अष्टकम संग्रह
शीतला अष्टकम | श्री शीतला अष्टकम
॥ अथ श्रीशीतलाष्टकम् ॥ ॥ विनियोग ॥ अस्य श्रीशीतलस्तोत्रस्यमहादेव ऋषिः। अनुष्टुप छन्दः शीतल देवता। लक्ष्मीर्बिजम्।भवानी शक्तिः। सर्वविस्फोटकनिवृत्तिथेपे विनियोगः॥ ईश्वर उवाच। वन्देऽहं शीतलां देवींरसभस्थां दिगम्बराम्। मार्जनीकलशोपेतांशुर्पालङकृतमस्तकम्॥1॥ वन्देऽहं शीतलां देवींसर्वरोगभ्यापहाम्। यमसाद्य निवर्तेत्विस्फोटकभयं...
शीतला अष्टकम | श्री शीतला अष्टकम
॥ अथ श्रीशीतलाष्टकम् ॥ ॥ विनियोग ॥ अस्य श्रीशीतलस्तोत्रस्यमहादेव ऋषिः। अनुष्टुप छन्दः शीतल देवता। लक्ष्मीर्बिजम्।भवानी शक्तिः। सर्वविस्फोटकनिवृत्तिथेपे विनियोगः॥ ईश्वर उवाच। वन्देऽहं शीतलां देवींरसभस्थां दिगम्बराम्। मार्जनीकलशोपेतांशुर्पालङकृतमस्तकम्॥1॥ वन्देऽहं शीतलां देवींसर्वरोगभ्यापहाम्। यमसाद्य निवर्तेत्विस्फोटकभयं...
श्री कालिकाष्टकम् | श्री कालिका अष्टकम
॥ श्री कालिकाष्टकम् ॥ ग्लद्रक्तमुंडावलीकंठमालामहोघोरावा सुदंस्त्र करला। विश्वस्त्र श्मशानालय मुक्ताकेशीमहाकालकामकुल कालिकेयम्॥1॥ भुजे वामयुग्मे शिरोऽसिं दधानावरं दक्षयुग्मेऽभयं वै तथैव। सुमध्याऽपि तुङ्गस्तनाभरणम्रालसद्रक्तसृक्कद्वया सुस्मितास्या॥2॥ शवद्वन्द्वकर्णवतंसाके सुशीलसत्प्रेतपाणिं संयुक्तैकाञ्ची। शवाकारमञ्चाधिरूढ़ा शिवाभिष-चतुर्दीक्षुशब्दायमानाऽभिरेजे॥3॥ विरञ्च्यादिदेवास्त्रयस्ते गुणंस्त्रींसमाराध्या कालीं प्रधाना...
श्री कालिकाष्टकम् | श्री कालिका अष्टकम
॥ श्री कालिकाष्टकम् ॥ ग्लद्रक्तमुंडावलीकंठमालामहोघोरावा सुदंस्त्र करला। विश्वस्त्र श्मशानालय मुक्ताकेशीमहाकालकामकुल कालिकेयम्॥1॥ भुजे वामयुग्मे शिरोऽसिं दधानावरं दक्षयुग्मेऽभयं वै तथैव। सुमध्याऽपि तुङ्गस्तनाभरणम्रालसद्रक्तसृक्कद्वया सुस्मितास्या॥2॥ शवद्वन्द्वकर्णवतंसाके सुशीलसत्प्रेतपाणिं संयुक्तैकाञ्ची। शवाकारमञ्चाधिरूढ़ा शिवाभिष-चतुर्दीक्षुशब्दायमानाऽभिरेजे॥3॥ विरञ्च्यादिदेवास्त्रयस्ते गुणंस्त्रींसमाराध्या कालीं प्रधाना...
श्रीयमुना अष्टकम् | श्री यमुना अष्टकम
॥ श्रीयमुनाष्टकम् ॥ मुरारिकायकालीमल्लमवारिधारिणीतृणिकृतविष्टपालत्रिलोकशोकहारिणी। मनोऽनुकूलकूलकुंजपुञ्जधुतदुर्मदाधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥1॥ मालापहरिवारिपूरभुरीमण्डितामृताभ्रशं प्रपातकप्रवञ्चनातिपण्डितानिषम्। सुनन्दनन्दनङ्ग-सङ्गरागर्नजिता हितधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥2॥ लसङ्गसङ्घधूतभूतजातपातकाणवीनमाधुरीधुरिणभक्तिजातचातका। तत्तन्तवासदहंससंसृता हि कामदाधुनोतु मे मनोमलं कलिंदनंदिनी सदा॥3॥ विहाररसखेदभेदधीरतिरमारुतागता गिरामगोचरे यदिनिरचारुता। प्रवाहसाहचर्यपूतमेदिनीनदीनदाधुनोतु मे...
श्रीयमुना अष्टकम् | श्री यमुना अष्टकम
॥ श्रीयमुनाष्टकम् ॥ मुरारिकायकालीमल्लमवारिधारिणीतृणिकृतविष्टपालत्रिलोकशोकहारिणी। मनोऽनुकूलकूलकुंजपुञ्जधुतदुर्मदाधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥1॥ मालापहरिवारिपूरभुरीमण्डितामृताभ्रशं प्रपातकप्रवञ्चनातिपण्डितानिषम्। सुनन्दनन्दनङ्ग-सङ्गरागर्नजिता हितधुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥2॥ लसङ्गसङ्घधूतभूतजातपातकाणवीनमाधुरीधुरिणभक्तिजातचातका। तत्तन्तवासदहंससंसृता हि कामदाधुनोतु मे मनोमलं कलिंदनंदिनी सदा॥3॥ विहाररसखेदभेदधीरतिरमारुतागता गिरामगोचरे यदिनिरचारुता। प्रवाहसाहचर्यपूतमेदिनीनदीनदाधुनोतु मे...
श्री गंगा अष्टकम् | श्री गंगा अष्टकम
॥ श्रीगंगाष्टकम् ॥ भगवती तव तीरे निर्मात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराध्यामि। सकलकलुषभंगे स्वर्गसोपानसगे द्रवतरतरङ्गे देवी गंगा प्रसीद॥1॥ भगवति भावलीलामौलीमले त्वम्भः कामनानुपरिमानं प्राणिनो ये स्पृशन्ति। अमरनगरनारिचामरग्राहिणीनां विगतकालिकलङकटङकमङके लुथन्ति॥2॥ ब्रह्माण्डं खंडयन्ति हरशिरसि जटावल्लिमुल्लासयन्ति स्वर्लोकादापतन्ति...
श्री गंगा अष्टकम् | श्री गंगा अष्टकम
॥ श्रीगंगाष्टकम् ॥ भगवती तव तीरे निर्मात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराध्यामि। सकलकलुषभंगे स्वर्गसोपानसगे द्रवतरतरङ्गे देवी गंगा प्रसीद॥1॥ भगवति भावलीलामौलीमले त्वम्भः कामनानुपरिमानं प्राणिनो ये स्पृशन्ति। अमरनगरनारिचामरग्राहिणीनां विगतकालिकलङकटङकमङके लुथन्ति॥2॥ ब्रह्माण्डं खंडयन्ति हरशिरसि जटावल्लिमुल्लासयन्ति स्वर्लोकादापतन्ति...
श्रीदुर्गाष्टकम् | श्रीदुर्गाष्टकम्
॥ श्रीदुर्गाष्टकम् ॥ कात्यायनि महामायेखद्गबन्धनुर्धरे। खड्गधारिणी चण्डीदुर्गादेवी नमोऽस्तु ते॥1॥ वसुदेवसुते कलिवासुदेवसहोदरि। वसुन्धराश्रये नन्देदुर्गादेवी नमोऽस्तु ते॥2॥ योगनिद्रे महानिद्रेयोगमाये महेश्वरि। योगसिद्धिकरी शुद्धेदुर्गादेवी नमोऽस्तु ते॥3॥ शङ्खचक्रगदापानेशार्ङ्गज्यायतबाहवे। पीताम्बरहरे धन्येदुर्गादेवी नमोऽस्तु ते॥4॥ ऋग्जुस्सामाथर्वणश्चतुस्सामन्तलोकिनि। ब्रह्मस्वरूपिणी ब्राह्मीदुर्गादेवी...
श्रीदुर्गाष्टकम् | श्रीदुर्गाष्टकम्
॥ श्रीदुर्गाष्टकम् ॥ कात्यायनि महामायेखद्गबन्धनुर्धरे। खड्गधारिणी चण्डीदुर्गादेवी नमोऽस्तु ते॥1॥ वसुदेवसुते कलिवासुदेवसहोदरि। वसुन्धराश्रये नन्देदुर्गादेवी नमोऽस्तु ते॥2॥ योगनिद्रे महानिद्रेयोगमाये महेश्वरि। योगसिद्धिकरी शुद्धेदुर्गादेवी नमोऽस्तु ते॥3॥ शङ्खचक्रगदापानेशार्ङ्गज्यायतबाहवे। पीताम्बरहरे धन्येदुर्गादेवी नमोऽस्तु ते॥4॥ ऋग्जुस्सामाथर्वणश्चतुस्सामन्तलोकिनि। ब्रह्मस्वरूपिणी ब्राह्मीदुर्गादेवी...
श्री भवन्य अष्टकम् | श्री भवानी अष्टकम
॥ श्री भवन्यष्टकम् ॥ न ततो न माता न उर्ण दातान पुत्रो न पुत्री न भृत्यो न भर्ता। न जाय न विद्या न वृत्तिमयमवगतिस्त्वं गतिस्त्वं त्वमेका भवानी॥1॥ भवब्धावपरे महादुःखभिरुःपपात प्रकामि...
श्री भवन्य अष्टकम् | श्री भवानी अष्टकम
॥ श्री भवन्यष्टकम् ॥ न ततो न माता न उर्ण दातान पुत्रो न पुत्री न भृत्यो न भर्ता। न जाय न विद्या न वृत्तिमयमवगतिस्त्वं गतिस्त्वं त्वमेका भवानी॥1॥ भवब्धावपरे महादुःखभिरुःपपात प्रकामि...
सरस्वती अष्टकम् | सरस्वती अष्टकम
॥ श्रीसरस्वती अष्टकम् ॥ ॥ शतानीक उवाच ॥ महामते महाप्रज्ञसर्वशास्त्रविशारद। अक्षिनकर्मबन्धस्तुपुरुषो द्विजसत्तम॥1॥ मरणे यज्जोपेजाप्यं च भावमनुस्मरन्। परं पद्मवाप्नोतितन्मे ब्रूहि महामुने॥2॥ ॥ शौनक उवाच ॥ इदमेव महाराजपृष्टवानस्ते पितामहः। भीष्मं धर्मविद्यां श्रेष्ठं...
सरस्वती अष्टकम् | सरस्वती अष्टकम
॥ श्रीसरस्वती अष्टकम् ॥ ॥ शतानीक उवाच ॥ महामते महाप्रज्ञसर्वशास्त्रविशारद। अक्षिनकर्मबन्धस्तुपुरुषो द्विजसत्तम॥1॥ मरणे यज्जोपेजाप्यं च भावमनुस्मरन्। परं पद्मवाप्नोतितन्मे ब्रूहि महामुने॥2॥ ॥ शौनक उवाच ॥ इदमेव महाराजपृष्टवानस्ते पितामहः। भीष्मं धर्मविद्यां श्रेष्ठं...
महालक्ष्मी अष्टकम | महालक्ष्मी अष्टकम
॥ महालक्ष्म्यष्टकम् ॥ नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते। शङ्क्षचक्रगदाहस्ते महालक्ष्मी नमोऽस्तुते॥1॥ नमस्ते गरुडारूधे कोलासुरभयङ्करि। सर्वपापहरे देवी महालक्ष्मी नमोऽस्तुते॥2॥ सर्वज्ञे सर्ववर्दे सर्वदुष्टभयङ्करि। सर्वदुःखरे देवी महालक्ष्मी नमोऽस्तुते॥3॥ सिद्धिबुद्धिप्रदे देवी भुक्तिमुक्तिप्रदायिनी। मंत्रमूर्ते सदा देवी...
महालक्ष्मी अष्टकम | महालक्ष्मी अष्टकम
॥ महालक्ष्म्यष्टकम् ॥ नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते। शङ्क्षचक्रगदाहस्ते महालक्ष्मी नमोऽस्तुते॥1॥ नमस्ते गरुडारूधे कोलासुरभयङ्करि। सर्वपापहरे देवी महालक्ष्मी नमोऽस्तुते॥2॥ सर्वज्ञे सर्ववर्दे सर्वदुष्टभयङ्करि। सर्वदुःखरे देवी महालक्ष्मी नमोऽस्तुते॥3॥ सिद्धिबुद्धिप्रदे देवी भुक्तिमुक्तिप्रदायिनी। मंत्रमूर्ते सदा देवी...
परशुराम अष्टकम् | श्रीपरशुराम अष्टकम
॥ अथ श्री परशुरामाष्टकम् शुभ्रदेहं सदा क्रोधक्तेक्षणम् भक्तपालं कृपालुं कृपावारिधिम् विप्रवंशवतंसं धनुर्धारिणम् भव्ययज्ञोपवीतं कलाकारम् यस्य हस्ते कुठारं महातीक्ष्णम् रेणुकानन्दनं जामदग्न्यं भजे॥1॥ सौम्यरूपं मनोज्ञं सुरैरवंदितम् जन्मतः ब्रह्मचारिवृते सुस्थिरम् पूर्णतेजस्विनं योगयोगीश्वरम् पापसंतापरोगादिसंहारिणम्...
परशुराम अष्टकम् | श्रीपरशुराम अष्टकम
॥ अथ श्री परशुरामाष्टकम् शुभ्रदेहं सदा क्रोधक्तेक्षणम् भक्तपालं कृपालुं कृपावारिधिम् विप्रवंशवतंसं धनुर्धारिणम् भव्ययज्ञोपवीतं कलाकारम् यस्य हस्ते कुठारं महातीक्ष्णम् रेणुकानन्दनं जामदग्न्यं भजे॥1॥ सौम्यरूपं मनोज्ञं सुरैरवंदितम् जन्मतः ब्रह्मचारिवृते सुस्थिरम् पूर्णतेजस्विनं योगयोगीश्वरम् पापसंतापरोगादिसंहारिणम्...
नृसिंह अष्टकम | श्री नरसिम्हा अष्टकम
॥ अथ श्रीनृसिंहाष्टकम् ॥ सुंदरजामातृमुनेः प्रपद्ये चरणाम्बुजम्। श्रीमद्कालक उत्तम! शशिकोटि-श्रीधर! मनोहर! सटापटल कांट!। पलय कृपालय! भवाम्बुद्धि-नमग्नन्दैत्यवरकाल! नहीं! नर्स!॥1॥ पादकमलावनत् पातकी-जनानान्पातकदवानल! पत्र्तिवेर-केतो!। भावन! परायण! भर्तिहरया मनपाहि कृपायैव महाराज! नर्स!॥2॥ तुङ्गनख-पंक्ति-दलितासुर-वरासृकप-नवकुङकुम-विपक्किल-महोरः। पंडितनिधान-कमलालय...
नृसिंह अष्टकम | श्री नरसिम्हा अष्टकम
॥ अथ श्रीनृसिंहाष्टकम् ॥ सुंदरजामातृमुनेः प्रपद्ये चरणाम्बुजम्। श्रीमद्कालक उत्तम! शशिकोटि-श्रीधर! मनोहर! सटापटल कांट!। पलय कृपालय! भवाम्बुद्धि-नमग्नन्दैत्यवरकाल! नहीं! नर्स!॥1॥ पादकमलावनत् पातकी-जनानान्पातकदवानल! पत्र्तिवेर-केतो!। भावन! परायण! भर्तिहरया मनपाहि कृपायैव महाराज! नर्स!॥2॥ तुङ्गनख-पंक्ति-दलितासुर-वरासृकप-नवकुङकुम-विपक्किल-महोरः। पंडितनिधान-कमलालय...
श्री सूर्य मण्डलाष्टकम् | श्री सूर्य मंडल अष्टकम
॥ श्रीसूर्यमण्डलाष्टकम् ॥ नमः सवित्रे जागेकचक्षुषेगत्प्रसूतिस्थितिनाशहेतवे। त्रयीमयाय त्रिगुणात्मधारिणेविरञ्चिनरायनारायणशंकरात्मने॥1॥ यन्मण्डलं दीप्तिकरं विशालंरत्नप्रभं गतिमानादिरूपम्। दारिद्र्यदुःखक्षायकारणं चपुनातु मां तत्सवितुर्वरेण्यम्॥2॥ यन्नमंडलं देवगणैः सुपूजितंविप्रैः स्तुतं भावनामुक्तिकोविदम्। तं देवदेवं प्रणमामि सूर्यपुनातु मां तत्सवितुर्वरेण्यम्॥3॥ यन्नमंडलं ज्ञानघनं त्वगमयंत्रैलोक्यपूज्यं...
श्री सूर्य मण्डलाष्टकम् | श्री सूर्य मंडल अष्टकम
॥ श्रीसूर्यमण्डलाष्टकम् ॥ नमः सवित्रे जागेकचक्षुषेगत्प्रसूतिस्थितिनाशहेतवे। त्रयीमयाय त्रिगुणात्मधारिणेविरञ्चिनरायनारायणशंकरात्मने॥1॥ यन्मण्डलं दीप्तिकरं विशालंरत्नप्रभं गतिमानादिरूपम्। दारिद्र्यदुःखक्षायकारणं चपुनातु मां तत्सवितुर्वरेण्यम्॥2॥ यन्नमंडलं देवगणैः सुपूजितंविप्रैः स्तुतं भावनामुक्तिकोविदम्। तं देवदेवं प्रणमामि सूर्यपुनातु मां तत्सवितुर्वरेण्यम्॥3॥ यन्नमंडलं ज्ञानघनं त्वगमयंत्रैलोक्यपूज्यं...
श्री सूर्याष्टकम् | श्री सूर्य अष्टकम
॥ सूर्याष्टकम् ॥ आदिदेव नमस्तुभ्यंप्रसीद मम भास्कर। दिवाकर नमस्तुभ्यंप्रभाकर नमोऽस्तुते॥1॥ सप्तेश्वरथमरूढंप्रचण्डं कश्यपात्मजम्। श्वेतपद्मधरं देवं तंसूर्यं प्राणमाम्यहम्॥2॥ लोहितं रथमारूढं सर्वलोकपितामहम्। महापापहरं देवं तंसूर्यं प्राणमाम्यहम्॥3॥ त्रिगुण्यं च महशूरन्ब्रह्मविष्णुमहेश्वरम्। महापापहरं देवं तंसूर्यं प्राणमाम्यहम्॥4॥...
श्री सूर्याष्टकम् | श्री सूर्य अष्टकम
॥ सूर्याष्टकम् ॥ आदिदेव नमस्तुभ्यंप्रसीद मम भास्कर। दिवाकर नमस्तुभ्यंप्रभाकर नमोऽस्तुते॥1॥ सप्तेश्वरथमरूढंप्रचण्डं कश्यपात्मजम्। श्वेतपद्मधरं देवं तंसूर्यं प्राणमाम्यहम्॥2॥ लोहितं रथमारूढं सर्वलोकपितामहम्। महापापहरं देवं तंसूर्यं प्राणमाम्यहम्॥3॥ त्रिगुण्यं च महशूरन्ब्रह्मविष्णुमहेश्वरम्। महापापहरं देवं तंसूर्यं प्राणमाम्यहम्॥4॥...
हनुमान अष्टक | संकट मोचन हनुमान अष्टकम
॥ संकट मोचन हनुमानाष्टक ॥ ॥ मत्तगयन्द छन्द ॥ बाल समय रवि भक्षी लियोतब तीनहुँ लोक भयो अँधियारो। ताहि सों त्रास भयो जग कोयह संकट काहु सों जात न तारो।...
हनुमान अष्टक | संकट मोचन हनुमान अष्टकम
॥ संकट मोचन हनुमानाष्टक ॥ ॥ मत्तगयन्द छन्द ॥ बाल समय रवि भक्षी लियोतब तीनहुँ लोक भयो अँधियारो। ताहि सों त्रास भयो जग कोयह संकट काहु सों जात न तारो।...
श्री राम प्रेमाष्टकम् | श्री राम प्रेम अष्टकम
॥ श्रीरामप्रेमाष्टकम् ॥ श्यामाम्बुदाभमरविन्दविशालनेत्रंबंधूकपुष्पसदृशाधरपाणिपादम्। सीतासहायमुदितं धृतचापबाणरामं नमामि शिरसा राणीयवेशम्॥1॥ पतुजलधरधीरध्वनमादाय चापम्पवनदमनमेकं बाणमाकृष्य तुनात्। अभयवचनाद सानुजः सर्वतो मेरणहतदनुजेन्द्रो रामचन्द्रः सहायः॥2॥ दशहराकुलदीपोऽमेयबाहुपतोदशवदंसकोपः कलिताशेषपापः। कृतसुररिपुतपो नन्दितानेक्भूपोविगततिमिरपङको रामचन्द्रः सहायः॥3॥ कुवलयदलनीलः कामितार्थप्रदो मेकृतमुनिजनरक्ष रक्षमे काहंता।...
श्री राम प्रेमाष्टकम् | श्री राम प्रेम अष्टकम
॥ श्रीरामप्रेमाष्टकम् ॥ श्यामाम्बुदाभमरविन्दविशालनेत्रंबंधूकपुष्पसदृशाधरपाणिपादम्। सीतासहायमुदितं धृतचापबाणरामं नमामि शिरसा राणीयवेशम्॥1॥ पतुजलधरधीरध्वनमादाय चापम्पवनदमनमेकं बाणमाकृष्य तुनात्। अभयवचनाद सानुजः सर्वतो मेरणहतदनुजेन्द्रो रामचन्द्रः सहायः॥2॥ दशहराकुलदीपोऽमेयबाहुपतोदशवदंसकोपः कलिताशेषपापः। कृतसुररिपुतपो नन्दितानेक्भूपोविगततिमिरपङको रामचन्द्रः सहायः॥3॥ कुवलयदलनीलः कामितार्थप्रदो मेकृतमुनिजनरक्ष रक्षमे काहंता।...
श्री राम चन्द्र अष्टकम् | श्री राम चन्द्र अष्टकम
॥ श्रीरामचन्द्राष्टकम् ॥ चिदाकारो धातापरमसुखदः पवित्र- तनुर्मुनीन्द्रैर्यो-गीन्द्रैर्यतिपतिसुरेन्द्रैरहनुम्ता। सदा सेव्यः पूर्णोकान्तन्याङ्गाः सुरगुरु रामनाथो रामो रामतुम चित्ते तु सततम्॥1॥ मुकुंदो गोविंदोनेकतनयालालितपदः पदं प्राप्तयस्याधामकुलभव चापि शबरी। गिरतीतोऽगमयोविमलधिशानैर्वेदवचसा रामनाथो रामो रामतुमं चित्ते तु सततम्॥2॥...
श्री राम चन्द्र अष्टकम् | श्री राम चन्द्र अष्टकम
॥ श्रीरामचन्द्राष्टकम् ॥ चिदाकारो धातापरमसुखदः पवित्र- तनुर्मुनीन्द्रैर्यो-गीन्द्रैर्यतिपतिसुरेन्द्रैरहनुम्ता। सदा सेव्यः पूर्णोकान्तन्याङ्गाः सुरगुरु रामनाथो रामो रामतुम चित्ते तु सततम्॥1॥ मुकुंदो गोविंदोनेकतनयालालितपदः पदं प्राप्तयस्याधामकुलभव चापि शबरी। गिरतीतोऽगमयोविमलधिशानैर्वेदवचसा रामनाथो रामो रामतुमं चित्ते तु सततम्॥2॥...
