अष्टकम संग्रह

Aerial view of a large statue of Lord Shiva overlooking the sea, representing Shri Vishvanath Ashtakam

श्री विश्वनाथ अष्टकम् | श्री विश्वनाथ अष्टकम

॥ श्रीविश्वनाथाष्टकम् ॥ गंगातरङगरमणीयजटाकलापंगौरीनिरंतरविभूषितवामभागम् नारायणप्रियमनङगमदापहारंवाराणसीपुरपतिं भजनाथम्॥1॥ वाचमगोचरमनेक्गुणस्वरूपंवागीषविष्णुसुरसेवितपादपीठम्। वामेन विग्रहवेरेण कलत्रवन्तंवाराणसीपुरपतिं भजनाथम्॥2॥ भूताधिपं भुजग्भूषणभूषिताङ्गंव्याघ्राजीनाम्बरधरं जटिलं त्रिनेत्रम्। पाशाङकुशाभयवरप्रदशूलपाणिनवाराणसीपुरपतिं भजननाथम्॥3॥ शीतांशुशोभितकिरीटविमानंभालेक्षणनलविशोषितपञ्चबाणम्। नागाधिप्रचितभासुरकर्णपूरनवाराणसीपुरपतिं भजनाथम्॥4॥ पञ्चाननं दुरितमत्तमत्ङ्गजनानागान्तकं दनुजपुङ्गवपन्नगानाम्। दावानालं मरणशोकजरातवीनांवाराणसीपुरपतिं भजनाथम्॥5॥ तेजोमयं सगुणनिर्गुणमद्वितीय-मानन्दकंदमपराजितमप्रमेयम्। नागनामिकं सकलनिष्कलमात्मरूपंवाराणसीपुरपतिं...

श्री विश्वनाथ अष्टकम् | श्री विश्वनाथ अष्टकम

॥ श्रीविश्वनाथाष्टकम् ॥ गंगातरङगरमणीयजटाकलापंगौरीनिरंतरविभूषितवामभागम् नारायणप्रियमनङगमदापहारंवाराणसीपुरपतिं भजनाथम्॥1॥ वाचमगोचरमनेक्गुणस्वरूपंवागीषविष्णुसुरसेवितपादपीठम्। वामेन विग्रहवेरेण कलत्रवन्तंवाराणसीपुरपतिं भजनाथम्॥2॥ भूताधिपं भुजग्भूषणभूषिताङ्गंव्याघ्राजीनाम्बरधरं जटिलं त्रिनेत्रम्। पाशाङकुशाभयवरप्रदशूलपाणिनवाराणसीपुरपतिं भजननाथम्॥3॥ शीतांशुशोभितकिरीटविमानंभालेक्षणनलविशोषितपञ्चबाणम्। नागाधिप्रचितभासुरकर्णपूरनवाराणसीपुरपतिं भजनाथम्॥4॥ पञ्चाननं दुरितमत्तमत्ङ्गजनानागान्तकं दनुजपुङ्गवपन्नगानाम्। दावानालं मरणशोकजरातवीनांवाराणसीपुरपतिं भजनाथम्॥5॥ तेजोमयं सगुणनिर्गुणमद्वितीय-मानन्दकंदमपराजितमप्रमेयम्। नागनामिकं सकलनिष्कलमात्मरूपंवाराणसीपुरपतिं...

Majestic statue of Lord Shiva, symbolizing tranquility, representing Shri Gaurisha Ashtakam in serene surroundings

श्री गौरीशाष्टकम | श्री गौरीश अष्टकम

॥ श्री गौरीशाष्टकम् ॥ भज गौरीशं भज गौरीशं गौरीशं भज मंदमते। जल्भवदुस्तरजलधिसुतरनन्धयेयं चित्ते शिवहर्षचरणम्। अन्योपायं न हि न हि सत्यंगेयं शंकर शंकर नित्यम्। भज गौरीशं भज गौरीशं गौरीशं भज मंदमते॥1॥...

श्री गौरीशाष्टकम | श्री गौरीश अष्टकम

॥ श्री गौरीशाष्टकम् ॥ भज गौरीशं भज गौरीशं गौरीशं भज मंदमते। जल्भवदुस्तरजलधिसुतरनन्धयेयं चित्ते शिवहर्षचरणम्। अन्योपायं न हि न हि सत्यंगेयं शंकर शंकर नित्यम्। भज गौरीशं भज गौरीशं गौरीशं भज मंदमते॥1॥...

Statue of Lord Shiva, representing the Shri Rudrashtakam with intricate details and serene surroundings

श्री रुद्राष्टकम | श्री रुद्राष्टकम्

॥ श्रीरुद्राष्टकम् ॥ नमामिषमीशाननिर्वाणरूपं विभुन्व्यापकं ब्रह्मवेदस्वरूपम्। निजं निर्गुणं निर्विकल्पन्निरिहं चिदाकाशमाकाश्वसं भजेऽहम्॥1॥ निराकारमोङकारमूलं तुरीयन्गिराघ्नगोतीतमीशं बरम। करालं महाकालकालं कृपालंगुणनगरसंसारपारं नतोऽहम्॥2॥ तुषाराद्रिसङकाशगौरं गभीरंमनोभूतकोटिप्रभाश्रीशरीरम्। स्फुर्नमौलिक्लोलिनी चारुग्ङगालसद्भालबालेन्दुकन्थे भुजङ्गा॥3॥ चलत्कुण्डलं ब्रूसुनेत्रं विशालंप्रसन्नं नीलकण्ठं भगवानम्। मृगागाश्चर्माम्बरं मुंडमालं...

श्री रुद्राष्टकम | श्री रुद्राष्टकम्

॥ श्रीरुद्राष्टकम् ॥ नमामिषमीशाननिर्वाणरूपं विभुन्व्यापकं ब्रह्मवेदस्वरूपम्। निजं निर्गुणं निर्विकल्पन्निरिहं चिदाकाशमाकाश्वसं भजेऽहम्॥1॥ निराकारमोङकारमूलं तुरीयन्गिराघ्नगोतीतमीशं बरम। करालं महाकालकालं कृपालंगुणनगरसंसारपारं नतोऽहम्॥2॥ तुषाराद्रिसङकाशगौरं गभीरंमनोभूतकोटिप्रभाश्रीशरीरम्। स्फुर्नमौलिक्लोलिनी चारुग्ङगालसद्भालबालेन्दुकन्थे भुजङ्गा॥3॥ चलत्कुण्डलं ब्रूसुनेत्रं विशालंप्रसन्नं नीलकण्ठं भगवानम्। मृगागाश्चर्माम्बरं मुंडमालं...

Close-up of a majestic Shiva statue featuring a serpent, representing Shiva Ashtakam devotion

शिव अष्टकम | शिव अष्टकम

॥ अथ श्री शिवाष्टकम् ॥ प्रभुं प्राणनाथं विभुं विश्वनाथंजगन्नाथ नाथं सदानंद भजम्। भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शंकरं शम्भु मशानमिदे॥1॥ गले रुण्डमालं तनौ सर्पजालंमहाकाल कालं गणेशादि पालम्। जजुत गङ्गकटङ्गै रविशालं, शिवं...

शिव अष्टकम | शिव अष्टकम

॥ अथ श्री शिवाष्टकम् ॥ प्रभुं प्राणनाथं विभुं विश्वनाथंजगन्नाथ नाथं सदानंद भजम्। भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शंकरं शम्भु मशानमिदे॥1॥ गले रुण्डमालं तनौ सर्पजालंमहाकाल कालं गणेशादि पालम्। जजुत गङ्गकटङ्गै रविशालं, शिवं...

Artistic depiction of Lord Shiva with Devi Parvati highlighting Shankaracharya Krit Shiva Ashtakam theme

पुत्र कृत शिवाष्टकम् | शंकराचार्य कृत शिव अष्टकं

॥ शिवाष्टकम् ॥ तस्मै नमः परमकारणकाराय दीप्तोज्ज्वलज्ज्वलितपिङगललोचनाय। नागेन्द्रहारकृतकुण्डलभूषणाय ब्रह्मेन्द्रविष्णुवरदाय नमः शिवाय॥1॥ श्रीमत्प्रसन्नश्शिप्पनघ्भूषणाय शैलेन्द्रजावदनचुम्बितलोचनाय। कैलासमन्दरमहेन्द्रनिकेतनाय लोकत्रयार्तिहरणाय नमः शिवाय॥2॥ पद्मावदात्मणिकुण्डलगोवृषय कृष्णागुरुप्रचुरचंदनचर्चिताय। भस्मानुशाक्तविकचोत्पलमल्लिकाय नीलेब्जकण्ठसदृशाय नमः शिवाय॥3॥ लम्बात्सपिङगलजटामुकुटोत्कटाय दंस्त्रकरालविकोत्कटभैरवाय। व्याघ्रजिनाम्बरधराय मनोहराय त्रैलोक्यनाथनमिताय नमः शिवाय॥4॥...

पुत्र कृत शिवाष्टकम् | शंकराचार्य कृत शिव अष्टकं

॥ शिवाष्टकम् ॥ तस्मै नमः परमकारणकाराय दीप्तोज्ज्वलज्ज्वलितपिङगललोचनाय। नागेन्द्रहारकृतकुण्डलभूषणाय ब्रह्मेन्द्रविष्णुवरदाय नमः शिवाय॥1॥ श्रीमत्प्रसन्नश्शिप्पनघ्भूषणाय शैलेन्द्रजावदनचुम्बितलोचनाय। कैलासमन्दरमहेन्द्रनिकेतनाय लोकत्रयार्तिहरणाय नमः शिवाय॥2॥ पद्मावदात्मणिकुण्डलगोवृषय कृष्णागुरुप्रचुरचंदनचर्चिताय। भस्मानुशाक्तविकचोत्पलमल्लिकाय नीलेब्जकण्ठसदृशाय नमः शिवाय॥3॥ लम्बात्सपिङगलजटामुकुटोत्कटाय दंस्त्रकरालविकोत्कटभैरवाय। व्याघ्रजिनाम्बरधराय मनोहराय त्रैलोक्यनाथनमिताय नमः शिवाय॥4॥...

Shri Achyuta Ashtakam depiction featuring Lord Krishna with flute and serene nature background

श्री अच्युताष्टकम् | श्री अच्युत अष्टकम

॥ अच्युताष्टकम् ॥ अच्युतं केशवं रामनारायणकृष्णदामोदरं वासुदेवं हरिम्। श्रीधरं माधवं गोपिकावल्लभंजनकीनायकं रामचन्द्रं भजे॥1॥ अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधाराधितम्। इंदिरामन्दिरं चेतसा सुन्दरदेवकीनन्दनं नन्दजं सन्दधे॥2॥ विष्णुवे जिष्णवे शखिने चक्रिनेरुक्मिनारागिने जानकीजानये। वल्लवीवल्लभायार्चितायतात्मनेकांससविध्वंसिने...

श्री अच्युताष्टकम् | श्री अच्युत अष्टकम

॥ अच्युताष्टकम् ॥ अच्युतं केशवं रामनारायणकृष्णदामोदरं वासुदेवं हरिम्। श्रीधरं माधवं गोपिकावल्लभंजनकीनायकं रामचन्द्रं भजे॥1॥ अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधाराधितम्। इंदिरामन्दिरं चेतसा सुन्दरदेवकीनन्दनं नन्दजं सन्दधे॥2॥ विष्णुवे जिष्णवे शखिने चक्रिनेरुक्मिनारागिने जानकीजानये। वल्लवीवल्लभायार्चितायतात्मनेकांससविध्वंसिने...

