॥ अथ श्री शिवाष्टकम् ॥
प्रभुं प्राणनाथं विभुं विश्वनाथंजगन्नाथ नाथं सदानंद भजम्।
भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शंकरं शम्भु मशानमिदे॥1॥
गले रुण्डमालं तनौ सर्पजालंमहाकाल कालं गणेशादि पालम्।
जजुत गङ्गकटङ्गै रविशालं, शिवं शंकरं शम्भु मिशानमिदे॥2॥
मुदामाकरं मण्डनं मण्डयन्तंमहा मण्डलं भस्म भूषाधरं तम्।
अनादिं ह्यपारं महा मोहमारं, शिवं शंकरं शम्भु मशानमिदे॥3॥
वताधो निवासं महत्ताट्टहाससंमहापाप नाशं सदा सुप्रकाशम्।
भगवानं गणेशं सुरेशं महेशं, शिवं शंकरं शंभु मीशानमिदे॥4॥
गिरात्मेन्द्रजा सङ्गृहितार्धदेहांगिरौ संस्थितं सर्वदापन्न गेहम्।
परब्रह्म ब्रह्मादिभिर्-वन्द्यमानं, शिवं शंकरं शम्भु मशानमिदे॥5॥
कपालं त्रिशूलं कराभ्यां दधानमपदमभोज नमराय कामं ददानम्।
बलिवर्द्धमानं सुराणां प्रधानं, शिवं शंकरं शम्भु मशानमिदे॥6॥
शरच्चन्द्र गात्रं गणानन्दपात्रंत्रिनेत्रं पवित्रं धनेशस्य मित्रम्।
अपर्णा कलत्रं सदा सच्चरित्रं, शिवं शंकरं शम्भु मशानमिदे॥7॥
हरं सर्पहारं चिता भुविहारंभवं वेदसारं सदा निर्विकारं।
श्मशाने वसन्तं मनोजं दहन्तं, शिवं शंकरं शम्भु मशानमिदे॥8॥
स्वयं यः प्रभाते नरशूल पनेपठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नम्।
सुपुत्रं सुधान्यं सुमित्रं कलात्रंविचित्रिस्समाराध्य मोक्षं प्रयति॥
॥ इति श्रीशिवाष्टकं सम्पूर्णम् ॥