॥ श्रीविश्वनाथाष्टकम् ॥
गंगातरङगरमणीयजटाकलापंगौरीनिरंतरविभूषितवामभागम्
नारायणप्रियमनङगमदापहारंवाराणसीपुरपतिं भजनाथम्॥1॥
वाचमगोचरमनेक्गुणस्वरूपंवागीषविष्णुसुरसेवितपादपीठम्।
वामेन विग्रहवेरेण कलत्रवन्तंवाराणसीपुरपतिं भजनाथम्॥2॥
भूताधिपं भुजग्भूषणभूषिताङ्गंव्याघ्राजीनाम्बरधरं जटिलं त्रिनेत्रम्।
पाशाङकुशाभयवरप्रदशूलपाणिनवाराणसीपुरपतिं भजननाथम्॥3॥
शीतांशुशोभितकिरीटविमानंभालेक्षणनलविशोषितपञ्चबाणम्।
नागाधिप्रचितभासुरकर्णपूरनवाराणसीपुरपतिं भजनाथम्॥4॥
पञ्चाननं दुरितमत्तमत्ङ्गजनानागान्तकं दनुजपुङ्गवपन्नगानाम्।
दावानालं मरणशोकजरातवीनांवाराणसीपुरपतिं भजनाथम्॥5॥
तेजोमयं सगुणनिर्गुणमद्वितीय-मानन्दकंदमपराजितमप्रमेयम्।
नागनामिकं सकलनिष्कलमात्मरूपंवाराणसीपुरपतिं भजनाथम्॥6॥
रागादिदोषरहितं स्वजनानुरागणवैराग्यशान्तिनिलयं गिरिजाशयम्
माधुर्यधैर्यसुभगं गर्लाभिरामन्वाराणसीपुरपतिं भजननाथम्॥7॥
आशां विहाय परिहृत्य परस्य निन्दांपापे रतिन च सुन्यार्य मनः समाधौ।
आदाय हृतकमलमध्यगतं परेशंवाराणसीपुरपतिं भजनाथम्॥8॥
वाराणसीपुरपतेः स्तवनं शिवस्यव्यख्यातमष्टकमिदं पथते मनुष्यः।
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिनसम्प्राप्य देहविलेये लभते च मोक्षम्॥9॥
विश्वनाथाष्टकमिदं यःपथेच्छिवसन्निधौ।
शिवलोकमाप्नोतिशिवेन सह मोदते॥10॥
॥ इति श्रीमहर्षिव्यास्प्रणीतं श्रीविश्वनाथाष्टकं सम्पूर्णम् ॥