Colorful painting of Lord Krishna surrounded by nature symbolizing the Madhura Ashtakam devotional theme

मधुराष्टकम् | मधुरा अष्टकम

॥ मधुराष्टकम् ॥

अधरं मधुरं वदनं मधुरंयनं मधुरं हसितं मधुरम्।
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम्॥1॥

वचनं मधुरं चरितं मधुर्वासनं मधुरं वलितं मधुरम्।
चलितं मधुरं मधुरं मधुरं मधुराधिपतेरखिलं मधुरम्॥2॥

वेणुर्मधुरो रेणुर्मधुरःपाणिर्मधुरः पादौ मधुरौ।
नृत्यं मधुरं सख्यं मधुरंमधुराधिपतेरखिलं मधुरम्॥3॥

गीतं मधुरं पीतं मधुरंभुक्तं मधुरं सुप्तं मधुरम्।
रूपं मधुरं तिलकं मधुरं मधुरंधिपतेरखिलं मधुरम्॥4॥

कारणं मधुरं तरणं मधुरंहरणं मधुरं रमणं मधुरम्।
वमितं मधुरं शमितं मधुरंमधुराधिपतेरखिलं मधुरम्॥5॥

गुंजा मधुरा माला मधुरायमुना मधुरा वीची मधुरा।
सलिलं मधुरं कमलं मधुरं मधुरंधिपतेरखिलं मधुरम्॥6॥

गोपीरा लीला मधुरं मधुरं मधुरं मुक्तं मधुरम्।
दृष्टं मधुरं मधुरं मधुरं मधुराधिपतेरखिलं मधुरम्॥7॥

गोपा मधुरा गावो मधुरयष्टिर्मधुरा सृजनमधुरा।
दलितं मधुरं फलितं मधुरं मधुरंधिपतेरखिलं मधुरम्॥8॥

॥ इति श्रीमदवल्लभाचार्यकृतं मधुराष्टकं सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं