॥ श्रीनन्दकुमाराष्टकम् ॥
सुन्दरगोपालम् उर्वनमालिन्यविशालं दुःखहरं।
वृन्दावन्दनन्दनन्दकन्दरामानन्दं धरणीधर
वल्लभघनश्यामं पूर्णकामन्त्यभिरामं प्रीतिकरं।
भज नन्दकुमारं सर्वसुखसरन्तत्त्वविचारं ब्रह्मपरम॥1॥
सुंदरवारिजवदं निर्जितमदन्नंदसदनं मुकुटधरं।
गुण्जाकृतिहारं मयकविहारं परममोदारं चीरहर
वल्लभपतपीतं कृतउपवीतंकर्णनवनीतं विबुधवरं।
भज नन्दकुमारं सर्वसुखसरन्तत्त्वविचारं ब्रह्मपरम्॥2॥
शोभितमुखधूलं यमुनाकुलंनिपातअतुलं सुखदतरं।
मुखमन्दितरेणुं चारितधेनुंवादितवेणुं मधुरसुर
वल्लभमतिविमलं शुभपादकमलान्नखरुचिअम्लं तिमिरहरं।
भज नन्दकुमारं सर्वसुखसरन्तत्त्वविचारं ब्रह्मपरम्॥3॥
शिरमुकुटसुदेशं कुञ्चितकेशन्नतवरवेशं कामवरं।
मायाकृतमनुजं हलधरानुजंप्रतिहतदनुजं भारहर
वल्लभव्रजपालं सुभगसुचालनहितमनुकालं भववरं।
भज नन्दकुमारं सर्वसुखसरन्तत्त्वविचारं ब्रह्मपरम्॥4॥
इन्दीवरभासं समर्पणसुरसंकुसुमविकासं वंशधरं।
हृतमन्थमानं रूपनिधानंकृतकालगानं चित्तहर
वल्लभमृदुहासं कुंजनिवाससंविविधविलासं केलिकेरं।
भज नन्दकुमारं सर्वसुखसरन्तत्त्वविचारं ब्रह्मपरम्॥5॥
अतिपरप्रवीणं पलितदीनंभक्त अधीनं कर्मकरं।
मोहनमतिधीरं फणिबलवीरंहतपरवीरं तरलतर
वल्लभव्रजरामनं वारिजवदनंहलधरशमनं शैलधरं।
भज नन्दकुमारं सर्वसुखसरन्तत्त्वविचारं ब्रह्मपरम्॥6॥
जलधरद्युतिअङ्गं ललितत्रिभङ्गंभूकरत्रङ्गं रसिकवरं।
गोकुलपरिवारं मदनाकारंकुंजविहारं गूढ़तरं
वल्लभव्रजचन्द्रं सुभगशुच्छन्दंकृतानन्दं भ्रान्तिहरं।
भज नन्दकुमारं सर्वसुखसरन्तत्त्वविचारं ब्रह्मपरम्॥7॥
वंदितयुगचरणं पूर्णांजगदुद्धारणं विमलधरं।
कालियशिरागमनं कृतफ्निमनंघातित्यमनं मृदुलतर
वल्लभदुःखहरणं निर्मलचरणमशरणशरणं मोक्षकरं।
भज नन्दकुमारं सर्वसुखसरन्तत्त्वविचारं ब्रह्मपरम्॥8॥
॥ इति श्रीमहाप्रभुवल्लभाचार्यविरचितं श्रीनन्दकुमाराष्टकं सम्पूर्णम् ॥