिष-चतुर्दीक्षुशब्दायमानाऽभिरेजे॥3॥ विरञ्च्यादिदेवास्त्रयस्ते गुणंस्त्रींसमाराध्या कालीं प्रधाना...

श्री कालिकाष्टकम् | श्री कालिका अष्टकम

॥ श्री कालिकाष्टकम् ॥ ग्लद्रक्तमुंडावलीकंठमालामहोघोरावा सुदंस्त्र करला। विश्वस्त्र श्मशानालय मुक्ताकेशीमहाकालकामकुल कालिकेयम्॥1॥ भुजे वामयुग्मे शिरोऽसिं दधानावरं दक्षयुग्मेऽभयं वै तथैव। सुमध्याऽपि तुङ्गस्तनाभरणम्रालसद्रक्तसृक्कद्वया सुस्मितास्या॥2॥ शवद्वन्द्वकर्णवतंसाके सुशीलसत्प्रेतपाणिं संयुक्तैकाञ्ची। शवाकारमञ्चाधिरूढ़ा शिवाभिष-चतुर्दीक्षुशब्दायमानाऽभिरेजे॥3॥ विरञ्च्यादिदेवास्त्रयस्ते गुणंस्त्रींसमाराध्या कालीं प्रधाना...

Artistic depiction of Shri Yamuna Ashtakam with traditional details and serene water backdrop

श्रीयमुना अष्टकम् | श्री यमुना अष्टकम

॥ श्रीयमुनाष्टकम् ॥ मुरारिकायकालीमल्लमवारिधारिणीतृणिकृतविष्टपालत्रिलोकशोकहारिणी। मनोऽनुकूलकूलकुंजपुञ्जधुतदुर्मदाधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥1॥ मालापहरिवारिपूरभुरीमण्डितामृताभ्रशं प्रपातकप्रवञ्चनातिपण्डितानिषम्। सुनन्दनन्दनङ्ग-सङ्गरागर्नजिता हितधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥2॥ लसङ्गसङ्घधूतभूतजातपातकाणवीनमाधुरीधुरिणभक्तिजातचातका। तत्तन्तवासदहंससंसृता हि कामदाधुनोतु मे मनोमलं कलिंदनंदिनी सदा॥3॥ विहाररसखेदभेदधीरतिरमारुतागता गिरामगोचरे यदिनिरचारुता। प्रवाहसाहचर्यपूतमेदिनीनदीनदाधुनोतु मे...

श्रीयमुना अष्टकम् | श्री यमुना अष्टकम

॥ श्रीयमुनाष्टकम् ॥ मुरारिकायकालीमल्लमवारिधारिणीतृणिकृतविष्टपालत्रिलोकशोकहारिणी। मनोऽनुकूलकूलकुंजपुञ्जधुतदुर्मदाधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥1॥ मालापहरिवारिपूरभुरीमण्डितामृताभ्रशं प्रपातकप्रवञ्चनातिपण्डितानिषम्। सुनन्दनन्दनङ्ग-सङ्गरागर्नजिता हितधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥2॥ लसङ्गसङ्घधूतभूतजातपातकाणवीनमाधुरीधुरिणभक्तिजातचातका। तत्तन्तवासदहंससंसृता हि कामदाधुनोतु मे मनोमलं कलिंदनंदिनी सदा॥3॥ विहाररसखेदभेदधीरतिरमारुतागता गिरामगोचरे यदिनिरचारुता। प्रवाहसाहचर्यपूतमेदिनीनदीनदाधुनोतु मे...

Goddess Ganga depicted in a serene landscape holding a lotus and pot, symbolizing Shri Ganga Ashtakam

श्री गंगा अष्टकम् | श्री गंगा अष्टकम

॥ श्रीगंगाष्टकम् ॥ भगवती तव तीरे निर्मात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराध्यामि। सकलकलुषभंगे स्वर्गसोपानसगे द्रवतरतरङ्गे देवी गंगा प्रसीद॥1॥ भगवति भावलीलामौलीमले त्वम्भः कामनानुपरिमानं प्राणिनो ये स्पृशन्ति। अमरनगरनारिचामरग्राहिणीनां विगतकालिकलङकटङकमङके लुथन्ति॥2॥ ब्रह्माण्डं खंडयन्ति हरशिरसि जटावल्लिमुल्लासयन्ति स्वर्लोकादापतन्ति...

श्री गंगा अष्टकम् | श्री गंगा अष्टकम

॥ श्रीगंगाष्टकम् ॥ भगवती तव तीरे निर्मात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराध्यामि। सकलकलुषभंगे स्वर्गसोपानसगे द्रवतरतरङ्गे देवी गंगा प्रसीद॥1॥ भगवति भावलीलामौलीमले त्वम्भः कामनानुपरिमानं प्राणिनो ये स्पृशन्ति। अमरनगरनारिचामरग्राहिणीनां विगतकालिकलङकटङकमङके लुथन्ति॥2॥ ब्रह्माण्डं खंडयन्ति हरशिरसि जटावल्लिमुल्लासयन्ति स्वर्लोकादापतन्ति...

Artistic depiction of Goddess Durga idol surrounded by intricate decorations, representing Shri Durgashtakam

श्रीदुर्गाष्टकम् | श्रीदुर्गाष्टकम्

॥ श्रीदुर्गाष्टकम् ॥ कात्यायनि महामायेखद्गबन्धनुर्धरे। खड्गधारिणी चण्डीदुर्गादेवी नमोऽस्तु ते॥1॥ वसुदेवसुते कलिवासुदेवसहोदरि। वसुन्धराश्रये नन्देदुर्गादेवी नमोऽस्तु ते॥2॥ योगनिद्रे महानिद्रेयोगमाये महेश्वरि। योगसिद्धिकरी शुद्धेदुर्गादेवी नमोऽस्तु ते॥3॥ शङ्खचक्रगदापानेशार्ङ्गज्यायतबाहवे। पीताम्बरहरे धन्येदुर्गादेवी नमोऽस्तु ते॥4॥ ऋग्जुस्सामाथर्वणश्चतुस्सामन्तलोकिनि। ब्रह्मस्वरूपिणी ब्राह्मीदुर्गादेवी...

श्रीदुर्गाष्टकम् | श्रीदुर्गाष्टकम्

॥ श्रीदुर्गाष्टकम् ॥ कात्यायनि महामायेखद्गबन्धनुर्धरे। खड्गधारिणी चण्डीदुर्गादेवी नमोऽस्तु ते॥1॥ वसुदेवसुते कलिवासुदेवसहोदरि। वसुन्धराश्रये नन्देदुर्गादेवी नमोऽस्तु ते॥2॥ योगनिद्रे महानिद्रेयोगमाये महेश्वरि। योगसिद्धिकरी शुद्धेदुर्गादेवी नमोऽस्तु ते॥3॥ शङ्खचक्रगदापानेशार्ङ्गज्यायतबाहवे। पीताम्बरहरे धन्येदुर्गादेवी नमोऽस्तु ते॥4॥ ऋग्जुस्सामाथर्वणश्चतुस्सामन्तलोकिनि। ब्रह्मस्वरूपिणी ब्राह्मीदुर्गादेवी...

Image of Goddess Durga with multiple arms, symbolizing power, alongside the Shri Bhavani Ashtakam theme

श्री भवन्य अष्टकम् | श्री भवानी अष्टकम

॥ श्री भवन्यष्टकम् ॥ न ततो न माता न उर्ण दातान पुत्रो न पुत्री न भृत्यो न भर्ता। न जाय न विद्या न वृत्तिमयमवगतिस्त्वं गतिस्त्वं त्वमेका भवानी॥1॥ भवब्धावपरे महादुःखभिरुःपपात प्रकामि...

श्री भवन्य अष्टकम् | श्री भवानी अष्टकम

॥ श्री भवन्यष्टकम् ॥ न ततो न माता न उर्ण दातान पुत्रो न पुत्री न भृत्यो न भर्ता। न जाय न विद्या न वृत्तिमयमवगतिस्त्वं गतिस्त्वं त्वमेका भवानी॥1॥ भवब्धावपरे महादुःखभिरुःपपात प्रकामि...

Saraswati Ashtakam with Goddess Saraswati seated on a lotus surrounded by vibrant flowers and mountains

सरस्वती अष्टकम् | सरस्वती अष्टकम

॥ श्रीसरस्वती अष्टकम् ॥ ॥ शतानीक उवाच ॥ महामते महाप्रज्ञसर्वशास्त्रविशारद। अक्षिनकर्मबन्धस्तुपुरुषो द्विजसत्तम॥1॥ मरणे यज्जोपेजाप्यं च भावमनुस्मरन्। परं पद्मवाप्नोतितन्मे ब्रूहि महामुने॥2॥ ॥ शौनक उवाच ॥ इदमेव महाराजपृष्टवानस्ते पितामहः। भीष्मं धर्मविद्यां श्रेष्ठं...

सरस्वती अष्टकम् | सरस्वती अष्टकम

॥ श्रीसरस्वती अष्टकम् ॥ ॥ शतानीक उवाच ॥ महामते महाप्रज्ञसर्वशास्त्रविशारद। अक्षिनकर्मबन्धस्तुपुरुषो द्विजसत्तम॥1॥ मरणे यज्जोपेजाप्यं च भावमनुस्मरन्। परं पद्मवाप्नोतितन्मे ब्रूहि महामुने॥2॥ ॥ शौनक उवाच ॥ इदमेव महाराजपृष्टवानस्ते पितामहः। भीष्मं धर्मविद्यां श्रेष्ठं...

Mahalakshmi Ashtakam goddess seated on a lotus with lamps and flowers, radiating divine blessings

महालक्ष्मी अष्टकम | महालक्ष्मी अष्टकम

॥ महालक्ष्म्यष्टकम् ॥ नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते। शङ्क्षचक्रगदाहस्ते महालक्ष्मी नमोऽस्तुते॥1॥ नमस्ते गरुडारूधे कोलासुरभयङ्करि। सर्वपापहरे देवी महालक्ष्मी नमोऽस्तुते॥2॥ सर्वज्ञे सर्ववर्दे सर्वदुष्टभयङ्करि। सर्वदुःखरे देवी महालक्ष्मी नमोऽस्तुते॥3॥ सिद्धिबुद्धिप्रदे देवी भुक्तिमुक्तिप्रदायिनी। मंत्रमूर्ते सदा देवी...

महालक्ष्मी अष्टकम | महालक्ष्मी अष्टकम

॥ महालक्ष्म्यष्टकम् ॥ नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते। शङ्क्षचक्रगदाहस्ते महालक्ष्मी नमोऽस्तुते॥1॥ नमस्ते गरुडारूधे कोलासुरभयङ्करि। सर्वपापहरे देवी महालक्ष्मी नमोऽस्तुते॥2॥ सर्वज्ञे सर्ववर्दे सर्वदुष्टभयङ्करि। सर्वदुःखरे देवी महालक्ष्मी नमोऽस्तुते॥3॥ सिद्धिबुद्धिप्रदे देवी भुक्तिमुक्तिप्रदायिनी। मंत्रमूर्ते सदा देवी...

Illustration of Shri Parashurama with an axe, standing by a serene landscape, symbolizing devotion

परशुराम अष्टकम् | श्रीपरशुराम अष्टकम

॥ अथ श्री परशुरामाष्टकम् शुभ्रदेहं सदा क्रोधक्तेक्षणम् भक्तपालं कृपालुं कृपावारिधिम् विप्रवंशवतंसं धनुर्धारिणम् भव्ययज्ञोपवीतं कलाकारम् यस्य हस्ते कुठारं महातीक्ष्णम् रेणुकानन्दनं जामदग्न्यं भजे॥1॥ सौम्यरूपं मनोज्ञं सुरैरवंदितम् जन्मतः ब्रह्मचारिवृते सुस्थिरम् पूर्णतेजस्विनं योगयोगीश्वरम् पापसंतापरोगादिसंहारिणम्...

परशुराम अष्टकम् | श्रीपरशुराम अष्टकम

॥ अथ श्री परशुरामाष्टकम् शुभ्रदेहं सदा क्रोधक्तेक्षणम् भक्तपालं कृपालुं कृपावारिधिम् विप्रवंशवतंसं धनुर्धारिणम् भव्ययज्ञोपवीतं कलाकारम् यस्य हस्ते कुठारं महातीक्ष्णम् रेणुकानन्दनं जामदग्न्यं भजे॥1॥ सौम्यरूपं मनोज्ञं सुरैरवंदितम् जन्मतः ब्रह्मचारिवृते सुस्थिरम् पूर्णतेजस्विनं योगयोगीश्वरम् पापसंतापरोगादिसंहारिणम्...

Artistic depiction of Shri Narasimha Ashtakam showcasing divine courage and protection

नृसिंह अष्टकम | श्री नरसिम्हा अष्टकम

॥ अथ श्रीनृसिंहाष्टकम् ॥ सुंदरजामातृमुनेः प्रपद्ये चरणाम्बुजम्। श्रीमद्कालक उत्तम! शशिकोटि-श्रीधर! मनोहर! सटापटल कांट!। पलय कृपालय! भवाम्बुद्धि-नमग्नन्दैत्यवरकाल! नहीं! नर्स!॥1॥ पादकमलावनत् पातकी-जनानान्पातकदवानल! पत्र्तिवेर-केतो!। भावन! परायण! भर्तिहरया मनपाहि कृपायैव महाराज! नर्स!॥2॥ तुङ्गनख-पंक्ति-दलितासुर-वरासृकप-नवकुङकुम-विपक्किल-महोरः। पंडितनिधान-कमलालय...

नृसिंह अष्टकम | श्री नरसिम्हा अष्टकम

॥ अथ श्रीनृसिंहाष्टकम् ॥ सुंदरजामातृमुनेः प्रपद्ये चरणाम्बुजम्। श्रीमद्कालक उत्तम! शशिकोटि-श्रीधर! मनोहर! सटापटल कांट!। पलय कृपालय! भवाम्बुद्धि-नमग्नन्दैत्यवरकाल! नहीं! नर्स!॥1॥ पादकमलावनत् पातकी-जनानान्पातकदवानल! पत्र्तिवेर-केतो!। भावन! परायण! भर्तिहरया मनपाहि कृपायैव महाराज! नर्स!॥2॥ तुङ्गनख-पंक्ति-दलितासुर-वरासृकप-नवकुङकुम-विपक्किल-महोरः। पंडितनिधान-कमलालय...

Spiritual depiction of Shri Surya Mandala Ashtakam featuring the sun god with divine chariots and horses

श्री सूर्य मण्डलाष्टकम् | श्री सूर्य मंडल अष्टकम

॥ श्रीसूर्यमण्डलाष्टकम् ॥ नमः सवित्रे जागेकचक्षुषेगत्प्रसूतिस्थितिनाशहेतवे। त्रयीमयाय त्रिगुणात्मधारिणेविरञ्चिनरायनारायणशंकरात्मने॥1॥ यन्मण्डलं दीप्तिकरं विशालंरत्नप्रभं गतिमानादिरूपम्। दारिद्र्यदुःखक्षायकारणं चपुनातु मां तत्सवितुर्वरेण्यम्॥2॥ यन्नमंडलं देवगणैः सुपूजितंविप्रैः स्तुतं भावनामुक्तिकोविदम्। तं देवदेवं प्रणमामि सूर्यपुनातु मां तत्सवितुर्वरेण्यम्॥3॥ यन्नमंडलं ज्ञानघनं त्वगमयंत्रैलोक्यपूज्यं...

श्री सूर्य मण्डलाष्टकम् | श्री सूर्य मंडल अष्टकम

॥ श्रीसूर्यमण्डलाष्टकम् ॥ नमः सवित्रे जागेकचक्षुषेगत्प्रसूतिस्थितिनाशहेतवे। त्रयीमयाय त्रिगुणात्मधारिणेविरञ्चिनरायनारायणशंकरात्मने॥1॥ यन्मण्डलं दीप्तिकरं विशालंरत्नप्रभं गतिमानादिरूपम्। दारिद्र्यदुःखक्षायकारणं चपुनातु मां तत्सवितुर्वरेण्यम्॥2॥ यन्नमंडलं देवगणैः सुपूजितंविप्रैः स्तुतं भावनामुक्तिकोविदम्। तं देवदेवं प्रणमामि सूर्यपुनातु मां तत्सवितुर्वरेण्यम्॥3॥ यन्नमंडलं ज्ञानघनं त्वगमयंत्रैलोक्यपूज्यं...

Shri Surya Ashtakam depicting Lord Surya with divine attributes against a radiant sun backdrop

श्री सूर्याष्टकम् | श्री सूर्य अष्टकम

॥ सूर्याष्टकम् ॥ आदिदेव नमस्तुभ्यंप्रसीद मम भास्कर। दिवाकर नमस्तुभ्यंप्रभाकर नमोऽस्तुते॥1॥ सप्तेश्वरथमरूढंप्रचण्डं कश्यपात्मजम्। श्वेतपद्मधरं देवं तंसूर्यं प्राणमाम्यहम्॥2॥ लोहितं रथमारूढं सर्वलोकपितामहम्। महापापहरं देवं तंसूर्यं प्राणमाम्यहम्॥3॥ त्रिगुण्यं च महशूरन्ब्रह्मविष्णुमहेश्वरम्। महापापहरं देवं तंसूर्यं प्राणमाम्यहम्॥4॥...

श्री सूर्याष्टकम् | श्री सूर्य अष्टकम

॥ सूर्याष्टकम् ॥ आदिदेव नमस्तुभ्यंप्रसीद मम भास्कर। दिवाकर नमस्तुभ्यंप्रभाकर नमोऽस्तुते॥1॥ सप्तेश्वरथमरूढंप्रचण्डं कश्यपात्मजम्। श्वेतपद्मधरं देवं तंसूर्यं प्राणमाम्यहम्॥2॥ लोहितं रथमारूढं सर्वलोकपितामहम्। महापापहरं देवं तंसूर्यं प्राणमाम्यहम्॥3॥ त्रिगुण्यं च महशूरन्ब्रह्मविष्णुमहेश्वरम्। महापापहरं देवं तंसूर्यं प्राणमाम्यहम्॥4॥...

Sankat Mochan Hanuman Ashtakam Artwork Depicting Hanuman with Multiple Arms and Divine Attributes

हनुमान अष्टक | संकट मोचन हनुमान अष्टकम

॥ संकट मोचन हनुमानाष्टक ॥ ॥ मत्तगयन्द छन्द ॥ बाल समय रवि भक्षी लियोतब तीनहुँ लोक भयो अँधियारो। ताहि सों त्रास भयो जग कोयह संकट काहु सों जात न तारो।...

हनुमान अष्टक | संकट मोचन हनुमान अष्टकम

॥ संकट मोचन हनुमानाष्टक ॥ ॥ मत्तगयन्द छन्द ॥ बाल समय रवि भक्षी लियोतब तीनहुँ लोक भयो अँधियारो। ताहि सों त्रास भयो जग कोयह संकट काहु सों जात न तारो।...

Depiction of Shri Rama Prema Ashtakam featuring Lord Rama and Goddess Sita in vibrant colors

श्री राम प्रेमाष्टकम् | श्री राम प्रेम अष्टकम

॥ श्रीरामप्रेमाष्टकम् ॥ श्यामाम्बुदाभमरविन्दविशालनेत्रंबंधूकपुष्पसदृशाधरपाणिपादम्। सीतासहायमुदितं धृतचापबाणरामं नमामि शिरसा राणीयवेशम्॥1॥ पतुजलधरधीरध्वनमादाय चापम्पवनदमनमेकं बाणमाकृष्य तुनात्। अभयवचनाद सानुजः सर्वतो मेरणहतदनुजेन्द्रो रामचन्द्रः सहायः॥2॥ दशहराकुलदीपोऽमेयबाहुपतोदशवदंसकोपः कलिताशेषपापः। कृतसुररिपुतपो नन्दितानेक्भूपोविगततिमिरपङको रामचन्द्रः सहायः॥3॥ कुवलयदलनीलः कामितार्थप्रदो मेकृतमुनिजनरक्ष रक्षमे काहंता।...

श्री राम प्रेमाष्टकम् | श्री राम प्रेम अष्टकम

॥ श्रीरामप्रेमाष्टकम् ॥ श्यामाम्बुदाभमरविन्दविशालनेत्रंबंधूकपुष्पसदृशाधरपाणिपादम्। सीतासहायमुदितं धृतचापबाणरामं नमामि शिरसा राणीयवेशम्॥1॥ पतुजलधरधीरध्वनमादाय चापम्पवनदमनमेकं बाणमाकृष्य तुनात्। अभयवचनाद सानुजः सर्वतो मेरणहतदनुजेन्द्रो रामचन्द्रः सहायः॥2॥ दशहराकुलदीपोऽमेयबाहुपतोदशवदंसकोपः कलिताशेषपापः। कृतसुररिपुतपो नन्दितानेक्भूपोविगततिमिरपङको रामचन्द्रः सहायः॥3॥ कुवलयदलनीलः कामितार्थप्रदो मेकृतमुनिजनरक्ष रक्षमे काहंता।...

Colorful illustration of Lord Rama with a bow and arrow representing Shri Rama Chandra Ashtakam

श्री राम चन्द्र अष्टकम् | श्री राम चन्द्र अष्टकम

॥ श्रीरामचन्द्राष्टकम् ॥ चिदाकारो धातापरमसुखदः पवित्र- तनुर्मुनीन्द्रैर्यो-गीन्द्रैर्यतिपतिसुरेन्द्रैरहनुम्ता। सदा सेव्यः पूर्णोकान्तन्याङ्गाः सुरगुरु रामनाथो रामो रामतुम चित्ते तु सततम्॥1॥ मुकुंदो गोविंदोनेकतनयालालितपदः पदं प्राप्तयस्याधामकुलभव चापि शबरी। गिरतीतोऽगमयोविमलधिशानैर्वेदवचसा रामनाथो रामो रामतुमं चित्ते तु सततम्॥2॥...

श्री राम चन्द्र अष्टकम् | श्री राम चन्द्र अष्टकम

॥ श्रीरामचन्द्राष्टकम् ॥ चिदाकारो धातापरमसुखदः पवित्र- तनुर्मुनीन्द्रैर्यो-गीन्द्रैर्यतिपतिसुरेन्द्रैरहनुम्ता। सदा सेव्यः पूर्णोकान्तन्याङ्गाः सुरगुरु रामनाथो रामो रामतुम चित्ते तु सततम्॥1॥ मुकुंदो गोविंदोनेकतनयालालितपदः पदं प्राप्तयस्याधामकुलभव चापि शबरी। गिरतीतोऽगमयोविमलधिशानैर्वेदवचसा रामनाथो रामो रामतुमं चित्ते तु सततम्॥2॥...

Vibrant depiction of Lord Rama with ornate decorations and golden background representing Shri Rama Ashtakam

श्री राम अष्टकम् | श्री राम अष्टकम

॥ श्रीरामाष्टकम् ॥ कृतार्त्देववन्दनन्दिनेशवंशनन्दनम्। सुशोभिभालचंदनमामि राममीश्वरम्॥1॥ मुनिन्द्रयज्ञकारकंशिलाविपत्तिहारकम्। महाधनुरविदरकन्नमामि राममीश्वरम्॥2॥ स्वत्वात्वक्यकारिणन्तपोवने विहारिणम्। करे सुचापधारिन्नमामि राममीश्वरम्॥3॥ कुरङ्गमुक्तसायकंजटायुमोक्षदायकम्। प्रविद्धाकेशनायकन्नमामि राममीश्वरम्॥4॥ प्लवङ्गसङ्गसम्मतिन्निबद्धनिम्नागपतिम्। दशास्यवंशसङ्क्षतिन्नमामि राममीश्वरम्॥5॥ विदिनदेवहर्षण्कपिप्सितार्थवर्षम्। स्वबन्धुशोककर्षणनमामि राममीश्वरम्॥6॥ गतारिराज्यरक्षणंप्रजाजनार्तिभक्षणम्। कृतस्तमोहलक्षणनमामि राममीश्वरम्॥7॥ हृतखिलाचलाभरंस्वधामनीतनगरम्। जगत्तमोदिवाकरणमामि राममीश्वरम्॥8॥ इदं...

श्री राम अष्टकम् | श्री राम अष्टकम

॥ श्रीरामाष्टकम् ॥ कृतार्त्देववन्दनन्दिनेशवंशनन्दनम्। सुशोभिभालचंदनमामि राममीश्वरम्॥1॥ मुनिन्द्रयज्ञकारकंशिलाविपत्तिहारकम्। महाधनुरविदरकन्नमामि राममीश्वरम्॥2॥ स्वत्वात्वक्यकारिणन्तपोवने विहारिणम्। करे सुचापधारिन्नमामि राममीश्वरम्॥3॥ कुरङ्गमुक्तसायकंजटायुमोक्षदायकम्। प्रविद्धाकेशनायकन्नमामि राममीश्वरम्॥4॥ प्लवङ्गसङ्गसम्मतिन्निबद्धनिम्नागपतिम्। दशास्यवंशसङ्क्षतिन्नमामि राममीश्वरम्॥5॥ विदिनदेवहर्षण्कपिप्सितार्थवर्षम्। स्वबन्धुशोककर्षणनमामि राममीश्वरम्॥6॥ गतारिराज्यरक्षणंप्रजाजनार्तिभक्षणम्। कृतस्तमोहलक्षणनमामि राममीश्वरम्॥7॥ हृतखिलाचलाभरंस्वधामनीतनगरम्। जगत्तमोदिवाकरणमामि राममीश्वरम्॥8॥ इदं...

Vibrant illustration of Shri Lakshmi Narayana Ashtakam with tropical scenery in the background

श्री लक्ष्मीनारायण अष्टकम् | श्री लक्ष्मी नाराय...

॥ श्री लक्ष्मीनारायणाष्टकम् ॥ अर्तानां दुःखशमने मित्रं प्रभुमव्ययम्। अशेषजगदाधारं लक्ष्मीनारायणं भजे॥1॥ अपारकरुणामबोधिं आपदबंधवमच्युतम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥2॥ भक्तानां वत्सलं भक्तिगम्यं सर्वगुणकारम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥3॥ सुहृदं सर्वभूतानां सर्वलक्षणसंयुतम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥4॥ चिदचित्सर्वजंतुनां...

श्री लक्ष्मीनारायण अष्टकम् | श्री लक्ष्मी नाराय...

॥ श्री लक्ष्मीनारायणाष्टकम् ॥ अर्तानां दुःखशमने मित्रं प्रभुमव्ययम्। अशेषजगदाधारं लक्ष्मीनारायणं भजे॥1॥ अपारकरुणामबोधिं आपदबंधवमच्युतम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥2॥ भक्तानां वत्सलं भक्तिगम्यं सर्वगुणकारम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥3॥ सुहृदं सर्वभूतानां सर्वलक्षणसंयुतम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥4॥ चिदचित्सर्वजंतुनां...

Illustration of Shri Vishnu Namashtakam featuring Lord Vishnu and Goddess Lakshmi surrounded by a mystical aura

श्री विष्णुनामाष्टकम् | श्री विष्णु नमष्टकम्

॥ श्रीविष्णुनामाष्टकम् ॥ ॥ श्री गणेशाय नमः ॥ अच्युतं केशवं विष्णुहरिं सत्यं जनार्दनम्। हंसं नारायणं चैवमेतन्नमष्टकं पठेत्॥1॥ त्रिसंध्यं यः पत्थेनित्यंदरिद्र्यं तस्य नश्यति। शत्रुसैन्यं क्षयं यतिदुःस्वप्नः सुखदो भवेत्॥2॥ गंगायां मरणं चैवदृधा...

श्री विष्णुनामाष्टकम् | श्री विष्णु नमष्टकम्

॥ श्रीविष्णुनामाष्टकम् ॥ ॥ श्री गणेशाय नमः ॥ अच्युतं केशवं विष्णुहरिं सत्यं जनार्दनम्। हंसं नारायणं चैवमेतन्नमष्टकं पठेत्॥1॥ त्रिसंध्यं यः पत्थेनित्यंदरिद्र्यं तस्य नश्यति। शत्रुसैन्यं क्षयं यतिदुःस्वप्नः सुखदो भवेत्॥2॥ गंगायां मरणं चैवदृधा...

Devotional Artwork of Shri Hari Sharanashtakam Depicting Deities and Divine Symbols

श्री हरि शरणाष्टकम् | श्री हरि शरणाष्टकम्

॥ श्री हरि शरणाष्टकम् ॥ ध्येयं वदन्ति शिवमेव हि केचिदन्येशक्तिं गणेशमापेरे तु दिवाकरं वै। रूपैस्तु तैरपि विभासि यस्त्वमेवत्समात्त्वमेव शरणं मम दीनबंधो॥1॥ नो सोदरो न जनको जननी न ज्यैनिवात्मजो न च...

श्री हरि शरणाष्टकम् | श्री हरि शरणाष्टकम्

॥ श्री हरि शरणाष्टकम् ॥ ध्येयं वदन्ति शिवमेव हि केचिदन्येशक्तिं गणेशमापेरे तु दिवाकरं वै। रूपैस्तु तैरपि विभासि यस्त्वमेवत्समात्त्वमेव शरणं मम दीनबंधो॥1॥ नो सोदरो न जनको जननी न ज्यैनिवात्मजो न च...

Divine depiction of Shri Narayana Ashtakam serene on clouds surrounded by a vibrant sky

नारायणाष्टकम् | श्री नारायण अष्टकम

॥ श्री नारायणाष्टकम् ॥ वात्सल्यदभयप्रदत्त-समयादृतिनिर्वापना- दौदार्याद्घशोषनाद-गणितश्रेयःपादप्रापनात्। सेव्यः श्रीपतिरेक धातुगतामेतेऽभवनसाक्षिणः प्रह्लादश्च विभीषणश्चक्रिरात् पंचाचल्याहल्य ध्रुवः॥1॥ प्रह्लादस्ति यदिश्वरो वधरिः सर्वत्र मे दर्शनय स्तम्भे चैवमितिब्रुवन्तमसुरं तत्राविरासीद्ध्रिः। वक्षस्तस्य विद्यान्निजन-खैरवत्सल्यमापाद- यन्नार्तत्राणपरायणः सभगवान्नारायणो मे गतिः॥2॥ श्रीरामत्र विभीषनोऽयमन्घोरक्षोभयदगतः...

नारायणाष्टकम् | श्री नारायण अष्टकम

॥ श्री नारायणाष्टकम् ॥ वात्सल्यदभयप्रदत्त-समयादृतिनिर्वापना- दौदार्याद्घशोषनाद-गणितश्रेयःपादप्रापनात्। सेव्यः श्रीपतिरेक धातुगतामेतेऽभवनसाक्षिणः प्रह्लादश्च विभीषणश्चक्रिरात् पंचाचल्याहल्य ध्रुवः॥1॥ प्रह्लादस्ति यदिश्वरो वधरिः सर्वत्र मे दर्शनय स्तम्भे चैवमितिब्रुवन्तमसुरं तत्राविरासीद्ध्रिः। वक्षस्तस्य विद्यान्निजन-खैरवत्सल्यमापाद- यन्नार्तत्राणपरायणः सभगवान्नारायणो मे गतिः॥2॥ श्रीरामत्र विभीषनोऽयमन्घोरक्षोभयदगतः...

Divine depiction of a deity holding symbols of power and wisdom, representing Shri Kamalapati Ashtakam.

कमलापत्यष्टकम् | श्री कमलापति अष्टकम

॥ श्री कमलापत्यष्टकम् ॥ भुजगतल्पगतं घनसुन्दरगुरूद्वहनमम्बुजलोचनम्। नलिनचक्रगदाकर्मव्ययम्भजत् रे मनुजाः कमलापतिम्॥1॥ एलिकुलासितकोमलकुन्तलंविमलपीतदुकूलमनोहरम्। जलधिजाङ्कितवामक्लेवरंभजत् रे मनुजाः कमलापतिम्॥2॥ किमु जपैश्च तपोभिरुताध्वरायर्पीकिमुत्तमतीर्थनिशेवनैः। किमुत् शास्त्रकदंबविलोकनैर्भजत्रे मनुजाः कमलापतिम्॥3॥ मनुजदेहमिमं भुवि दुर्लभंसमधिगम्य सुरैरपि वाञ्चितम्। विषयलम्पत्तमपहाय वैभजत् रे...

कमलापत्यष्टकम् | श्री कमलापति अष्टकम

॥ श्री कमलापत्यष्टकम् ॥ भुजगतल्पगतं घनसुन्दरगुरूद्वहनमम्बुजलोचनम्। नलिनचक्रगदाकर्मव्ययम्भजत् रे मनुजाः कमलापतिम्॥1॥ एलिकुलासितकोमलकुन्तलंविमलपीतदुकूलमनोहरम्। जलधिजाङ्कितवामक्लेवरंभजत् रे मनुजाः कमलापतिम्॥2॥ किमु जपैश्च तपोभिरुताध्वरायर्पीकिमुत्तमतीर्थनिशेवनैः। किमुत् शास्त्रकदंबविलोकनैर्भजत्रे मनुजाः कमलापतिम्॥3॥ मनुजदेहमिमं भुवि दुर्लभंसमधिगम्य सुरैरपि वाञ्चितम्। विषयलम्पत्तमपहाय वैभजत् रे...

Vibrant depiction of Lord Vishnu reclining with symbols of peace, representing Shri Dinabandhu Ashtakam

दीनबन्ध्वष्टकम् | श्री दीनबंधु अष्टकम

॥ श्री दीनबन्ध्वष्टकम् ॥ यस्मादिदं जगदुदेति चतुर्मुखाद्यन्यास्मिन्नवस्थितमशेषेषमूले। यत्रोपायति विलयं च सर्वमन्तेदृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥1॥ चक्रं सहस्रकरचारु करविंदेगुरवि गदा दरवरश्च विभाति यस्य। पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो।दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥2॥ येनोद्धृता वसुमति सलिले...

दीनबन्ध्वष्टकम् | श्री दीनबंधु अष्टकम

॥ श्री दीनबन्ध्वष्टकम् ॥ यस्मादिदं जगदुदेति चतुर्मुखाद्यन्यास्मिन्नवस्थितमशेषेषमूले। यत्रोपायति विलयं च सर्वमन्तेदृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥1॥ चक्रं सहस्रकरचारु करविंदेगुरवि गदा दरवरश्च विभाति यस्य। पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो।दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥2॥ येनोद्धृता वसुमति सलिले...

Statue of Lord Shiva depicted in traditional attire, representing the Shiva Ramashtakam with a serene expression

शिव रामाष्टकम | शिव रामाष्टकम्

॥ श्री शिवरामाष्टकस्तोत्रम् ॥ शिवहरे शिवराम सखे प्रभो, त्रिविधताप-निवारण हे विभो। अज जनेश्वर यादव पाहि मां, शिव हरे विजयं कुरु मे वरम्॥1॥ कमल लोचन राम दयानिधि, हर गुरो गजरक्षक गोपते।...

शिव रामाष्टकम | शिव रामाष्टकम्

॥ श्री शिवरामाष्टकस्तोत्रम् ॥ शिवहरे शिवराम सखे प्रभो, त्रिविधताप-निवारण हे विभो। अज जनेश्वर यादव पाहि मां, शिव हरे विजयं कुरु मे वरम्॥1॥ कमल लोचन राम दयानिधि, हर गुरो गजरक्षक गोपते।...

Statue of Lord Shiva in a serene pose, representing the spiritual essence of Shri Lingashtakam

श्री लिंगाष्टकम् | श्री लिंगाष्टकम्

॥ श्री लिंगाष्टकम् ॥ ब्रह्ममुरारिसुरार्चितलिङ्गनिर्मलभासितशोभितलिङ्गम। जन्मजदुःखविनाशकलिङ्गन्तत् प्रणमामि सदाशिवलिङ्गम्॥1॥ देवमुनिप्रवरार्चितलिङ्गं कामदहम्क्रुणाकर लिंगम्। रावणादर्पविनाशनलिगन्तत् प्रणमामि सदाशिव लिंगम्॥2॥ सर्वसुगन्धिसुलेपितलिङ्गंबुद्धिविवर्धनकरणलिङ्गम्। सिद्धसूरासुरवन्दितलिङ्गन्तत् प्रणमामि सदाशिव लिंगम्॥3॥ कनकमहामणिभूषितलिङ्गंफनिपतिवेष्टित शोभित लिंगम्। दक्षसुयज्ञविनाशन लिंगान्तत् प्रणमामि सदाशिव लिंगम्॥4॥ कुङ्कुमचंदनलेपिटलिङगम्पङकझारसुशोभितलिङ्गम। संच्चितपापविनाशनलिङ्गन्तत्...

श्री लिंगाष्टकम् | श्री लिंगाष्टकम्

॥ श्री लिंगाष्टकम् ॥ ब्रह्ममुरारिसुरार्चितलिङ्गनिर्मलभासितशोभितलिङ्गम। जन्मजदुःखविनाशकलिङ्गन्तत् प्रणमामि सदाशिवलिङ्गम्॥1॥ देवमुनिप्रवरार्चितलिङ्गं कामदहम्क्रुणाकर लिंगम्। रावणादर्पविनाशनलिगन्तत् प्रणमामि सदाशिव लिंगम्॥2॥ सर्वसुगन्धिसुलेपितलिङ्गंबुद्धिविवर्धनकरणलिङ्गम्। सिद्धसूरासुरवन्दितलिङ्गन्तत् प्रणमामि सदाशिव लिंगम्॥3॥ कनकमहामणिभूषितलिङ्गंफनिपतिवेष्टित शोभित लिंगम्। दक्षसुयज्ञविनाशन लिंगान्तत् प्रणमामि सदाशिव लिंगम्॥4॥ कुङ्कुमचंदनलेपिटलिङगम्पङकझारसुशोभितलिङ्गम। संच्चितपापविनाशनलिङ्गन्तत्...