Goddess Ganga depicted in a serene landscape holding a lotus and pot, symbolizing Shri Ganga Ashtakam

श्री गंगा अष्टकम् | श्री गंगा अष्टकम

॥ श्रीगंगाष्टकम् ॥

भगवती तव तीरे निर्मात्राशनोऽहं
विगतविषयतृष्णः कृष्णमाराध्यामि।
सकलकलुषभंगे स्वर्गसोपानसगे
द्रवतरतरङ्गे देवी गंगा प्रसीद॥1॥

भगवति भावलीलामौलीमले त्वम्भः
कामनानुपरिमानं प्राणिनो ये स्पृशन्ति।
अमरनगरनारिचामरग्राहिणीनां
विगतकालिकलङकटङकमङके लुथन्ति॥2॥

ब्रह्माण्डं खंडयन्ति हरशिरसि जटावल्लिमुल्लासयन्ति
स्वर्लोकादापतन्ति कनकगिरिगुहागण्डशैलात्संगति।
क्षोणिपृष्ठे लुठन्ति दुरितचयाचमुनिर्भरं भर्त्सयन्ति
पथोधिं पुरयन्ति सुरनगरसरितपावनि नः पुनातु॥3॥

मज्जन्मातङ्गकुंभच्युतम्दमदमिरमोदमतलजलान्
स्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम्।
संप्रातर्मुनीनां कुशकुसुमचयैश्चनतीरस्थनीरं
पयन्नो गाङ्गमंभः करिकलभकराक्रान्तरंहस्त्रङ्गम्॥4॥

आदावादीपितामहस्य नियमव्यापारपात्रे जलं
विलक्षणपन्नगाशायिनो भगवतः पादोदकं पावनम्।
भूयः शम्भुताविभूषणमणिर्जह्नोर्महर्षेरियं
कन्या कल्माशनाशिनी भगवती भागीरथी दृश्यते॥5॥

शैलेन्द्रादवतारिणी निज्जले मज्जज्जनोत्तारिणी
पारावारविहारिणी भवभयश्रेणिसमुत्ससारिणी।
शेषाहेरनुकारिणी हरशिरोवल्लिदलाकारिणी
काशीप्रांतविहारिणी विजयते गंगा मनोहारिणी॥6॥

कुतो विचिरविचिस्तव यदि गता लोचनपथं
त्वमापिता पीताम्बरपुरनिवासं वितरसि।
त्वदुत्सङ्गे गाङ्गे पत्नी यदि कायस्तनुभृतं
तदा मातः शात्कृत्वापादलाभोऽप्यतिलघुः॥7॥

गंगे त्रैलोक्यसारे सकलसुरवधूउतविस्तरन्तोये
पूर्णब्रह्मस्वरूपे हरिचरणारजोहारिणि स्वर्गमार्गे।
प्रायश्चित्तं यदि स्यात्तव जलकनिका ब्रह्महत्यादीपे
कस्त्वां स्तोतुं समर्थस्त्रिजगद्घरे देवी गंगे प्रसीद॥8॥

मातर्जह्नवि शम्भुसङ्गवलिते मौलौ निधायांजलिं
त्वत्तितेरे वपुशोऽवासनसमये नारायणाङ्घृद्वयम्।
सानन्दं स्मरतो भविष्यति मम प्राणप्रयानोत्सवे
भूयाद्भक्तिरविच्युताहरिहरद्वैतात्मिका शाश्वती॥9॥

गंगाष्टकमिदं पुण्यं यः पत्थेत्प्रयतो नरः।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति॥10॥

॥ इति श्रीशंकराचार्यविरचितं श्रीगंगाष्टकं सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं