॥ अथ श्री गणेशाष्टकम् ॥
श्री गणेशाय नमः।
सर्वे उचुः।
यतोऽनानन्तशक्तेर्नन्तश्च जीवतो निर्गुणादप्रमेय गुणास्ते।
यतो भाति सर्वं त्रिधा भेदभेदंसदा तं गणेशं नमामो भजामः॥1॥
यत्श्चविरासिज्जगत्सर्वमेतत्तथाऽब्जास्नोविश्वगो विश्वगोप्ता।
तथेन्द्रादयो देवसङ्घ मनुष्याःसदा तं गणेशं नमामो भजामः॥2॥
यतो वह्निभानु भावो भूर्जलं चयतः सागरश्चन्द्रमा व्योम वायुः।
यतः स्थावर जङ्गमा वृक्षसङघासदा तं गणेशं नमामो भजामः॥3॥
यतो दानवः किन्नरा यक्षसङ्घयत्श्चरण वर्णाः शवपदाश्च।
यतः पक्षिकिता यतो वीरूधश्चसदा तं गणेशं नमामो भजामः॥4॥
यतो बुद्धिर्ज्ञानशो मुमुक्षौर्यतःसम्पदो भक्तसंतोषिकाः स्यूः।
यतो विघ्ननाशो यतः कार्यसिद्धिःसदा तं गणेशं नमामो भजामः॥5॥
यतः पुत्रसम्पद्यतो वाञ्चितार्थोयतोऽभक्तविघ्नस्तथाऽनेकरूपाः।
यतः शोकमोहौ यतः काम एवसदा तं गणेशं नमामो भजामः॥6॥
यतोऽनन्तशक्तिः स शेषो बभुवधाराधारणेऽनेकरूपे च शक्तः।
यतोऽनेकधा स्वर्गलोक हि नानासदा तं गणेशं नमामो भजामः॥7॥
यतो वेदवाचो विकुन्था मनोभिषदा नेति नेतिति यत्ता घृणन्ति।
परमब्रह्मरूपं चिदानंदभूतंसदा तं गणेशं नमामो भजामः॥8॥
॥ फलश्रुति॥
श्रीगणेश उवाच।
पुनरूचे गणपैगःस्तोत्रमेतत्पठेन्नरः।
त्रिसंध्यं त्रिदीनं तस्यसर्वं कार्यं भविष्यति॥9॥
यो जपेदष्टदिवसश्लोकाष्टकमिदं शुभम्।
अष्टवारं चतुर्थ्यां तुसोऽष्टसिद्धिर्वाणप्नुयात्॥10॥
यः पथेनमासमात्रं तुदश्वरं दिने दिने।
स मोयेचद्वन्धगतंराजवध्यं न संशयः॥11॥
विद्याकामो लब्धेविद्यांपुत्रार्थी पुत्रमाप्नुयात्।
वाञ्चितानल्लभतेसर्वानेकविंशतिवर्तः॥12॥
यो जपेत्परया भक्तयागजाननपरो नरः।
एवमुक्त्वा ततोदेवश्चान्तर्धनं गतः प्रभुः॥13॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे श्रीगणेशाष्टकं सम्पूर्णम् ॥