श्री राम अष्टकम् | श्री राम अष्टकम
॥ श्रीरामाष्टकम् ॥ कृतार्त्देववन्दनन्दिनेशवंशनन्दनम्। सुशोभिभालचंदनमामि राममीश्वरम्॥1॥ मुनिन्द्रयज्ञकारकंशिलाविपत्तिहारकम्। महाधनुरविदरकन्नमामि राममीश्वरम्॥2॥ स्वत्वात्वक्यकारिणन्तपोवने विहारिणम्। करे सुचापधारिन्नमामि राममीश्वरम्॥3॥ कुरङ्गमुक्तसायकंजटायुमोक्षदायकम्। प्रविद्धाकेशनायकन्नमामि राममीश्वरम्॥4॥ प्लवङ्गसङ्गसम्मतिन्निबद्धनिम्नागपतिम्। दशास्यवंशसङ्क्षतिन्नमामि राममीश्वरम्॥5॥ विदिनदेवहर्षण्कपिप्सितार्थवर्षम्। स्वबन्धुशोककर्षणनमामि राममीश्वरम्॥6॥ गतारिराज्यरक्षणंप्रजाजनार्तिभक्षणम्। कृतस्तमोहलक्षणनमामि राममीश्वरम्॥7॥ हृतखिलाचलाभरंस्वधामनीतनगरम्। जगत्तमोदिवाकरणमामि राममीश्वरम्॥8॥ इदं...
श्री राम अष्टकम् | श्री राम अष्टकम
॥ श्रीरामाष्टकम् ॥ कृतार्त्देववन्दनन्दिनेशवंशनन्दनम्। सुशोभिभालचंदनमामि राममीश्वरम्॥1॥ मुनिन्द्रयज्ञकारकंशिलाविपत्तिहारकम्। महाधनुरविदरकन्नमामि राममीश्वरम्॥2॥ स्वत्वात्वक्यकारिणन्तपोवने विहारिणम्। करे सुचापधारिन्नमामि राममीश्वरम्॥3॥ कुरङ्गमुक्तसायकंजटायुमोक्षदायकम्। प्रविद्धाकेशनायकन्नमामि राममीश्वरम्॥4॥ प्लवङ्गसङ्गसम्मतिन्निबद्धनिम्नागपतिम्। दशास्यवंशसङ्क्षतिन्नमामि राममीश्वरम्॥5॥ विदिनदेवहर्षण्कपिप्सितार्थवर्षम्। स्वबन्धुशोककर्षणनमामि राममीश्वरम्॥6॥ गतारिराज्यरक्षणंप्रजाजनार्तिभक्षणम्। कृतस्तमोहलक्षणनमामि राममीश्वरम्॥7॥ हृतखिलाचलाभरंस्वधामनीतनगरम्। जगत्तमोदिवाकरणमामि राममीश्वरम्॥8॥ इदं...
श्री लक्ष्मीनारायण अष्टकम् | श्री लक्ष्मी नाराय...
॥ श्री लक्ष्मीनारायणाष्टकम् ॥ अर्तानां दुःखशमने मित्रं प्रभुमव्ययम्। अशेषजगदाधारं लक्ष्मीनारायणं भजे॥1॥ अपारकरुणामबोधिं आपदबंधवमच्युतम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥2॥ भक्तानां वत्सलं भक्तिगम्यं सर्वगुणकारम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥3॥ सुहृदं सर्वभूतानां सर्वलक्षणसंयुतम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥4॥ चिदचित्सर्वजंतुनां...
श्री लक्ष्मीनारायण अष्टकम् | श्री लक्ष्मी नाराय...
॥ श्री लक्ष्मीनारायणाष्टकम् ॥ अर्तानां दुःखशमने मित्रं प्रभुमव्ययम्। अशेषजगदाधारं लक्ष्मीनारायणं भजे॥1॥ अपारकरुणामबोधिं आपदबंधवमच्युतम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥2॥ भक्तानां वत्सलं भक्तिगम्यं सर्वगुणकारम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥3॥ सुहृदं सर्वभूतानां सर्वलक्षणसंयुतम्। अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥4॥ चिदचित्सर्वजंतुनां...
श्री विष्णुनामाष्टकम् | श्री विष्णु नमष्टकम्
॥ श्रीविष्णुनामाष्टकम् ॥ ॥ श्री गणेशाय नमः ॥ अच्युतं केशवं विष्णुहरिं सत्यं जनार्दनम्। हंसं नारायणं चैवमेतन्नमष्टकं पठेत्॥1॥ त्रिसंध्यं यः पत्थेनित्यंदरिद्र्यं तस्य नश्यति। शत्रुसैन्यं क्षयं यतिदुःस्वप्नः सुखदो भवेत्॥2॥ गंगायां मरणं चैवदृधा...
श्री विष्णुनामाष्टकम् | श्री विष्णु नमष्टकम्
॥ श्रीविष्णुनामाष्टकम् ॥ ॥ श्री गणेशाय नमः ॥ अच्युतं केशवं विष्णुहरिं सत्यं जनार्दनम्। हंसं नारायणं चैवमेतन्नमष्टकं पठेत्॥1॥ त्रिसंध्यं यः पत्थेनित्यंदरिद्र्यं तस्य नश्यति। शत्रुसैन्यं क्षयं यतिदुःस्वप्नः सुखदो भवेत्॥2॥ गंगायां मरणं चैवदृधा...
श्री हरि शरणाष्टकम् | श्री हरि शरणाष्टकम्
॥ श्री हरि शरणाष्टकम् ॥ ध्येयं वदन्ति शिवमेव हि केचिदन्येशक्तिं गणेशमापेरे तु दिवाकरं वै। रूपैस्तु तैरपि विभासि यस्त्वमेवत्समात्त्वमेव शरणं मम दीनबंधो॥1॥ नो सोदरो न जनको जननी न ज्यैनिवात्मजो न च...
श्री हरि शरणाष्टकम् | श्री हरि शरणाष्टकम्
॥ श्री हरि शरणाष्टकम् ॥ ध्येयं वदन्ति शिवमेव हि केचिदन्येशक्तिं गणेशमापेरे तु दिवाकरं वै। रूपैस्तु तैरपि विभासि यस्त्वमेवत्समात्त्वमेव शरणं मम दीनबंधो॥1॥ नो सोदरो न जनको जननी न ज्यैनिवात्मजो न च...
नारायणाष्टकम् | श्री नारायण अष्टकम
॥ श्री नारायणाष्टकम् ॥ वात्सल्यदभयप्रदत्त-समयादृतिनिर्वापना- दौदार्याद्घशोषनाद-गणितश्रेयःपादप्रापनात्। सेव्यः श्रीपतिरेक धातुगतामेतेऽभवनसाक्षिणः प्रह्लादश्च विभीषणश्चक्रिरात् पंचाचल्याहल्य ध्रुवः॥1॥ प्रह्लादस्ति यदिश्वरो वधरिः सर्वत्र मे दर्शनय स्तम्भे चैवमितिब्रुवन्तमसुरं तत्राविरासीद्ध्रिः। वक्षस्तस्य विद्यान्निजन-खैरवत्सल्यमापाद- यन्नार्तत्राणपरायणः सभगवान्नारायणो मे गतिः॥2॥ श्रीरामत्र विभीषनोऽयमन्घोरक्षोभयदगतः...
नारायणाष्टकम् | श्री नारायण अष्टकम
॥ श्री नारायणाष्टकम् ॥ वात्सल्यदभयप्रदत्त-समयादृतिनिर्वापना- दौदार्याद्घशोषनाद-गणितश्रेयःपादप्रापनात्। सेव्यः श्रीपतिरेक धातुगतामेतेऽभवनसाक्षिणः प्रह्लादश्च विभीषणश्चक्रिरात् पंचाचल्याहल्य ध्रुवः॥1॥ प्रह्लादस्ति यदिश्वरो वधरिः सर्वत्र मे दर्शनय स्तम्भे चैवमितिब्रुवन्तमसुरं तत्राविरासीद्ध्रिः। वक्षस्तस्य विद्यान्निजन-खैरवत्सल्यमापाद- यन्नार्तत्राणपरायणः सभगवान्नारायणो मे गतिः॥2॥ श्रीरामत्र विभीषनोऽयमन्घोरक्षोभयदगतः...
कमलापत्यष्टकम् | श्री कमलापति अष्टकम
॥ श्री कमलापत्यष्टकम् ॥ भुजगतल्पगतं घनसुन्दरगुरूद्वहनमम्बुजलोचनम्। नलिनचक्रगदाकर्मव्ययम्भजत् रे मनुजाः कमलापतिम्॥1॥ एलिकुलासितकोमलकुन्तलंविमलपीतदुकूलमनोहरम्। जलधिजाङ्कितवामक्लेवरंभजत् रे मनुजाः कमलापतिम्॥2॥ किमु जपैश्च तपोभिरुताध्वरायर्पीकिमुत्तमतीर्थनिशेवनैः। किमुत् शास्त्रकदंबविलोकनैर्भजत्रे मनुजाः कमलापतिम्॥3॥ मनुजदेहमिमं भुवि दुर्लभंसमधिगम्य सुरैरपि वाञ्चितम्। विषयलम्पत्तमपहाय वैभजत् रे...
कमलापत्यष्टकम् | श्री कमलापति अष्टकम
॥ श्री कमलापत्यष्टकम् ॥ भुजगतल्पगतं घनसुन्दरगुरूद्वहनमम्बुजलोचनम्। नलिनचक्रगदाकर्मव्ययम्भजत् रे मनुजाः कमलापतिम्॥1॥ एलिकुलासितकोमलकुन्तलंविमलपीतदुकूलमनोहरम्। जलधिजाङ्कितवामक्लेवरंभजत् रे मनुजाः कमलापतिम्॥2॥ किमु जपैश्च तपोभिरुताध्वरायर्पीकिमुत्तमतीर्थनिशेवनैः। किमुत् शास्त्रकदंबविलोकनैर्भजत्रे मनुजाः कमलापतिम्॥3॥ मनुजदेहमिमं भुवि दुर्लभंसमधिगम्य सुरैरपि वाञ्चितम्। विषयलम्पत्तमपहाय वैभजत् रे...
दीनबन्ध्वष्टकम् | श्री दीनबंधु अष्टकम
॥ श्री दीनबन्ध्वष्टकम् ॥ यस्मादिदं जगदुदेति चतुर्मुखाद्यन्यास्मिन्नवस्थितमशेषेषमूले। यत्रोपायति विलयं च सर्वमन्तेदृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥1॥ चक्रं सहस्रकरचारु करविंदेगुरवि गदा दरवरश्च विभाति यस्य। पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो।दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥2॥ येनोद्धृता वसुमति सलिले...
दीनबन्ध्वष्टकम् | श्री दीनबंधु अष्टकम
॥ श्री दीनबन्ध्वष्टकम् ॥ यस्मादिदं जगदुदेति चतुर्मुखाद्यन्यास्मिन्नवस्थितमशेषेषमूले। यत्रोपायति विलयं च सर्वमन्तेदृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥1॥ चक्रं सहस्रकरचारु करविंदेगुरवि गदा दरवरश्च विभाति यस्य। पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो।दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥2॥ येनोद्धृता वसुमति सलिले...
शिव रामाष्टकम | शिव रामाष्टकम्
॥ श्री शिवरामाष्टकस्तोत्रम् ॥ शिवहरे शिवराम सखे प्रभो, त्रिविधताप-निवारण हे विभो। अज जनेश्वर यादव पाहि मां, शिव हरे विजयं कुरु मे वरम्॥1॥ कमल लोचन राम दयानिधि, हर गुरो गजरक्षक गोपते।...
शिव रामाष्टकम | शिव रामाष्टकम्
॥ श्री शिवरामाष्टकस्तोत्रम् ॥ शिवहरे शिवराम सखे प्रभो, त्रिविधताप-निवारण हे विभो। अज जनेश्वर यादव पाहि मां, शिव हरे विजयं कुरु मे वरम्॥1॥ कमल लोचन राम दयानिधि, हर गुरो गजरक्षक गोपते।...
श्री लिंगाष्टकम् | श्री लिंगाष्टकम्
॥ श्री लिंगाष्टकम् ॥ ब्रह्ममुरारिसुरार्चितलिङ्गनिर्मलभासितशोभितलिङ्गम। जन्मजदुःखविनाशकलिङ्गन्तत् प्रणमामि सदाशिवलिङ्गम्॥1॥ देवमुनिप्रवरार्चितलिङ्गं कामदहम्क्रुणाकर लिंगम्। रावणादर्पविनाशनलिगन्तत् प्रणमामि सदाशिव लिंगम्॥2॥ सर्वसुगन्धिसुलेपितलिङ्गंबुद्धिविवर्धनकरणलिङ्गम्। सिद्धसूरासुरवन्दितलिङ्गन्तत् प्रणमामि सदाशिव लिंगम्॥3॥ कनकमहामणिभूषितलिङ्गंफनिपतिवेष्टित शोभित लिंगम्। दक्षसुयज्ञविनाशन लिंगान्तत् प्रणमामि सदाशिव लिंगम्॥4॥ कुङ्कुमचंदनलेपिटलिङगम्पङकझारसुशोभितलिङ्गम। संच्चितपापविनाशनलिङ्गन्तत्...
श्री लिंगाष्टकम् | श्री लिंगाष्टकम्
॥ श्री लिंगाष्टकम् ॥ ब्रह्ममुरारिसुरार्चितलिङ्गनिर्मलभासितशोभितलिङ्गम। जन्मजदुःखविनाशकलिङ्गन्तत् प्रणमामि सदाशिवलिङ्गम्॥1॥ देवमुनिप्रवरार्चितलिङ्गं कामदहम्क्रुणाकर लिंगम्। रावणादर्पविनाशनलिगन्तत् प्रणमामि सदाशिव लिंगम्॥2॥ सर्वसुगन्धिसुलेपितलिङ्गंबुद्धिविवर्धनकरणलिङ्गम्। सिद्धसूरासुरवन्दितलिङ्गन्तत् प्रणमामि सदाशिव लिंगम्॥3॥ कनकमहामणिभूषितलिङ्गंफनिपतिवेष्टित शोभित लिंगम्। दक्षसुयज्ञविनाशन लिंगान्तत् प्रणमामि सदाशिव लिंगम्॥4॥ कुङ्कुमचंदनलेपिटलिङगम्पङकझारसुशोभितलिङ्गम। संच्चितपापविनाशनलिङ्गन्तत्...
संग्रह
-
रत्न शामिल हैं
रुद्रग्राम के साथ ऑनलाइन प्रमाणित रत्नों की जीवंत दुनिया की खोज करें।...