Colorful artwork of baby Krishna playing a flute, representing Shri Nandakumar Ashtakam

श्री नंदकुमार अष्टकम् | श्री नंदकुमार अष्टकम्

॥ श्रीनन्दकुमाराष्टकम् ॥ सुन्दरगोपालम् उर्वनमालिन्यविशालं दुःखहरं। वृन्दावन्दनन्दनन्दकन्दरामानन्दं धरणीधर वल्लभघनश्यामं पूर्णकामन्त्यभिरामं प्रीतिकरं। भज नन्दकुमारं सर्वसुखसरन्तत्त्वविचारं ब्रह्मपरम॥1॥ सुंदरवारिजवदं निर्जितमदन्नंदसदनं मुकुटधरं। गुण्जाकृतिहारं मयकविहारं परममोदारं चीरहर वल्लभपतपीतं कृतउपवीतंकर्णनवनीतं विबुधवरं। भज नन्दकुमारं सर्वसुखसरन्तत्त्वविचारं ब्रह्मपरम्॥2॥ शोभितमुखधूलं...

श्री नंदकुमार अष्टकम् | श्री नंदकुमार अष्टकम्

॥ श्रीनन्दकुमाराष्टकम् ॥ सुन्दरगोपालम् उर्वनमालिन्यविशालं दुःखहरं। वृन्दावन्दनन्दनन्दकन्दरामानन्दं धरणीधर वल्लभघनश्यामं पूर्णकामन्त्यभिरामं प्रीतिकरं। भज नन्दकुमारं सर्वसुखसरन्तत्त्वविचारं ब्रह्मपरम॥1॥ सुंदरवारिजवदं निर्जितमदन्नंदसदनं मुकुटधरं। गुण्जाकृतिहारं मयकविहारं परममोदारं चीरहर वल्लभपतपीतं कृतउपवीतंकर्णनवनीतं विबुधवरं। भज नन्दकुमारं सर्वसुखसरन्तत्त्वविचारं ब्रह्मपरम्॥2॥ शोभितमुखधूलं...

Colorful idol of Lord Krishna adorned with flowers, representing Shri Govinda Ashtakam with vibrant decorations

श्री गोविंदा अष्टकम् | श्री गोविंदा अष्टकम

॥ श्रीगोविन्दाष्टकम् ॥ सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमकाशं गोष्ठप्राङ्गांरिङ्गालोलमनायासं परमसमाया। मायाकल्पितनानाकारमनाकारं भुवनाकारं क्षमामा नाथमनाथं प्राणमत गोविंदं परमानंदम्॥1॥ मृत्स्नामत्स्यहेति यशोदातादनशैश्वसंत्रासं व्यादित्वक्त्रलोकितलोकालोकचतुर्दश्लोकालीम्। लोकत्रयपुरमूलस्तम्भं लोकालोकमानलोकं लोकेशं परमेशं प्राणमत गोविंदं परमानंदम्॥2॥ त्रैविष्टपरिपुवीरघ्नं क्षितिभार्घ्नं भरोगघ्नं कैवल्यं...

श्री गोविंदा अष्टकम् | श्री गोविंदा अष्टकम

॥ श्रीगोविन्दाष्टकम् ॥ सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमकाशं गोष्ठप्राङ्गांरिङ्गालोलमनायासं परमसमाया। मायाकल्पितनानाकारमनाकारं भुवनाकारं क्षमामा नाथमनाथं प्राणमत गोविंदं परमानंदम्॥1॥ मृत्स्नामत्स्यहेति यशोदातादनशैश्वसंत्रासं व्यादित्वक्त्रलोकितलोकालोकचतुर्दश्लोकालीम्। लोकत्रयपुरमूलस्तम्भं लोकालोकमानलोकं लोकेशं परमेशं प्राणमत गोविंदं परमानंदम्॥2॥ त्रैविष्टपरिपुवीरघ्नं क्षितिभार्घ्नं भरोगघ्नं कैवल्यं...

Colorful painting of Lord Krishna surrounded by nature symbolizing the Madhura Ashtakam devotional theme

मधुराष्टकम् | मधुरा अष्टकम

॥ मधुराष्टकम् ॥ अधरं मधुरं वदनं मधुरंयनं मधुरं हसितं मधुरम्। हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम्॥1॥ वचनं मधुरं चरितं मधुर्वासनं मधुरं वलितं मधुरम्। चलितं मधुरं मधुरं मधुरं मधुराधिपतेरखिलं मधुरम्॥2॥ वेणुर्मधुरो...

मधुराष्टकम् | मधुरा अष्टकम

॥ मधुराष्टकम् ॥ अधरं मधुरं वदनं मधुरंयनं मधुरं हसितं मधुरम्। हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम्॥1॥ वचनं मधुरं चरितं मधुर्वासनं मधुरं वलितं मधुरम्। चलितं मधुरं मधुरं मधुरं मधुराधिपतेरखिलं मधुरम्॥2॥ वेणुर्मधुरो...

Colorful depiction of Shri Krishna Ashtakam with traditional attire and peacock feather

श्री कृष्णाष्टकम् | श्री कृष्ण अष्टकम

॥ अथ श्री कृष्णाष्टकम् ॥ वासुदेव सुतं देवकंसस चाणूर मर्दनम्। देवकी परमानंदकृष्णं वन्दे जग्गुरुम्॥1॥ अतसी पुष्प साङ्काश्म्हर नूपुर शोभितम्। रत्न कङकं केयूरंकृष्णं वन्दे जगद्गुरुम्॥2॥ कुटिलालक संयुक्तंपूर्णचन्द्र अभिनयम्। विलसत् कुण्डलधरंकृष्णं वन्दे...

श्री कृष्णाष्टकम् | श्री कृष्ण अष्टकम

॥ अथ श्री कृष्णाष्टकम् ॥ वासुदेव सुतं देवकंसस चाणूर मर्दनम्। देवकी परमानंदकृष्णं वन्दे जग्गुरुम्॥1॥ अतसी पुष्प साङ्काश्म्हर नूपुर शोभितम्। रत्न कङकं केयूरंकृष्णं वन्दे जगद्गुरुम्॥2॥ कुटिलालक संयुक्तंपूर्णचन्द्र अभिनयम्। विलसत् कुण्डलधरंकृष्णं वन्दे...

Colorful depiction of Lord Ganesha surrounded by lotus flowers representing Ganesha Ashtakam

गणेश अष्टकम | गणेश अष्टकम

॥ अथ श्री गणेशाष्टकम् ॥ श्री गणेशाय नमः। सर्वे उचुः। यतोऽनानन्तशक्तेर्नन्तश्च जीवतो निर्गुणादप्रमेय गुणास्ते। यतो भाति सर्वं त्रिधा भेदभेदंसदा तं गणेशं नमामो भजामः॥1॥ यत्श्चविरासिज्जगत्सर्वमेतत्तथाऽब्जास्नोविश्वगो विश्वगोप्ता। तथेन्द्रादयो देवसङ्घ मनुष्याःसदा तं गणेशं...

गणेश अष्टकम | गणेश अष्टकम

॥ अथ श्री गणेशाष्टकम् ॥ श्री गणेशाय नमः। सर्वे उचुः। यतोऽनानन्तशक्तेर्नन्तश्च जीवतो निर्गुणादप्रमेय गुणास्ते। यतो भाति सर्वं त्रिधा भेदभेदंसदा तं गणेशं नमामो भजामः॥1॥ यत्श्चविरासिज्जगत्सर्वमेतत्तथाऽब्जास्नोविश्वगो विश्वगोप्ता। तथेन्द्रादयो देवसङ्घ मनुष्याःसदा तं गणेशं...