Shri Achyuta Ashtakam depiction featuring Lord Krishna with flute and serene nature background

श्री अच्युताष्टकम् | श्री अच्युत अष्टकम

॥ अच्युताष्टकम् ॥

अच्युतं केशवं रामनारायणकृष्णदामोदरं वासुदेवं हरिम्।
श्रीधरं माधवं गोपिकावल्लभंजनकीनायकं रामचन्द्रं भजे॥1॥

अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधाराधितम्।
इंदिरामन्दिरं चेतसा सुन्दरदेवकीनन्दनं नन्दजं सन्दधे॥2॥

विष्णुवे जिष्णवे शखिने चक्रिनेरुक्मिनारागिने जानकीजानये।
वल्लवीवल्लभायार्चितायतात्मनेकांससविध्वंसिने वंशिने ते नमः॥3॥

कृष्ण गोविंदहे राम नारायणश्रीपते वासुदेवाजित श्रीनिधे।
अच्युतानन्त हे माधवधोक्षजद्वारकानायक द्रौपदीरक्षक॥4॥

राक्षसक्षोभितः सीतया शोभितोदण्डकारण्यभूपुण्यताकरणः।
लक्ष्मणेनान्वितो वानरैः सेवितोऽगस्त्य-सम्पूजितो राघवः पातु माम॥5॥

धेनुकारिष्टकानिष्टकृदद्वेसिहाकेशिहा कंसहृदवंसिकावादकः।
पूतनाकोपकः सुरानोबालगोपालकः पातु माँ सर्वदा॥6॥

विद्युदुद्योतवत्प्रस्फुरद्वासंप्रावृदंभोदवत्प्रोल्लसद्विग्रहम्।
वामया मालया शोभितोरःस्थललोहिताङ्घृदव्यं वारिजाकं भजे॥7॥

कुञ्चितैः कुन्तलैर्भ्राजमानानरत्नमौलिं लसत्कुण्डलं गांडयोः।
हारकेयुरकं कङकनप्रोज्ज्वलंकिङकिणमंजुलं श्यामलं तं भजे॥8॥

अच्युतस्याष्टकं यः पठेदिष्टदंप्रेमतः प्रत्यहं पुरुषः सस्पृहम्।
वृत्तान्तः सुन्दरं कर्तृविश्वम्भरस्तस्यवश्यो हरिर्जायते सत्वरम्॥9॥

॥ इति श्रीमच्छङ्कराचार्यकृतमच्युताष्टकं सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं