Statue of Lord Shiva depicted in traditional attire, representing the Shiva Ramashtakam with a serene expression

शिव रामाष्टकम | शिव रामाष्टकम्

॥ श्री शिवरामाष्टकस्तोत्रम् ॥

शिवहरे शिवराम सखे प्रभो, त्रिविधताप-निवारण हे विभो।
अज जनेश्वर यादव पाहि मां, शिव हरे विजयं कुरु मे वरम्॥1॥

कमल लोचन राम दयानिधि, हर गुरो गजरक्षक गोपते।
शिवतनो भव शंकर पाहिमां, शिव विजयं कुरु मे वरम्॥2॥

स्वजनरंजन मंगलमंदिर,भजति तं पुरुषं परं पदम्।
भवति तस्य सुखं परमद्भूतं, शिवहरे विजयं कुरु मे वरम्॥3॥

जय युधिर-वल्लभ भूपते,जय जयर्जित-पुण्यपयोनिधे।
जय कृपामय कृष्ण नमोऽस्तुते, शिव हरे विजयं कुरु मे वरम्॥4॥

भवविमोचन माधव मापते,सुकविमानस हंस शिवरात्रि।
जनक जरत माधव रक्षमां, शिव हरे विजयं कुरु मे वरम्॥5॥

अवनि-मंडल-मङ्गल मापते,जल्द सुन्दर राम रमापते।
निगम-कीर्ति-गुणार्णव गोपते, शिव हरे विजयं कुरु मे वरम्॥6॥

पतित-पावन-नाममयी लता,तव यशो विमलं परिगीयते।
तदपि माधव मां किमुपेक्षसे, शिव हरे विजयं कुरु मे वरम्॥7॥

अमर तापेर देव रमापते,विनयस्तव नाम धनोपमम्।
मयि कथं करुणार्णव जायते, शिव हरे विजयं कुरु मे वरम्॥8॥

हनुमतः प्रिय चाप कर प्रभो,सुरसरिद्-धृतशेखर हे गुरो।
मम विभो किमु विस्मरणं कृतं, शिव विजयं कुरु मे वरम्॥9॥

नरति हरे परमं जन सुन्दरं,पाठति यः शिवरामकृतस्तवम्।
विशति राम-राम चरणाम्बुजे, शिव हरे विजयं कुरु मे वरम्॥10॥

प्रातरुथाय यो भक्त्या पाठेकाग्रमानसः।
विजयो जायते तस्य विष्णु सन्निध्यमाप्नुयात्॥11॥

॥ इति श्रीरामानन्दस्वामीना विरचितं श्रीशिवरामाष्टकं सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं