अष्टकम संग्रह
श्री विश्वनाथ अष्टकम् | श्री विश्वनाथ अष्टकम
॥ श्रीविश्वनाथाष्टकम् ॥ गंगातरङगरमणीयजटाकलापंगौरीनिरंतरविभूषितवामभागम् नारायणप्रियमनङगमदापहारंवाराणसीपुरपतिं भजनाथम्॥1॥ वाचमगोचरमनेक्गुणस्वरूपंवागीषविष्णुसुरसेवितपादपीठम्। वामेन विग्रहवेरेण कलत्रवन्तंवाराणसीपुरपतिं भजनाथम्॥2॥ भूताधिपं भुजग्भूषणभूषिताङ्गंव्याघ्राजीनाम्बरधरं जटिलं त्रिनेत्रम्। पाशाङकुशाभयवरप्रदशूलपाणिनवाराणसीपुरपतिं भजननाथम्॥3॥ शीतांशुशोभितकिरीटविमानंभालेक्षणनलविशोषितपञ्चबाणम्। नागाधिप्रचितभासुरकर्णपूरनवाराणसीपुरपतिं भजनाथम्॥4॥ पञ्चाननं दुरितमत्तमत्ङ्गजनानागान्तकं दनुजपुङ्गवपन्नगानाम्। दावानालं मरणशोकजरातवीनांवाराणसीपुरपतिं भजनाथम्॥5॥ तेजोमयं सगुणनिर्गुणमद्वितीय-मानन्दकंदमपराजितमप्रमेयम्। नागनामिकं सकलनिष्कलमात्मरूपंवाराणसीपुरपतिं...
श्री विश्वनाथ अष्टकम् | श्री विश्वनाथ अष्टकम
॥ श्रीविश्वनाथाष्टकम् ॥ गंगातरङगरमणीयजटाकलापंगौरीनिरंतरविभूषितवामभागम् नारायणप्रियमनङगमदापहारंवाराणसीपुरपतिं भजनाथम्॥1॥ वाचमगोचरमनेक्गुणस्वरूपंवागीषविष्णुसुरसेवितपादपीठम्। वामेन विग्रहवेरेण कलत्रवन्तंवाराणसीपुरपतिं भजनाथम्॥2॥ भूताधिपं भुजग्भूषणभूषिताङ्गंव्याघ्राजीनाम्बरधरं जटिलं त्रिनेत्रम्। पाशाङकुशाभयवरप्रदशूलपाणिनवाराणसीपुरपतिं भजननाथम्॥3॥ शीतांशुशोभितकिरीटविमानंभालेक्षणनलविशोषितपञ्चबाणम्। नागाधिप्रचितभासुरकर्णपूरनवाराणसीपुरपतिं भजनाथम्॥4॥ पञ्चाननं दुरितमत्तमत्ङ्गजनानागान्तकं दनुजपुङ्गवपन्नगानाम्। दावानालं मरणशोकजरातवीनांवाराणसीपुरपतिं भजनाथम्॥5॥ तेजोमयं सगुणनिर्गुणमद्वितीय-मानन्दकंदमपराजितमप्रमेयम्। नागनामिकं सकलनिष्कलमात्मरूपंवाराणसीपुरपतिं...
श्री गौरीशाष्टकम | श्री गौरीश अष्टकम
॥ श्री गौरीशाष्टकम् ॥ भज गौरीशं भज गौरीशं गौरीशं भज मंदमते। जल्भवदुस्तरजलधिसुतरनन्धयेयं चित्ते शिवहर्षचरणम्। अन्योपायं न हि न हि सत्यंगेयं शंकर शंकर नित्यम्। भज गौरीशं भज गौरीशं गौरीशं भज मंदमते॥1॥...
श्री गौरीशाष्टकम | श्री गौरीश अष्टकम
॥ श्री गौरीशाष्टकम् ॥ भज गौरीशं भज गौरीशं गौरीशं भज मंदमते। जल्भवदुस्तरजलधिसुतरनन्धयेयं चित्ते शिवहर्षचरणम्। अन्योपायं न हि न हि सत्यंगेयं शंकर शंकर नित्यम्। भज गौरीशं भज गौरीशं गौरीशं भज मंदमते॥1॥...
श्री रुद्राष्टकम | श्री रुद्राष्टकम्
॥ श्रीरुद्राष्टकम् ॥ नमामिषमीशाननिर्वाणरूपं विभुन्व्यापकं ब्रह्मवेदस्वरूपम्। निजं निर्गुणं निर्विकल्पन्निरिहं चिदाकाशमाकाश्वसं भजेऽहम्॥1॥ निराकारमोङकारमूलं तुरीयन्गिराघ्नगोतीतमीशं बरम। करालं महाकालकालं कृपालंगुणनगरसंसारपारं नतोऽहम्॥2॥ तुषाराद्रिसङकाशगौरं गभीरंमनोभूतकोटिप्रभाश्रीशरीरम्। स्फुर्नमौलिक्लोलिनी चारुग्ङगालसद्भालबालेन्दुकन्थे भुजङ्गा॥3॥ चलत्कुण्डलं ब्रूसुनेत्रं विशालंप्रसन्नं नीलकण्ठं भगवानम्। मृगागाश्चर्माम्बरं मुंडमालं...
श्री रुद्राष्टकम | श्री रुद्राष्टकम्
॥ श्रीरुद्राष्टकम् ॥ नमामिषमीशाननिर्वाणरूपं विभुन्व्यापकं ब्रह्मवेदस्वरूपम्। निजं निर्गुणं निर्विकल्पन्निरिहं चिदाकाशमाकाश्वसं भजेऽहम्॥1॥ निराकारमोङकारमूलं तुरीयन्गिराघ्नगोतीतमीशं बरम। करालं महाकालकालं कृपालंगुणनगरसंसारपारं नतोऽहम्॥2॥ तुषाराद्रिसङकाशगौरं गभीरंमनोभूतकोटिप्रभाश्रीशरीरम्। स्फुर्नमौलिक्लोलिनी चारुग्ङगालसद्भालबालेन्दुकन्थे भुजङ्गा॥3॥ चलत्कुण्डलं ब्रूसुनेत्रं विशालंप्रसन्नं नीलकण्ठं भगवानम्। मृगागाश्चर्माम्बरं मुंडमालं...
शिव अष्टकम | शिव अष्टकम
॥ अथ श्री शिवाष्टकम् ॥ प्रभुं प्राणनाथं विभुं विश्वनाथंजगन्नाथ नाथं सदानंद भजम्। भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शंकरं शम्भु मशानमिदे॥1॥ गले रुण्डमालं तनौ सर्पजालंमहाकाल कालं गणेशादि पालम्। जजुत गङ्गकटङ्गै रविशालं, शिवं...
शिव अष्टकम | शिव अष्टकम
॥ अथ श्री शिवाष्टकम् ॥ प्रभुं प्राणनाथं विभुं विश्वनाथंजगन्नाथ नाथं सदानंद भजम्। भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शंकरं शम्भु मशानमिदे॥1॥ गले रुण्डमालं तनौ सर्पजालंमहाकाल कालं गणेशादि पालम्। जजुत गङ्गकटङ्गै रविशालं, शिवं...
पुत्र कृत शिवाष्टकम् | शंकराचार्य कृत शिव अष्टकं
॥ शिवाष्टकम् ॥ तस्मै नमः परमकारणकाराय दीप्तोज्ज्वलज्ज्वलितपिङगललोचनाय। नागेन्द्रहारकृतकुण्डलभूषणाय ब्रह्मेन्द्रविष्णुवरदाय नमः शिवाय॥1॥ श्रीमत्प्रसन्नश्शिप्पनघ्भूषणाय शैलेन्द्रजावदनचुम्बितलोचनाय। कैलासमन्दरमहेन्द्रनिकेतनाय लोकत्रयार्तिहरणाय नमः शिवाय॥2॥ पद्मावदात्मणिकुण्डलगोवृषय कृष्णागुरुप्रचुरचंदनचर्चिताय। भस्मानुशाक्तविकचोत्पलमल्लिकाय नीलेब्जकण्ठसदृशाय नमः शिवाय॥3॥ लम्बात्सपिङगलजटामुकुटोत्कटाय दंस्त्रकरालविकोत्कटभैरवाय। व्याघ्रजिनाम्बरधराय मनोहराय त्रैलोक्यनाथनमिताय नमः शिवाय॥4॥...
पुत्र कृत शिवाष्टकम् | शंकराचार्य कृत शिव अष्टकं
॥ शिवाष्टकम् ॥ तस्मै नमः परमकारणकाराय दीप्तोज्ज्वलज्ज्वलितपिङगललोचनाय। नागेन्द्रहारकृतकुण्डलभूषणाय ब्रह्मेन्द्रविष्णुवरदाय नमः शिवाय॥1॥ श्रीमत्प्रसन्नश्शिप्पनघ्भूषणाय शैलेन्द्रजावदनचुम्बितलोचनाय। कैलासमन्दरमहेन्द्रनिकेतनाय लोकत्रयार्तिहरणाय नमः शिवाय॥2॥ पद्मावदात्मणिकुण्डलगोवृषय कृष्णागुरुप्रचुरचंदनचर्चिताय। भस्मानुशाक्तविकचोत्पलमल्लिकाय नीलेब्जकण्ठसदृशाय नमः शिवाय॥3॥ लम्बात्सपिङगलजटामुकुटोत्कटाय दंस्त्रकरालविकोत्कटभैरवाय। व्याघ्रजिनाम्बरधराय मनोहराय त्रैलोक्यनाथनमिताय नमः शिवाय॥4॥...
श्री अच्युताष्टकम् | श्री अच्युत अष्टकम
॥ अच्युताष्टकम् ॥ अच्युतं केशवं रामनारायणकृष्णदामोदरं वासुदेवं हरिम्। श्रीधरं माधवं गोपिकावल्लभंजनकीनायकं रामचन्द्रं भजे॥1॥ अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधाराधितम्। इंदिरामन्दिरं चेतसा सुन्दरदेवकीनन्दनं नन्दजं सन्दधे॥2॥ विष्णुवे जिष्णवे शखिने चक्रिनेरुक्मिनारागिने जानकीजानये। वल्लवीवल्लभायार्चितायतात्मनेकांससविध्वंसिने...
श्री अच्युताष्टकम् | श्री अच्युत अष्टकम
॥ अच्युताष्टकम् ॥ अच्युतं केशवं रामनारायणकृष्णदामोदरं वासुदेवं हरिम्। श्रीधरं माधवं गोपिकावल्लभंजनकीनायकं रामचन्द्रं भजे॥1॥ अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधाराधितम्। इंदिरामन्दिरं चेतसा सुन्दरदेवकीनन्दनं नन्दजं सन्दधे॥2॥ विष्णुवे जिष्णवे शखिने चक्रिनेरुक्मिनारागिने जानकीजानये। वल्लवीवल्लभायार्चितायतात्मनेकांससविध्वंसिने...
श्री नंदकुमार अष्टकम् | श्री नंदकुमार अष्टकम्
॥ श्रीनन्दकुमाराष्टकम् ॥ सुन्दरगोपालम् उर्वनमालिन्यविशालं दुःखहरं। वृन्दावन्दनन्दनन्दकन्दरामानन्दं धरणीधर वल्लभघनश्यामं पूर्णकामन्त्यभिरामं प्रीतिकरं। भज नन्दकुमारं सर्वसुखसरन्तत्त्वविचारं ब्रह्मपरम॥1॥ सुंदरवारिजवदं निर्जितमदन्नंदसदनं मुकुटधरं। गुण्जाकृतिहारं मयकविहारं परममोदारं चीरहर वल्लभपतपीतं कृतउपवीतंकर्णनवनीतं विबुधवरं। भज नन्दकुमारं सर्वसुखसरन्तत्त्वविचारं ब्रह्मपरम्॥2॥ शोभितमुखधूलं...
श्री नंदकुमार अष्टकम् | श्री नंदकुमार अष्टकम्
॥ श्रीनन्दकुमाराष्टकम् ॥ सुन्दरगोपालम् उर्वनमालिन्यविशालं दुःखहरं। वृन्दावन्दनन्दनन्दकन्दरामानन्दं धरणीधर वल्लभघनश्यामं पूर्णकामन्त्यभिरामं प्रीतिकरं। भज नन्दकुमारं सर्वसुखसरन्तत्त्वविचारं ब्रह्मपरम॥1॥ सुंदरवारिजवदं निर्जितमदन्नंदसदनं मुकुटधरं। गुण्जाकृतिहारं मयकविहारं परममोदारं चीरहर वल्लभपतपीतं कृतउपवीतंकर्णनवनीतं विबुधवरं। भज नन्दकुमारं सर्वसुखसरन्तत्त्वविचारं ब्रह्मपरम्॥2॥ शोभितमुखधूलं...
श्री गोविंदा अष्टकम् | श्री गोविंदा अष्टकम
॥ श्रीगोविन्दाष्टकम् ॥ सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमकाशं गोष्ठप्राङ्गांरिङ्गालोलमनायासं परमसमाया। मायाकल्पितनानाकारमनाकारं भुवनाकारं क्षमामा नाथमनाथं प्राणमत गोविंदं परमानंदम्॥1॥ मृत्स्नामत्स्यहेति यशोदातादनशैश्वसंत्रासं व्यादित्वक्त्रलोकितलोकालोकचतुर्दश्लोकालीम्। लोकत्रयपुरमूलस्तम्भं लोकालोकमानलोकं लोकेशं परमेशं प्राणमत गोविंदं परमानंदम्॥2॥ त्रैविष्टपरिपुवीरघ्नं क्षितिभार्घ्नं भरोगघ्नं कैवल्यं...
श्री गोविंदा अष्टकम् | श्री गोविंदा अष्टकम
॥ श्रीगोविन्दाष्टकम् ॥ सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमकाशं गोष्ठप्राङ्गांरिङ्गालोलमनायासं परमसमाया। मायाकल्पितनानाकारमनाकारं भुवनाकारं क्षमामा नाथमनाथं प्राणमत गोविंदं परमानंदम्॥1॥ मृत्स्नामत्स्यहेति यशोदातादनशैश्वसंत्रासं व्यादित्वक्त्रलोकितलोकालोकचतुर्दश्लोकालीम्। लोकत्रयपुरमूलस्तम्भं लोकालोकमानलोकं लोकेशं परमेशं प्राणमत गोविंदं परमानंदम्॥2॥ त्रैविष्टपरिपुवीरघ्नं क्षितिभार्घ्नं भरोगघ्नं कैवल्यं...
मधुराष्टकम् | मधुरा अष्टकम
॥ मधुराष्टकम् ॥ अधरं मधुरं वदनं मधुरंयनं मधुरं हसितं मधुरम्। हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम्॥1॥ वचनं मधुरं चरितं मधुर्वासनं मधुरं वलितं मधुरम्। चलितं मधुरं मधुरं मधुरं मधुराधिपतेरखिलं मधुरम्॥2॥ वेणुर्मधुरो...
मधुराष्टकम् | मधुरा अष्टकम
॥ मधुराष्टकम् ॥ अधरं मधुरं वदनं मधुरंयनं मधुरं हसितं मधुरम्। हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम्॥1॥ वचनं मधुरं चरितं मधुर्वासनं मधुरं वलितं मधुरम्। चलितं मधुरं मधुरं मधुरं मधुराधिपतेरखिलं मधुरम्॥2॥ वेणुर्मधुरो...
श्री कृष्णाष्टकम् | श्री कृष्ण अष्टकम
॥ अथ श्री कृष्णाष्टकम् ॥ वासुदेव सुतं देवकंसस चाणूर मर्दनम्। देवकी परमानंदकृष्णं वन्दे जग्गुरुम्॥1॥ अतसी पुष्प साङ्काश्म्हर नूपुर शोभितम्। रत्न कङकं केयूरंकृष्णं वन्दे जगद्गुरुम्॥2॥ कुटिलालक संयुक्तंपूर्णचन्द्र अभिनयम्। विलसत् कुण्डलधरंकृष्णं वन्दे...
श्री कृष्णाष्टकम् | श्री कृष्ण अष्टकम
॥ अथ श्री कृष्णाष्टकम् ॥ वासुदेव सुतं देवकंसस चाणूर मर्दनम्। देवकी परमानंदकृष्णं वन्दे जग्गुरुम्॥1॥ अतसी पुष्प साङ्काश्म्हर नूपुर शोभितम्। रत्न कङकं केयूरंकृष्णं वन्दे जगद्गुरुम्॥2॥ कुटिलालक संयुक्तंपूर्णचन्द्र अभिनयम्। विलसत् कुण्डलधरंकृष्णं वन्दे...
गणेश अष्टकम | गणेश अष्टकम
॥ अथ श्री गणेशाष्टकम् ॥ श्री गणेशाय नमः। सर्वे उचुः। यतोऽनानन्तशक्तेर्नन्तश्च जीवतो निर्गुणादप्रमेय गुणास्ते। यतो भाति सर्वं त्रिधा भेदभेदंसदा तं गणेशं नमामो भजामः॥1॥ यत्श्चविरासिज्जगत्सर्वमेतत्तथाऽब्जास्नोविश्वगो विश्वगोप्ता। तथेन्द्रादयो देवसङ्घ मनुष्याःसदा तं गणेशं...
गणेश अष्टकम | गणेश अष्टकम
॥ अथ श्री गणेशाष्टकम् ॥ श्री गणेशाय नमः। सर्वे उचुः। यतोऽनानन्तशक्तेर्नन्तश्च जीवतो निर्गुणादप्रमेय गुणास्ते। यतो भाति सर्वं त्रिधा भेदभेदंसदा तं गणेशं नमामो भजामः॥1॥ यत्श्चविरासिज्जगत्सर्वमेतत्तथाऽब्जास्नोविश्वगो विश्वगोप्ता। तथेन्द्रादयो देवसङ्घ मनुष्याःसदा तं गणेशं...
संग्रह
-
रत्न शामिल हैं
रुद्रग्राम के साथ ऑनलाइन प्रमाणित रत्नों की जीवंत दुनिया की खोज करें।...