Majestic statue of Lord Shiva, symbolizing tranquility, representing Shri Gaurisha Ashtakam in serene surroundings

श्री गौरीशाष्टकम | श्री गौरीश अष्टकम

॥ श्री गौरीशाष्टकम् ॥

भज गौरीशं भज गौरीशं गौरीशं भज मंदमते।
जल्भवदुस्तरजलधिसुतरनन्धयेयं चित्ते शिवहर्षचरणम्।
अन्योपायं न हि न हि सत्यंगेयं शंकर शंकर नित्यम्।
भज गौरीशं भज गौरीशं गौरीशं भज मंदमते॥1॥

दारापत्यं क्षेत्रं वित्तांदेहं गेहं सर्वमनित्यम्।
इति परिभावय सर्वमसारंगर्भविकृत्य स्वप्नविचारम्।
भज गौरीशं भज गौरीशं गौरीशं भज मंदमते॥2॥

मलवैचित्ये अभिषेकःपुनर्पि जन्नीज्थरोत्पत्तिः।
पुनर्प्याशाकुलितं जठरं किन्नहि मुञ्चसि कथयेश्चित्तम्।
भज गौरीशं भज गौरीशं गौरीशं भज मंदमते॥3॥

मायाकल्पितमैन्द्रं जलं नहि तत्स्यं दृष्टिविकारम्।
ज्ञाते तत्त्वे सर्वमसारं मकरु मा कुरु विषयविचारम्।
भज गौरीशं भज गौरीशं गौरीशं भज मंदमते॥4॥

रज्जौ सर्पभ्रमण-रोपस्तद्वद्ब्राह्मणि जगद्रोपः।
मिथ्यामायामोहविकारंमानसि विचाराय बारम्बारम्।
भज गौरीशं भज गौरीशं गौरीशं भज मंदमते॥5॥

अध्वरकोटिगङ्गागमनं कुरुतेयोगं चेन्द्रियदमनम्।
ज्ञान विकसनः सर्वमतेन नभवति मुक्तो जन्मशतेन।
भज गौरीशं भज गौरीशं गौरीशं भज मंदमते॥6॥

सोऽहं हंसो ब्रह्मैवाहंशुद्धानंदस्तत्त्वपरोऽहम्।
अद्वैतोऽहं सङ्गविकसाचेचेन्द्रिय आत्मनि निखिले लीने।
भज गौरीशं भज गौरीशं गौरीशं भज मंदमते॥7॥

शंकरकिंकर मा कुरु चिन्तानचिंतामणिना विरचितमेतत्।
यः सदभक्त्य पति हि नित्यंब्रह्मनि लीनो भवति हि सत्यम्।
भज गौरीशं भज गौरीशं गौरीशं भज मंदमते॥8॥

॥ इति श्रीचिन्तामणिविरचितं गौरीशाष्टकं सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं