Colorful depiction of Shri Krishna Ashtakam with traditional attire and peacock feather

श्री कृष्णाष्टकम् | श्री कृष्ण अष्टकम

॥ अथ श्री कृष्णाष्टकम् ॥

वासुदेव सुतं देवकंसस चाणूर मर्दनम्।
देवकी परमानंदकृष्णं वन्दे जग्गुरुम्॥1॥

अतसी पुष्प साङ्काश्म्हर नूपुर शोभितम्।
रत्न कङकं केयूरंकृष्णं वन्दे जगद्गुरुम्॥2॥

कुटिलालक संयुक्तंपूर्णचन्द्र अभिनयम्।
विलसत् कुण्डलधरंकृष्णं वन्दे जग्गुरुम्॥3॥

मन्दार गंध संयुक्तंचारुहासं चतुर्भुजम्।
बर्हि पिंचव चूड़ाङ्गंकृष्णं वन्दे जग्गुरुम्॥4॥

उत्फुल्ल पद्मपत्राक्षन्निल जीमुत सन्निभम्।
यादवानां शिरोरत्नकृष्णं वन्दे जग्गुरुम्॥5॥

रुक्मिणी केलि संयुक्तंपीताम्बर सुशोभितम्।
अवप्त तुलसी गंधंकृष्णं वन्दे जग्गुरुम्॥6॥

गोपिकानां कुचद्वन्द्वकुङ्कुमाङ्कित वक्षसम्।
श्रीनिकेतं महेश्वासंकृष्णं वन्दे जगद्गुरुम्॥7॥

श्रीवत्सकं महोरस्कन्वनमाला विराजितम्।
शंखचक्रधरं देवंकृष्णं वन्दे जगद्गुरुम्॥8॥

कृष्णाष्टक मिदं पुण्यंप्रातरुथय यः पठेत्।
कोटिजन्म कृतं पापंस्मरणेन विनश्यति॥

॥ इति श्री कृष्णाष्टकम् सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं