॥ श्रीगोविन्दाष्टकम् ॥
सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमकाशं
गोष्ठप्राङ्गांरिङ्गालोलमनायासं परमसमाया।
मायाकल्पितनानाकारमनाकारं भुवनाकारं
क्षमामा नाथमनाथं प्राणमत गोविंदं परमानंदम्॥1॥
मृत्स्नामत्स्यहेति यशोदातादनशैश्वसंत्रासं
व्यादित्वक्त्रलोकितलोकालोकचतुर्दश्लोकालीम्।
लोकत्रयपुरमूलस्तम्भं लोकालोकमानलोकं
लोकेशं परमेशं प्राणमत गोविंदं परमानंदम्॥2॥
त्रैविष्टपरिपुवीरघ्नं क्षितिभार्घ्नं भरोगघ्नं
कैवल्यं नवनीताहारमनाहारं भुवनाहारम्।
वैयमलस्फुटचेतोवृत्तिविशेषभासमनाभासं
शैवं केवलशांतं प्राणमत् गोविंदं परमानन्दम्॥3॥
गोपालं भुलीलाविग्रहगोपालं कुलगोपालं
गोपीनगोवर्धनधृतिलीलालितगोपालम्।
गोभिर्निगदितगोविंदस्फुटनामानं बहुनामानं
गोपीगोचरदूरं प्राणमत गोविंदं परमानन्दम्॥4॥
गोपीमंडलगोष्ठीभेदं भेदवस्थमभेदभं
शश्वद्गोखुर्निर्धूतोद्धतधूलिधूसरसौभाग्यम्।
श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावम्
चिंतामणिमहिमानं प्राणमत गोविंदं परमानंदम्॥5॥
स्नानव्याकुलयोशिद्वस्त्रमुपादयागमुपारूढं
व्यादित्सनतीरथ दिग्वस्त्रा ह्युपदातुमुपाकरन्तम्।
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तःस्थम्
सत्यमात्रशरीरं प्राणमत गोविंदं परमानंदम्॥6॥
कान्तं कारणकारणमादमनादिं कालमनाभासं
कालिन्दीगतकालियशिरसि मुहुर्नृत्यन्तं नृत्यन्तम्।
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं
कालत्रयगतिहेतुं प्राणमत् गोविंदं परमानन्दम्॥7॥
वृंदावनभुवि वृंदार्कगणवृंदाराध्यं वन्देऽहं
कुन्दभामलमन्दस्मेर्सुधनन्दं सुहृदानन्दम्।
वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदवन्द्वं
वन्द्याशेषगुणाब्धिं प्राणमत गोविंदं परमानन्दम्॥8॥
गोविंदाष्टकमेतदधीते गोविंदारपिटचेता यो
गोविंदाच्युत माधवविष्णो गोकुलनायक कृष्णेति।
गोविंदाङ्घृसरोजध्यानसुधाजलधौतसमास्ताघो
गोविंदं परमानंदामृतमंतस्थं स समाभ्येति॥9॥
॥ इति श्रीमच्छङ्करचार्यविरचितं श्रीगोविंदाष्टकं संपूर्णम् ॥